7---ArdhadhAtukaprakaraNam/18---tavyat, tumun, tRuc: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(11 intermediate revisions by one other user not shown)
Line 79:
|-
|<big>३६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/387_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH_2023-11-21.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH_2023-11-21]</big>
|-
|<big>३८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/388_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-2_2023-11-28.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-2_2023-11-28]</big>
|-
|<big>३९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/389_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-3_2023-12-05.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-3_2023-12-05]</big>
|-
|<big>४०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/390_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-4_2023-12-12.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-4_2023-12-12]</big>
|-
|<big>४१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/391_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-5_%2B_rUpAbhyAsaH_2023-12-19.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-5_+_rUpAbhyAsaH_2023-12-19]</big>
|}
 
Line 4,084 ⟶ 4,092:
<big><br /></big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br /></big>
Line 4,573 ⟶ 4,581:
 
<big>समाधानत्वेन मातृभिः प्रतिपाद्यते यत्‌ '''यस्य हलः''' (६.४.४९) इत्यनेन ’य’-शब्दस्य लोपो न भवति; यकारस्य एव लोपः | तदा '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः—अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे (प्रथमं '''यस्य हलः''' (६.४.४९) तदा '''अतो लोपः''' (६.४.४८); यदि '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं प्रथमं क्रियते, तर्हि '''यस्य हलः''' (६.४.४९) इत्यस्य प्रसक्तिरेव न भविष्यति यकारोत्तरवर्त्यकारस्याभावात्‌ | अग्रेअपि अस्य कारणं'''अचः स्पष्टीक्रियतेपरस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्मिन्‌ स्थानिवद्भावः निषेधार्थ न तु विधानार्थं भवति अतः '''अतो लोपः''' (६.४.४८) इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन |) '''यस्य हलः''' (६.४.४९) इत्यनेन यकारस्य एव लोपः, इयम्‌ आश्चर्यस्य वार्ता यतोहि '''यस्य हलः''' (६.४.४९) इत्यस्य काशिका-व्याख्यायां लिखितमस्ति यत्‌ “हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति”; सिद्धान्तकौमुद्याञ्च “हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके |“ तदुत्तरे माता वदति यत्‌ द्वयोः ग्रन्थयोः ’य-शब्दः’ इत्यस्य अर्थः एवं नास्ति यत्‌ यकार-अकारयोः लोपो भवति, उभयग्रन्थे ’संघातग्रहणम्‌’ इत्यस्य उक्तत्वात्‌ | ’संघातग्रहणम्‌’ इत्यस्य सम्पूर्णबोधनार्थम्‌ अग्रे पठितव्यम्‌ |</big>
 
Line 4,601 ⟶ 4,609:
 
 
<big>प्रश्नः उदेति यत्‌ काशिकाकारस्य च अपरेषां व्याख्याकाराणाञ्च मनसि कुतः विचारः आगतः “यस्येति सङ्घातग्रहणमेतत्” ? '''यस्य हलः''' (६.४.४९) इति सूत्रे तदर्थमेव ’यस्य’ इत्युक्तं न तु ’यः’ | नो चेत्‌ '''’यः हलः’''' इति सूत्ररूपं स्यात्‌ तेन यकारस्य एव लोपः इति स्पष्टतया सूचितः अभविष्यत्‌ | किन्तु तदा “अकारसहितयकारः भवेत्‌” इति तादृशी सूचना न प्राप्येत | ’यस्य’ इत्यस्य कथनेन प्रथमाविभक्तौ ’य’’यः’; ’यः’ इत्यस्य प्रथमाविभक्तौ ’य्‌’ इत्येव, नाम यकारः एव | किन्तु अनेन इष्टकार्यं सर्वत्र न सिध्यति; अधोभागे प्रदर्श्यते | अपि च यथोक्तम्‌ उपरि, ’यस्य’ इत्यस्य कथनेन य-शब्दः इति अर्थः न भवितुमर्हति यतोहि तथा अस्ति चेत्‌, '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन  अजादेशस्य अभावात्‌ स्थानिवद्भावः न भविष्यति, यस्मात्‌ गुणकार्यस्य सिद्धत्वात्‌ अनिष्टं रूपम्‌ आयास्यति | अतः ’यः’ नोक्तम्‌ इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, ’यस्य’ इति उक्तम्‌ चेदपि यशब्दलोपः असम्भवः, अनेन पर्यवसितं यत्‌ ’यस्य’ इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः—इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं “यस्येति सङ्घातग्रहणमेतत्” |</big>
 
 
 
<big>अग्रे “तत्र ’अलोऽन्त्यस्य’ (१.१.५२) इत्येतद्‌ न भवति, ’अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात् |” '''यस्य हलः''' (६.४.४९)  इति सूत्रे ‘यस्य’ इति षष्ठ्यन्तं पदं; तदर्थं सूत्रे '''यस्य लोपः''' इत्यस्य कथनेन '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन यकारोत्तरवर्तिनः अकारस्य एव लोपः भवति स्म | किन्तु अस्य आवश्यकता नास्ति यतोहि '''अतो लोपः''' (६.४.४८) इत्यनेन अकारलोपः सेत्स्यति | अतः उक्तं यत्‌ '''अतो लोपः''' (६.४.४८) इत्यनेनैव तस्य (अकारलोपस्य) सिद्धत्वात् '''अलोऽन्त्यस्य''' (१.१.५२) इत्येतद्‌ न भवति |</big>
 
 
Line 4,617 ⟶ 4,626:
 
 
<big>अग्रे काशिकायाम्‌ उक्तं यत्‌ “सङ्घातग्रहणं किम् ? ईर्ष्यिता | मव्यिता |” अत्र ईर्ष्य्-धातुः, मव्य्-धातुः योगः तृच्‌-प्रत्ययः | ईर्ष्य् + इतृ → यदि '''यस्य हलः''' (६.४.४९) इत्यनेन हल्वर्णात्‌ आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः | तस्य निवारणार्थम्‌ उक्तं “यस्येति“'''यस्येति सङ्घातग्रहणमेतत्”सङ्घातग्रहणमेतत्'''” इति | अनेन अवगम्यते यत्‌ यः यकारः अकारसहितः तस्य एव लोपः भवति हलः आर्धधातुके |  </big>
 
 
 
<big>काशिकायाः अन्तिमः अंशः अस्ति, “हल इति किम् ? लोलूयिता | पोपूयिता |” अनेन बोध्यं यत्‌ यकारातयकारात्‌ प्राक्‌ हल्‌ वर्णः नास्ति चेत्‌, यकारलोपो न भवतीति | लोलूय + इतृ | पोपूय + इतृ |</big>
 
 
<big>अत्र प्रश्नः उदेति यत्‌ '''यस्य हलः''' (६.४.४९) इति सूत्रेण ’य’-शब्दस्य (यकाराकारयोः) लोपः भवति चेत्‌ लाघवं भवति '''अतो लोपः''' (६.४.४८) इत्यस्य अनावश्यकत्वात्‌ | तदर्थम्‌ '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन यः लोपः अजादेशः उक्तः, सःतस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यःस्वीकर्तव्यम्‌, अनेन तस्य स्थानिवद्भावः भवतिअपि भविष्यति, लाघवमपि भविष्यति | नो चेत्‌ लेलिख्य + इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख्‌ + इतव्य → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः भविष्यति अतः लेलेखितव्य इति अनिष्टरूपं जायेत | तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यःस्वीकर्तव्यम्‌ | मातृभिः पृष्टं तथा भवितुमर्हति वा इति | ताभिः प्रतिपादितं यत्‌ भाष्यकारैः प्रदर्शितं यत्‌ अनेकैः कारणैः '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति स्थले अजादेशः इत्युक्ते एक एव अच्‌-वर्णःवर्णस्यः यः आदेशः | अच्‌-युक्तहल्वर्णः चेत्‌ अथवा अच्‌-युक्त-अच्‌-वर्णः चेत्‌ अजादेशः स्वीकर्तुं न शक्यते |</big>
 
 
page_and_link_managers, Administrators
5,170

edits