7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 267:
<big>प्रक्रिया— '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) // '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।</big>
 
<big>१) सृज्‌— '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज विसर्गे, दृशिर्प्रेक्षणे इत्येतयोः धात्वोः झलादावकिति प्रत्यये परतः अमागमो भवति ।</big> <big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये |</big>
 
<big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये |</big>
 
<big>२) मस्ज्‌— '''मस्जिनशोर्झलि''' (७.२.६०) = मस्ज्-धातोः नश्-धातोः च नुमागमो भवति झलादि-प्रत्यये परे  ।</big>