7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 271:
<big>२) मस्ज्‌, भ्रस्ज्‌— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च |</big>
 
<big>३) भ्रस्ज्‌— '''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) =  भ्रस्ज्-धातोः रेफस्य च उपधावर्णस्य च विकल्पेन 'रम्' इति आगमः भवति आर्धधातुके प्रत्यये परे । '''मिदचोऽन्त्यात्परः''' (१.१.४७) । द्वयोः लोपः, रम्‌ इति आगमः ।</big>
 
<big><br /></big>