7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 237:
|<big>अस्वङ्क्ष्यत</big>
|-
|<big>मस्ज्‌<sup>१,२</sup></big>
|<big>मङ्क्ता</big>
|<big>मङ्क्तुम्‌</big>
Line 244:
|<big>अमङ्क्ष्यत्‌</big>
|-
|<big>भ्रस्ज्‌<sup>२</sup></big>
|<big>भ्रष्टा</big>
|<big>भ्रष्टुम्‌</big>
Line 251:
|<big>अभ्रक्ष्यत्‌ / अभ्रक्ष्यत</big>
|-
|<big>भ्रस्ज्‌<sup>३</sup></big>
|<big>भर्ष्टा</big>
|<big>भर्ष्टुम्‌</big>
Line 267:
<big>प्रक्रिया— '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) // '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।</big>
 
<big>१) मस्ज्‌— '''मस्जिनशोर्झलि''' (७.२.६०) = मस्ज्-धातोः नश्-धातोः च नुमागमो भवति झलादि-प्रत्यये परे  ।</big>
<big>'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) =  भ्रस्ज्-धातोः रेफस्य च उपधावर्णस्य च विकल्पेन 'रम्' इति आगमः भवति आर्धधातुके प्रत्यये परे । मिदचोऽन्त्यात्परः १.१.४७ । द्वयोः लोपः, रम्‌ इति आगमः ।</big>
 
<big>२) मस्ज्‌, भ्रस्ज्‌— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च |</big>
 
<big>३) '''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) =  भ्रस्ज्-धातोः रेफस्य च उपधावर्णस्य च विकल्पेन 'रम्' इति आगमः भवति आर्धधातुके प्रत्यये परे । '''मिदचोऽन्त्यात्परः''' (१.१.४७) । द्वयोः लोपः, रम्‌ इति आगमः ।</big>
 
<big><br /></big>