9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(13 intermediate revisions by 3 users not shown)
Line 80:
<big>क, ख; च, छ; ट, ठ; त, थ; प, फ | स, श, ष |</big>
 
<big>गणस्य नामकरणम्‌ = खर्‌खर् वा कर्कशव्यञ्जनानि |</big>
 
<big>अयं गणः स्मर्तव्यः—१३ वर्णाः सन्ति |</big>
Line 98:
<big><br /></big>
 
<big><u>माहेश्वराणि सूत्राणि</u>— अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‍सर् | हल्‌ |</big>
 
<big><br />एभिः सूत्रैः अवगम्यते खर्‍खर्-वर्णाः के, अपि च हश्‌-वर्णाः के इति | इमानि सूत्राणि अधिकृत्य कथं प्रत्याहराः ज्ञायन्ते इति बोधितुम्‌ अन्यत्‌ करपत्रम्‌ अस्ति | तदपि जालस्थाने अस्ति, अतः न बुद्धं चेत्‌, "[https://samskritavyakaranam.miraheze.org/wiki/02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi '''माहेश्वराणिसूत्राणि''']" इति करपत्रम्‌ अवलोकताम्‌ | तेन शीघ्रमेव ज्ञास्यते |</big>
 
<big><br /></big>
Line 142:
<big><br /></big>
 
<big>अतः सर्वप्रथमं द्रष्टव्यं यत्‌ विसर्गस्य पुरतः खर्‍खर्-वर्णः अस्ति न वा | अस्ति चेत्‌, विसर्गस्य स्थाने सकारादेशः भवति | इति प्रथमं सोपानम्‌ |</big>
 
<big><br />
Line 185:
<big><br /></big>
 
<big>अत्र विसर्गस्य पुरतः खर्‍खर्-वर्णः अस्ति वा ? नास्ति किल, अतः अस्मिन्‌ उदाहरणे प्रथमसोपानस्य कार्यं नास्ति | द्वितीयसोपाने विसर्गात्‌ पूर्वं किमस्ति इति द्रष्टव्यम्‌ | 'हरिः धावति', अत्र विसर्गात्‌ प्राक्‌ कः वर्णः अस्ति ? इकारः | इकारः इच्‌-प्रत्याहारे अस्ति, अतः इच्‌-वर्णः इति वदामः | माहेश्वर-सूत्राणाम्‌ अन्यतमः प्रत्याहारः अयम्‌ इच्‌ | इचि अकारम्‌ आकारं च विहाय सर्वे स्वराः अन्तर्भूताः | विसर्गात्‌ पूर्वम्‌ इच्‌-वर्णः अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने रेफः भवति इति नियमः अत्र |</big>
 
<big><br />
द्वितीयं भाट्टसूत्रम्‌ = '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' | इचः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, रेफः प्रथमान्तम्‌, अखरि सप्तम्यन्तम्‌ इति | सारांशः— इच्‌-वर्णात्‌ अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति, विसर्गात्‌ अग्रे अखर्‍अखर्-वर्णः अस्ति चेत्‌ | इच्‌ इत्युक्तौ अकारम्‌ आकारं वर्जयित्वा सर्वे स्वराः | अखरि नाम अग्रे खर्-वर्णः न भवेत्‌ इत्यर्थः | परे खर्-वर्णः अस्ति चेत्‌, प्रथमसोपानम्‌ आरोढव्यम्‌ इति आशयः | विसर्गात्‌ अग्रे खर्-वर्णः नास्ति चेत्‌, अपि च विसर्गात्‌ पूर्वं इच्‌-वर्णः अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने रेफः भवति—इति द्वितीयसोपानम्‌ |</big>
 
<big><br />
Line 199:
 
<big><br />
चिन्तनम्‌— सर्वप्रथमं विसर्गात्‌ अग्रे खर्‍खर्-वर्णः अस्ति वा ? नास्ति किल, यतः धकारः हशि अस्ति न तु खरि | तर्हि द्वितीयसोपानं गन्तव्यम्‌— विसर्गात् प्राक्‌ कः वर्णः अस्ति ? ऐकारः किल, स च ऐकारः इच्‌-वर्णः अस्ति वा ? आं, यतः अ-भिन्नाः सर्वे स्वराः इच्‌-वर्णाः सन्ति | अतः विसर्गस्य स्थाने रेफ-आदेशो भवति | रामैः धाव्यते → रामैर्धाव्यते |</big>
 
<big><br />
Line 206:
<big><br /></big>
 
<big>विसर्गस्य पुरतः खर्-वर्णः अस्ति वा ? न, किल | अकारः स्वरः अस्ति; सर्वे खर्‍खर्-वर्णाः व्यञ्जनानि एव | तर्हि खर्‍खर्-अभावे द्वितीयसोपानं गन्तव्यम्‌— विसर्गात्‌ प्राक्‌ यः ओकारः सः इच्‌-वर्णः अस्ति वा ? अकारभिन्नत्वात् इच्‌ अस्ति किल | तर्हि द्वितीयसोपानस्य अनुगुणं विसर्गस्य स्थाने रेफः क्रियताम्‌ | गुरोः अनुग्रहः → गुरोरनुग्रहः |</big>
 
<big><br />
एवं च एतावता सोपानद्वयम्‌ अस्माभिः परिशीलितम्‌ | यदा कदापि विसर्गसन्धेः अवसरः उदेति, तदा सर्वप्रथमं प्रथमसोपानम्‌ आरोढव्यम्‌ | नाम विसर्गात्‌ अग्रे खर्‍खर्-वर्णः अस्ति वा इति प्रष्टव्यम्‌ | "आम्‌" इति उत्तरे प्राप्ते विसर्ग-स्थाने सकारादेशः अपेक्षितः | तद्‌ अकृत्वा साक्षात्‌ द्वितीयसोपानं गच्छामश्चेत्‌, तर्हि "हरिः चिन्तयति" दृष्ट्वा "हरिर्चिन्तयति" इति अशुद्धं फलं प्राप्स्यामः | अत्र किमर्थं रेफः न करणीयः ? यतः प्रथमसोपाने कार्यं समाप्तम्‌ | अतः द्वितीयसोपानं प्रति न गन्तव्यम्‌ | प्रथमसोपाने यदा कार्यं न भवति, तदा एव द्वितीयसोपानम्‌ आरोढव्यम्‌ इति क्रमः | अतः आदौ प्रथमसोपानम्‌ अवश्यं द्रष्टव्यम्‌; द्वितीयसोपानं प्रति न धावनीयम्‌ इति | प्रथमसोपाने कार्यं नास्ति चेत्, द्वितीयसोपाने विसर्गात्‌ प्राक्‌ इच्‌-वर्णः प्राप्यते चेत्‌, विसर्ग-स्थाने रेफादेशः भवति इति क्रमः |</big>
 
<big><br /></big>
Line 253:
 
<big><br />
विसर्गात्‌ अग्रे खर्‍‌खर्-वर्णः अस्ति वा ? नास्ति किल, इकारः खरि नास्ति | विसर्गात्‌ प्राक्‌ आत्‌ अस्ति वा ? आम्‌, अस्ति किल | तर्हि विसर्ग-लोपः क्रियताम्‌ | बालाः इच्छन्ति → बाला इच्छन्ति |*</big>
 
<big><br /></big>
 
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ 'बाला इच्छन्ति' इत्यस्मिन्‌ गुणसन्धेः प्रसक्तिः अस्ति वा ? आं, गुणसन्धिः स्यात्‌ (आ + इ → ए इति), परन्तु पाणिनेः अष्टाध्यायाम्‌ एका विशिष्टा व्यवस्था अस्ति येन गुणसिन्धेः विधायकं सूत्रं चिन्तयति यत्‌ इदानीमपि विसर्गः अस्ति (वस्तुतस्तु विसर्गलोपप्रक्रियायां विसर्गस्य स्थाने रु → र्‍र् → यकारो भवति; तस्य यकारलोपं न पश्यति '''आद्‌गुणः''' (६.१.८७) इति गुणविधायकं सूत्रम्‌; सम्पूर्णक्रमं द्रष्टुम्‌ इच्छति चेत्‌ '''[https://samskritavyakaranam.miraheze.org/wiki[9---anye-vyAkaraNa-sambaddha-viShayAH/05_05-_हल्%E2%80%8C-सन्धिः_-_सूत्रसहिता_दृष्टिः '''halsandhiH-sUtrasahitaRruShTiH|अस्मिन्‌ करपत्रे]]'''] यवलोपसन्धि-विषये दृश्यताम्‌) | 'बाला इच्छन्ति' इत्यस्मिन् विसर्ग-लोपः जातः इति वयं जानीमः, किन्तु गुणसन्धि-विधायकं सूत्रम्‌ आगत्य चिन्तयति यत्‌ "अहो ! विसर्गः अधुना अपि अस्ति"; अतः अनेन कारणेन गुणसन्धिः अत्र न प्रवर्तते | (अष्टाध्यायी भागद्वये विभक्ता सपादसप्ताध्यायी, त्रिपादी इति | यत्‌ किमपि कार्यं साधितं त्रिपाद्यां, तत्‌ कार्यं न दृश्यते सपादसप्ताध्याय्यां स्थितैः सूत्रैः | सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, एते सन्धयः साध्यन्ते सपादसप्ताध्याय्याम्‌ अपि च विसर्गस्य लोपः साध्यते त्रिपाद्याम्‌ अतः स्वरसन्धयः 'विसर्गलोपः न जातः' इति चिन्तयन्तः, स्वस्य कार्यं न कुर्वन्ति |)</big>
 
<big><br /><nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालायिच्छन्ति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम्‌ | अयं विकल्पः केवलम्‌ अचि परे न तु हशि, अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम्‌ |</big>
<big><br />
<nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालायिच्छन्ति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम्‌ | अयं विकल्पः केवलम्‌ अचि परे न तु हशि, अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम्‌ |</big>
 
<big><br />अधुना कीदृशं विसर्गसन्धि-कार्यम्‌ अवशिष्टम्‌? प्रथमसोपाने विसर्गात्‌ अग्रे किम्‌ इति दृष्टम्‌; द्वितीयसोपाने विसर्गात्‌ प्राक्‌ इच्‌ अस्ति चेत्‌ किं भवति इति दृष्टं; तृतीयसोपाने विसर्गात्‌ प्राक् आत्‌ अस्ति चेत्‌ किं भवति इति दृष्टम्‌; अधुना विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌ किं भवति इति द्रष्टव्यम्‌ | अत्र भागद्वयम्‌ अस्ति यतः विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि अधुना पुनः अग्रे अवलोकनीयम्‌ अस्माभिः | अग्रे अत्‌ हश्‌ वा अस्ति चेत्‌ एका गतिः; अग्रे आत्‌ इच्‌ वा चेत्‌ अपरा गतिः |</big>
<big><br />
अधुना कीदृशं विसर्गसन्धि-कार्यम्‌ अवशिष्टम्‌ ? प्रथमसोपाने विसर्गात्‌ अग्रे किम्‌ इति दृष्टम्‌; द्वितीयसोपाने विसर्गात्‌ प्राक्‌ इच्‌ अस्ति चेत्‌ किं भवति इति दृष्टं; तृतीयसोपाने विसर्गात्‌ प्राक् आत्‌ अस्ति चेत्‌ किं भवति इति दृष्टम्‌; अधुना विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌ किं भवति इति द्रष्टव्यम्‌ | अत्र भागद्वयम्‌ अस्ति यतः विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि अधुना पुनः अग्रे अवलोकनीयम्‌ अस्माभिः | अग्रे अत्‌ हश्‌ वा अस्ति चेत्‌ एका गतिः; अग्रे आत्‌ इच्‌ वा चेत्‌ अपरा गतिः |</big>
 
<big><br /></big>
 
<big><br />'''४'''. <u>चतुर्थं सोपानम्</u>‌— विसर्गात्‌ पूर्वम् अत्‌ (ह्रस्वः अकारः) अस्ति वा?</big>
<big><br />
'''४'''. <u>चतुर्थं सोपानम्</u>‌— विसर्गात्‌ पूर्वम् अत्‌ (ह्रस्वः अकारः) अस्ति वा ?</big>
 
<big><br /></big>
* <big>बालः धावति →</big>
 
<big><br />विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि मार्गद्वयं भवति | इदं चतुर्थं सोपानं प्रथममार्गः अस्ति |</big>
<big><br />
विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि मार्गद्वयं भवति | इदं चतुर्थं सोपानं प्रथममार्गः अस्ति |</big>
 
<big><br /></big>
Line 285 ⟶ 281:
<big><br /></big>
 
<big>विसर्गात्‌ प्राक्‌ अत्‌ अस्ति, विर्गस्य पुरतः हश्‌ (खर्‍खर्-भिन्नः हल्‌-वर्णः) अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने उकारः भवति |</big>
 
<big><br /></big>
Line 294 ⟶ 290:
<big><nowiki>*</nowiki>पदान्ते ओकारः अस्ति चेत्‌, अपि च अग्रिमपदस्य प्रथमवर्णः अकारः अस्ति चेत्‌, तर्हि ओकारकारयोः स्थाने ओकारादेशो भवति |</big>
 
<big><br />चतुर्थं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्‌''' | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्‌, अति सप्तम्यन्तं, हशि सप्तम्यन्तम्‌, उत्वम्‌ प्रथमान्तम्‌ इति | सारांशः— विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अपि च विसर्गस्य पुरतः अत्‌ हश्‌ वा अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने उकारादेशो भवति | हश्‌-वर्णो नाम खर्-भिन्नो हल्‌-वर्णः इति स्मर्तव्यम्‌ |</big>
<big><br />
चतुर्थं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्‌''' | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्‌, अति सप्तम्यन्तं, हशि सप्तम्यन्तम्‌, उत्वम्‌ प्रथमान्तम्‌ इति | सारांशः— विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अपि च विसर्गस्य पुरतः अत्‌ हश्‌ वा अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने उकारादेशो भवति | हश्‌-वर्णो नाम खर्‍-भिन्नो हल्‌-वर्णः इति स्मर्तव्यम्‌ |</big>
 
<big><br /></big>
Line 301 ⟶ 296:
* <big>यथा बालः हसति → बाल + उ + हसति → गुणसन्धिः → बालो हसति</big>
 
<big><br />धेयं यत्‌ उकारस्य आगमनं त्रिपाद्यां न विहितम्‌, अतः गुणसन्धि-विधायक-सूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव | पदस्य मध्ये सन्धिः नित्यम्‌, अतः अत्र गुणसन्धिः करणीय एव |</big>
<big><br />
धेयं यत्‌ उकारस्य आगमनं त्रिपाद्यां न विहितम्‌, अतः गुणसन्धि-विधायक-सूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव | पदस्य मध्ये सन्धिः नित्यम्‌, अतः अत्र गुणसन्धिः करणीय एव |</big>
 
<big><br /></big>
 
<big>एतावता विसर्गात्‌ प्राक्‌ अत्‌ अस्ति अपि च— विसर्गस्य पुरतः खर्‍खर्-वर्णः चेत्‌ तर्हि प्रथमसोपानं, विसर्गस्य पुरतः अत्‌ हश्‌ वा अस्ति चेत् तर्हि चतुर्थसोपानम्‌— इति सोपानद्वयेन वयं विसर्गस्य का गतिः इति जानीमः | अधुना किम्‌ अवशिष्टम्‌ ? विसर्गात्‌ प्राक्‌ अत्‌ अस्ति, विसर्गस्य पुरतः आत्‌ इच्‌ वा चेत्‌, तर्हि पञ्चमं सोपानम्‌ द्रष्टव्यम्‌ | (इदं पञ्चमं सोपानम् "विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, परे खर्‍खर् नास्ति चेत्‌" इत्यस्य द्वितीयमार्गः |)</big>
 
<big><br /></big>
 
<big>५. <u>पञ्चमं सोपानम्</u>‌—विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अग्रे आत्‌ इच्‌ वा अस्ति वा ?</big>
 
<big><br /></big>
Line 336 ⟶ 330:
<big><nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालयिच्छति', 'रामयागच्छति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम्‌ | अयं विकल्पः विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम्‌ |</big>
 
<big><br />अतः अखरि, विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, इतोऽ‍पि कार्यं भवति यतोहि पुनः अग्रे द्रष्टव्यं भवति इदं ज्ञातुं यत्‌ विसर्गस्य पुरतः अत् ‌/ हश्‌ वा, आत् / इच्‌ वा इति | तदनुसृत्य चतुर्थसोपानस्य पञ्चमसोपानस्य च भेदः साधितः | चतुर्थसोपाने उकारादेशः, पञ्चमसोपाने लोपः इति धेयम्‌ |</big>
<big><br />
अतः अखरि, विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, इतोऽ‍पि कार्यं भवति यतोहि पुनः अग्रे द्रष्टव्यं भवति इदं ज्ञातुं यत्‌ विसर्गस्य पुरतः अत् ‌/ हश्‌ वा, आत् / इच्‌ वा इति | तदनुसृत्य चतुर्थसोपानस्य पञ्चमसोपानस्य च भेदः साधितः | चतुर्थसोपाने उकारादेशः, पञ्चमसोपाने लोपः इति धेयम्‌ |</big>
 
<big><br />'''F'''. <u>आहत्य भट्टमहोदयस्य सूत्रपञ्चकम्‌ इदम्‌</u>—</big>
<big><br />
'''F'''. <u>आहत्य भट्टमहोदयस्य सूत्रपञ्चकम्‌ इदम्‌</u>—</big>
 
<big><br /></big>
Line 354 ⟶ 346:
'''<big>५. अतः परस्य विसर्जनीयस्य आचि लोपः |</big>'''
 
<big><br />यत्र कुत्रापि विसर्गो भवति, तत्र विसर्गसन्धिः कीदृशो भवेत्‌ इति एभिः पञ्चभिः सूत्रैः शीघ्रमेव सुलभतया च निर्णेतुं शक्यते | धेयं यत्‌ विसर्गलोपः स्थलद्वये विहितः | पूर्वम्‌ आत्‌, परम्‌ अखर् इति चेत्‌ लोपः; पूर्वम्‌ अत्‌, परं आच्‌ इति चेत्‌ लोपः | अतः तृतीयसोपाने पञ्चमसोपाने च लोपो भवति इति क्रमः |</big>
<big><br />
यत्र कुत्रापि विसर्गो भवति, तत्र विसर्गसन्धिः कीदृशो भवेत्‌ इति एभिः पञ्चभिः सूत्रैः शीघ्रमेव सुलभतया च निर्णेतुं शक्यते | धेयं यत्‌ विसर्गलोपः स्थलद्वये विहितः | पूर्वम्‌ आत्‌, परम्‌ अखर् इति चेत्‌ लोपः; पूर्वम्‌ अत्‌, परं आच्‌ इति चेत्‌ लोपः | अतः तृतीयसोपाने पञ्चमसोपाने च लोपो भवति इति क्रमः |</big>
 
<big><br />G. <u>अधुना अपवादत्रयं वक्तव्यम्‌</u>—</big>
<big><br />
G. <u>अधुना अपवादत्रयं वक्तव्यम्‌</u>—</big>
 
<big><br /></big>
Line 387 ⟶ 377:
<big><br /></big>
 
<big>अव्ययस्य अन्ते विसर्गः अस्ति चेत्‌, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम्‌ | रेफान्तं प्रातिपदिकम्‌ अस्ति चेत्‌, तर्हि तद्‌ अव्ययम्‌ अपवादभूतम्‌ अस्ति इति धेयम्‌ | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्‍प्रातर्; पुनः इत्यस्य प्रातिपदिकं पुनर्‍पुनर्; अन्तः इत्यस्य प्रातिपदिकम्‌ अन्तर् | इमानि अव्ययानि रेफान्तानि अतः अपवादभूतानि | परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्‌, तर्हि सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा "अतः" रेफान्तं नास्ति |</big>
 
<big><br /></big>
Line 453 ⟶ 443:
 
<big><br /></big>
* <big>हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर्‍हरिर् + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम्‌ → हरी + रमते → हरीरमते |</big>
 
<big><br /></big>
* <big>तथैव पुनः रमते → रेफान्तम्‌ अव्ययम् अतः विसर्गसन्धौ रेफादेशः → पुनर्‍पुनर् + रमते → पुना + रमते → पुनारमते |</big>
 
<big><br /></big>
Line 462 ⟶ 452:
<big>पुनः रेफान्तम्‌ अव्ययम्‌ अतः अत्रापि रेफः आयाति; रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति धेयम्‌ |</big>
 
<big><br />इति विसर्गसन्धेः समग्रं चिन्तनम्‌ समाप्तम्‌ | इदं च लौकिकं चिन्तनं, व्यावहारिकं चिन्तन्तम्‌ | सम्प्रति यावत्‌ परिशीलितं व्यवहारे, तत्‌ शास्त्रीयरीत्या कथं सिध्यति इति जानीयाम |</big>
<big><br />
इति विसर्गसन्धेः समग्रं चिन्तनम्‌ समाप्तम्‌ | इदं च लौकिकं चिन्तनं, व्यावहारिकं चिन्तन्तम्‌ | सम्प्रति यावत्‌ परिशीलितं व्यवहारे, तत्‌ शास्त्रीयरीत्या कथं सिध्यति इति जानीयाम |</big>
 
<big><br /></big>
Line 471 ⟶ 460:
<big><br /></big>
 
<big>'''१'''. <u>प्रथमं सोपानम्</u>‌— विसर्गस्य पुरतः कः वर्णः ?</big>
 
<big><br /></big>
 
'''<big>विसर्गस्य पुरतः खर्‍‌खर्-वर्णः अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने सकारः भवति |</big>'''
 
<big><br /></big>
Line 495 ⟶ 484:
<big>यथा— राम + सु → रामः; पृथक्तया त्यज्‌ + तिप्‌ → त्यजति | अनन्तरमेव 'रामः त्यजति' इति वाक्यस्तरे स्थाप्यते | किन्तु वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— राम + सु + त्यज्‌ + तिप्‌ | तदा वाक्ये एव सर्वं पदनिर्माणकार्यं भवति | कुत्रचित्‌ पक्षद्वयेऽपि फलं समानं; कुत्रचित्‌ फलं समानं नास्ति | वैयाकरणाः वाक्यगतसंस्कारपक्षं मनसि निधाय कार्यं कुर्वन्ति | अतः अत्र तथैव कुर्मः |</big>
 
<big><br />राम + सु + स्था + तिप् → रामस्‌ + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति</big>
<big><br />
राम + सु + स्था + तिप् → रामस्‌ + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर्‍ + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति</big>
 
<big>राम + सु + चिति + तिप् → '''ससजुषो''' रुः (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → रामः + चिन्तयति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) → रामस्‌ + चिन्तयति → '''स्तोः श्चुना श्चुः''' (८.४.४०) → रामश्चिन्तयति</big>
 
<big><br />अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |</big>
<big><br />
अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |</big>
 
<big><br />'''ससजुषो रुः''' (८.२.६६) = पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
<big><br />
'''ससजुषो रुः''' (८.२.६६) = पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
 
<big><br /></big>
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | खर्‍खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
 
<big><br />'''विसर्जनीयस्य सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्'''‌ |</big>
<big><br />
'''विसर्जनीयस्य सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्'''‌ |</big>
 
<big><br /></big>
 
<big>अस्मिन्‌ प्रथमे सोपाने कश्चन प्रश्नः उदेति यत्‌ एकवारं यदा पदान्ते सकारः आदिश्यते, तदा किमर्थं न पदान्तस्य सकारस्य, '''ससजुषो''' '''रुः''' (८.२.६६) इति सूत्रेण, पुनः रुत्वं स्यात्‌ ? '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति |</big>
 
<big><br />रामः तिष्ठति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्‌ + तिष्ठति</big>
<big><br />
रामः तिष्ठति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्‌ + तिष्ठति</big>
 
<big><br /></big>
Line 524 ⟶ 508:
<big>अत्र सकारः पदान्ते, अतः '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन सकारस्य स्थाने रु-आदेशः भवति स्म | किन्तु '''विसर्जनीयस्य सः''' (८.३.३४) त्रिपादिसूत्रं; तदपेक्षया '''ससजुषो रुः''' (८.२.६६) इति पूर्वसूत्रम्‌ | अतः '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन विसर्जनीयस्य सकारादेशः इति कार्यमसिद्धम्‌ '''ससजुषो रुः''' (८.२.६६) इति सूत्रस्य दृष्ट्या | तदर्थं ससजुषो रुः (८.२.६६) 'रामः तिष्ठति' इत्येव पश्यति, न तु रामस्‌ + तिष्ठति | अतः रामस्‌ + तिष्ठति → रामस्तिष्ठति इत्येव भवति |</big>
 
<big><br />शरि परे (शकारः, षकारः, सकारः इत्येषु परेषु) संहितायां विषये विसर्गसन्धिः वैकल्पिकः न तु नित्यः |</big>
<big><br />
शरि परे (शकारः, षकारः, सकारः इत्येषु परेषु) संहितायां विषये विसर्गसन्धिः वैकल्पिकः न तु नित्यः |</big>
 
<big><br /></big>
Line 538 ⟶ 521:
<big><br /></big>
 
<big>'''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन शरि परे अपि विसर्गस्य स्थाने सकारादेशः नित्यः यतोहि शर्‍शर्-प्रत्याहारः खर्‍खर्-प्रत्याहारे अन्तर्भूतः | किन्तु शरि परे '''विसर्जनीयस्य सः''' (८.३.३४) इति प्रबाध्य '''वा शरि''' (८.३.३६) इत्यनेन विसर्गस्य विकल्पेन विसर्गादेशः |</big>
 
<big><br />सर्पः सरति → '''वा शरि''' (८.३.३६) इत्यनेन शरि परे विसर्गस्य विकल्पेन विसर्गादेशः → सर्पःसरति → यस्मिन्‌ पक्षे विसर्गादेशः न भवति, '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि परे विसर्जनीयस्य स्थाने सकारादेशः → सर्पस्सरति</big>
<big><br />
सर्पः सरति → '''वा शरि''' (८.३.३६) इत्यनेन शरि परे विसर्गस्य विकल्पेन विसर्गादेशः → सर्पःसरति → यस्मिन्‌ पक्षे विसर्गादेशः न भवति, '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि परे विसर्जनीयस्य स्थाने सकारादेशः → सर्पस्सरति</big>
 
<big><br /></big>
Line 562 ⟶ 544:
<big>'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) = कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात्‌ विसर्जनीयस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च''' |</big>
 
<big><br />राम + सु + खाद्‌ + तिप्‌ → रामस्‌ + खादति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + खादति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः खादति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इति प्रबाध्य '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन जिह्वामूलीय-आदेशः → राम ≍ खादति; पक्षे रामः खादति इत्येव तिष्ठति |</big>
<big><br />
राम + सु + खाद्‌ + तिप्‌ → रामस्‌ + खादति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर्‍ + खादति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः खादति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इति प्रबाध्य '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन जिह्वामूलीय-आदेशः → राम ≍ खादति; पक्षे रामः खादति इत्येव तिष्ठति |</big>
 
<big><br />उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्‌-वर्णः अस्ति चेदपि एतादृशं भवति किम्‌? भाट्टसूत्रे ''''कखपफे तु विसर्गः'''<nowiki/>' इति उक्तं, नाम कवर्गस्य पवर्गस्य च खर्-प्रत्याहारस्थवर्णेषु एव जिह्वामूलीयस्य उपध्मानीयस्य आदेशः भवति किल? सत्यमेव | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य इत्यस्य अवसरः न उदेति—</big>
<big><br />
उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्‌-वर्णः अस्ति चेदपि एतादृशं भवति किम्‌ ? भाट्टसूत्रे '<nowiki/>'''कखपफे तु विसर्गः'''<nowiki/>' इति उक्तं, नाम कवर्गस्य पवर्गस्य च खर्‍-प्रत्याहारस्थवर्णेषु एव जिह्वामूलीयस्य उपध्मानीयस्य आदेशः भवति किल ? सत्यमेव | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य इत्यस्य अवसरः न उदेति—</big>
 
<big><br /></big>
 
<big>राम + सु + गम्‌ + तिप्‌ → रामस्‌ + गच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर्‍रामर् + गच्छति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिः नास्ति अतः '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य अवसरः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → राम + उ + गच्छति → रामो गच्छति</big>
 
<big><br />'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात्‌ '''अप्लुतात्‌, अतः, रोः''' इत्येषाम्‌ अनुवृत्तिः | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | '''अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌''' |</big>
<big><br />
'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात्‌ '''अप्लुतात्‌, अतः, रोः''' इत्येषाम्‌ अनुवृत्तिः | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | '''अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>'''२'''. <u>द्वितीयं सोपानम्‌</u>— विसर्गात्‌ पूर्वं कः वर्णः ?</big>
 
<big><br /></big>
Line 594 ⟶ 573:
<big>यथोक्तं शास्त्रीयपथि पक्षद्वयं वर्तते; द्वयमपि साधु | वाक्यगतसंस्कारपक्षः, पदगतसंस्कारपक्षश्च | अस्मिन्‌ सोपाने किन्तु द्वयोः पक्षयोः मध्ये फलभेदो वर्तते | वाक्यगतसंस्कारपक्षे हरिर्धावति इति भवति; पदगतसंस्कारपक्षे हरिः धावति इत्येव भवति |</big>
 
<big><br />वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— हरि + सु + धाव्‌ + तिप्‌ |</big>
<big><br />
वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— हरि + सु + धाव्‌ + तिप्‌ |</big>
 
<big><br /></big>
Line 601 ⟶ 579:
<big>किन्तु पदगतसंस्कारपक्षे हरि + सु → '''ससजुषो''' '''रुः''' (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → हरिः इति पृथक्तया निर्मीयते | अत्र विसर्गः आयाति यतोहि हरि-शब्दः एकाकी | एकाकी इति कृत्वा अग्रे किमपि नास्ति, नाम अवसाने | अवसानावस्थायां सकारस्य स्थाने यः रु-आदेशः, तस्य अनुबन्धलोपानन्तरं रु-सम्बद्ध-रेफस्य स्थाने विसर्गः | (वाक्यगतसंस्कारपक्षे अवसानं नास्ति अतः विसर्गादेशः न सम्भवति |)</big>
 
<big><br />अधुना वाक्यगतसंस्कारपक्षम्‌ अवलोकयाम | अस्मिन्‌ क्रमे विसर्गः न आगच्छति एव—</big>
<big><br />
अधुना वाक्यगतसंस्कारपक्षम्‌ अवलोकयाम | अस्मिन्‌ क्रमे विसर्गः न आगच्छति एव—</big>
 
<big><br />प्रथमाविभक्तौ एकवचने हरि + सु + धाव्‌ + तिप्‌ → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + धावति → '''ससजुषो''' रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + धावति → इत्‌-संज्ञक-उकारस्य लोपः → हरिर् + धावति → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर् + धावति → हरिर्धावति</big>
<big><br />
प्रथमाविभक्तौ एकवचने हरि + सु + धाव्‌ + तिप्‌ → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + धावति → '''ससजुषो''' रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + धावति → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ + धावति → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर्‍ + धावति → हरिर्धावति</big>
 
<big><br />अस्मिन्‌ पक्षे हरिस्‌ इति सुबन्तपदं भवति; ततः सकारस्थाने रु-आदेशः, अनुबन्धलोपे सति रेफः तिष्ठति | अतः अयं रेफः मूले सकारः न तु विसर्गः | सकारः → रु-आदेशः → अनुबन्धलोपे रेफः |</big>
<big><br />
अस्मिन्‌ पक्षे हरिस्‌ इति सुबन्तपदं भवति; ततः सकारस्थाने रु-आदेशः, अनुबन्धलोपे सति रेफः तिष्ठति | अतः अयं रेफः मूले सकारः न तु विसर्गः | सकारः → रु-आदेशः → अनुबन्धलोपे रेफः |</big>
 
<big><br /></big>
Line 618 ⟶ 593:
<big>हरि + सु इति पृथक्तया निर्मीयते, धाव्‌ + तिप्‌ इति पृथक्तया निर्मीयते |</big>
 
<big><br />हरि + सु → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ → '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु → इत्‌-संज्ञक-उकारस्य लोपः → हरिर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसानावस्थायां विसर्गादेशः → हरिः</big>
<big><br />
हरि + सु → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ → '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसानावस्थायां विसर्गादेशः → हरिः</big>
 
<big><br />एवमेव धाव्‌ + तिप्‌ इति पृथक्तया निर्मीयते—</big>
<big><br />
एवमेव धाव्‌ + तिप्‌ इति पृथक्तया निर्मीयते—</big>
 
<big><br /></big>
Line 628 ⟶ 601:
<big>धाव्‌ + ति → धाव्‌ + शप्‌ + ति → धावति</big>
 
<big><br />तदा निर्मितपदद्वयं वाक्ये स्थाप्यते—</big>
<big><br />
तदा निर्मितपदद्वयं वाक्ये स्थाप्यते—</big>
 
<big><br /></big>
Line 635 ⟶ 607:
<big>हरिः + धावति → संहितायां विषयेऽपि कस्यचिदपि सूत्रस्य प्रसक्तिर्नास्ति → हरिः धावति</big>
 
<big><br />अतः वाक्यगतसंस्कारपक्षे 'हरिर्धावति'; पदगतसंस्कारपक्षे 'हरिः धावति' | विसर्गात्‌ रेफादेशविधायकसूत्रं नास्त्येव | वैयाकराणानां पक्षो भवति वाक्यगतसंस्कारपक्षः | अस्मिन्‌ पक्षे संहिता इति विषयः भवति एव | नाम, वाक्य-स्तरे मन्दं मन्दं वदामः चेदपि पदानाम्‌ अव्यवहितस्थितिः | अनया दृष्ट्या 'रामो विद्यालयं गच्छति' इति वाक्यं, मन्दं वदामः चेदपि 'रामो विद्यालयं गच्छति' इत्येव वक्तव्यम्‌ | संहिता इति विषयः भवति केवलं पदगतसंस्कारपक्षे, यदा पदं स्म्पूर्णरीत्या निर्मामः वाक्ये स्थापनात्‌ पूर्वम्‌ |</big>
<big><br />
अतः वाक्यगतसंस्कारपक्षे 'हरिर्धावति'; पदगतसंस्कारपक्षे 'हरिः धावति' | विसर्गात्‌ रेफादेशविधायकसूत्रं नास्त्येव | वैयाकराणानां पक्षो भवति वाक्यगतसंस्कारपक्षः | अस्मिन्‌ पक्षे संहिता इति विषयः भवति एव | नाम, वाक्य-स्तरे मन्दं मन्दं वदामः चेदपि पदानाम्‌ अव्यवहितस्थितिः | अनया दृष्ट्या 'रामो विद्यालयं गच्छति' इति वाक्यं, मन्दं वदामः चेदपि 'रामो विद्यालयं गच्छति' इत्येव वक्तव्यम्‌ | संहिता इति विषयः भवति केवलं पदगतसंस्कारपक्षे, यदा पदं स्म्पूर्णरीत्या निर्मामः वाक्ये स्थापनात्‌ पूर्वम्‌ |</big>
 
<big><br /></big>
 
<big>'''३'''. <u>तृतीयं सोपानम्‌</u>— विसर्गात्‌ पूर्वम्‌ आकारः अस्ति वा ?</big>
 
<big><br />तृतीयं भाट्टसूत्रम्‌ = '''आतः परस्य विसर्जनीयस्य लोपः अखरि''' |</big>
<big><br />
तृतीयं भाट्टसूत्रम्‌ = '''आतः परस्य विसर्जनीयस्य लोपः अखरि''' |</big>
 
<big><br /></big>
Line 658 ⟶ 628:
<big><br /></big>
 
<big>(बहुवचने बाल + जस्‌ → बाल + अस्‌ →) बालास्‌* + इच्छन्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बाला + रु + इच्छन्ति → अनुबन्धलोपे** → बालार्‍बालार् + इच्छन्ति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → बालाय्‌ + इच्छन्ति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → बाला इच्छन्ति / बालायिच्छन्ति</big>
 
<big><br /></big>
 
<big><nowiki>*</nowiki>बाल + जस्‌ + इष्‌ + झि → अनुबन्धलोपे ('''चुटू''' (१.३.७), '''तस्य लोपः''' (१.३.९), '''हलन्त्यम्‌''' (१.३.३), '''न विभक्तौ तुस्माः''' (१.३.४)) → बाल + अस्‌ + इच्छन्ति → '''आद्‌गुणः''' (६.१.८७) → '''अकः सवर्णे दीर्घः''' (६.१.१०१९९) → '''प्रथमयोः पूर्वसवर्णः''' (६.१.१००) → बालास्‌ + इच्छन्ति</big>
 
<big><br /></big>
Line 672 ⟶ 642:
<big>'''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात्‌ स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्‌, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''रोः''' '''सुपि''' (८.३.१६) इत्यस्मात्‌ '''रोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्‌''' |</big>
 
<big><br />'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च अशि चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
<big><br />
'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च अशि चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
 
<big><br /></big>
Line 679 ⟶ 648:
<big>हशि परे अपि यथा उपरि प्रदर्शितं तथैव, परञ्च अत्र यकारलोपः नित्यः | '''लोपः शाकल्यस्य''' (८.३.१९) इत्यस्य स्थाने ह'''लि सर्वेषाम्'''‌ (८.३.२२) इत्यनेन '''हलि परे''' अयं यकार्लोपः नित्यः |</big>
 
<big><br />बालाः धावन्ति → बाला धावन्ति</big>
<big><br />
बालाः धावन्ति → बाला धावन्ति</big>
 
<big><br /></big>
Line 688 ⟶ 656:
<big><br /></big>
 
<big>'''४'''. '''चतुर्थं सोपानम्‌'''— विसर्गात्‌ पूर्वम् अत्‌ (ह्रस्वः अकारः) अस्ति वा ?</big>
 
<big><br /></big>
Line 702 ⟶ 670:
<big><br /></big>
 
<big><br />बाल + सु + अस्‌ + तिप्‌ → बालस्‌ + अस्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बालर् + अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → बाल + उ + अस्ति → '''आद्‌गुणः''' (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → बालो अस्ति → '''एङः पदान्तादति''' (६.१.१०९) इत्यनेन पदान्तात्‌ एङ्‌-वर्णात्‌ अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः → बालोऽस्ति</big>
<big><br />
बाल + सु + अस्‌ + तिप्‌ → बालस्‌ + अस्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बालर्‍ + अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → बाल + उ + अस्ति → '''आद्‌गुणः''' (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → बालो अस्ति → '''एङः पदान्तादति''' (६.१.१०९) इत्यनेन पदान्तात्‌ एङ्‌-वर्णात्‌ अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः → बालोऽस्ति</big>
 
<big><br /></big>
 
<big><br />'''अतो रोरप्लुतादप्लुते''' (६.१.११३) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न-ह्रस्व-अकारे परे | न प्लुतः अप्लुतः, तस्मात्‌ अप्लुतात्‌ तस्मिन्‌ अप्लुते | अतः पञ्चम्यन्तं, रोः षष्ठ्यन्तम्‌, अप्लुतात्‌ पञ्चम्यन्तम्‌, अप्लुते सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''ऋत उत्'''‌ (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''एङः पदान्तादति''' (६.१.१०९) इत्यस्मात्‌ '''अति''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात्‌ अतः रोः उत्‌ अप्लुते अति संहितायाम्'''‌ |</big>
<big><br />
'''अतो रोरप्लुतादप्लुते''' (६.१.११३) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न-ह्रस्व-अकारे परे | न प्लुतः अप्लुतः, तस्मात्‌ अप्लुतात्‌ तस्मिन्‌ अप्लुते | अतः पञ्चम्यन्तं, रोः षष्ठ्यन्तम्‌, अप्लुतात्‌ पञ्चम्यन्तम्‌, अप्लुते सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''ऋत उत्'''‌ (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''एङः पदान्तादति''' (६.१.१०९) इत्यस्मात्‌ '''अति''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात्‌ अतः रोः उत्‌ अप्लुते अति संहितायाम्'''‌ |</big>
 
<big><br /></big>
Line 722 ⟶ 688:
<big><br /></big>
 
<big>राम + सु + गम्‌ + तिप्‌ → रामस्‌ + गच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर्‍रामर् + गच्छति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य हशि परे प्रसक्तिः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन हशि परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → राम + उ + गच्छति → रामो गच्छति</big>
 
<big><br /></big>
Line 732 ⟶ 698:
<big><br /></big>
 
<big>'''५'''. <u>पञ्चमं सोपानम्</u>‌—विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अग्रे आत्‌ इच्‌ वा अस्ति वा ?</big>
 
<big><br /></big>
Line 751 ⟶ 717:
<big><br /></big>
 
<big>एकवचने बाल + सु + इष्‌ + तिप्‌ → बालस्‌* + इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बाल + रु + इच्छति → अनुबन्धलोपे* → बालर्‍बालर् + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → बालय्‌ + इच्छति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → बाल इच्छति / बालयिच्छति</big>
 
<big><br /></big>
 
<big><br />तथैव चिन्तनीयम्‌ अत्र— रामः आगच्छति → राम आगच्छति / रामयागच्छति | 'इच्छति' इत्यस्य इकारः अश्‌-प्रत्याहारे इति यथा, तद्वत्‌ 'आगच्छति' इत्यस्य आकारः अपि अश्‌-प्रत्याहारस्थः अतः कार्यम्‌ उभयत्र समानम्‌ |</big>
<big><br />
तथैव चिन्तनीयम्‌ अत्र— रामः आगच्छति → राम आगच्छति / रामयागच्छति | 'इच्छति' इत्यस्य इकारः अश्‌-प्रत्याहारे इति यथा, तद्वत्‌ 'आगच्छति' इत्यस्य आकारः अपि अश्‌-प्रत्याहारस्थः अतः कार्यम्‌ उभयत्र समानम्‌ |</big>
 
<big><br /></big>
Line 770 ⟶ 735:
<big>'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
 
<big><br /><u>अपवादत्रयम्‌</u>—</big>
<big><br />
<u>अपवादत्रयम्‌</u>—</big>
 
<big><br />१. <u>रेफान्तानि अव्ययानि</u></big>
<big><br />
१. <u>रेफान्तानि अव्ययानि</u></big>
 
<big><br /></big>
 
<big>प्रातः, पुनः | अस्मिन्‌ स्थले उपरि किमुक्तम्‌ ? अव्ययस्य अन्ते विसर्गः अस्ति चेत्‌, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम्‌ | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्‍प्रातर्; पुनः इत्यस्य प्रातिपदिकं पुनर्‍पुनर्; अन्तः इत्यस्य प्रातिपदिकम्‌ अन्तर् | अत्रोक्तं यत्‌ यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |</big>
 
<big><br /></big>
Line 794 ⟶ 757:
<big><br /></big>
 
<big>एषु पञ्चसु 'प्रातः' इत्यस्य प्रसक्तिः कुत्र कुत्र अस्ति ?</big>
 
<big><br /></big>
Line 821 ⟶ 784:
<big><br /></big>
 
<big><br />तर्हि प्रथमे स्थले किमर्थं भाट्टसूत्रं कार्यं करोति, चतुर्थे पञ्चमे च सोपाने किमर्थं भाट्टसूत्रं कार्यं न करोति इति शास्त्रीयरीत्या परिशीलयाम | वस्तुतस्तु अत्र नूतनं किमपि नास्ति; अत्र साफल्यस्य प्राप्त्यर्थं केवलम्‌ इदं ज्ञानम्‌ अपेक्षितं यत्‌ प्रक्रियायाः आरम्भे 'प्रातर्' इत्यस्ति न तु 'प्रातः' | इदं मनसि निधाय अग्रे गच्छामश्चेत्‌, अत्र सारल्यमेव |</big>
<big><br />
तर्हि प्रथमे स्थले किमर्थं भाट्टसूत्रं कार्यं करोति, चतुर्थे पञ्चमे च सोपाने किमर्थं भाट्टसूत्रं कार्यं न करोति इति शास्त्रीयरीत्या परिशीलयाम | वस्तुतस्तु अत्र नूतनं किमपि नास्ति; अत्र साफल्यस्य प्राप्त्यर्थं केवलम्‌ इदं ज्ञानम्‌ अपेक्षितं यत्‌ प्रक्रियायाः आरम्भे 'प्रातर्‍' इत्यस्ति न तु 'प्रातः' | इदं मनसि निधाय अग्रे गच्छामश्चेत्‌, अत्र सारल्यमेव |</big>
 
<big><br />प्रथमे सोपाने—</big>
<big><br />
प्रथमे सोपाने—</big>
 
<big><br />प्रातर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि परे → प्रातः + तिष्ठति → '''विसर्जनीयस्य''' सः (८.३.३४) इत्यनेन विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे → प्रातस्‌ + तिष्ठति → प्रातस्तिष्ठति</big>
<big><br />
प्रातर्‍ + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि परे → प्रातः + तिष्ठति → '''विसर्जनीयस्य''' सः (८.३.३४) इत्यनेन विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे → प्रातस्‌ + तिष्ठति → प्रातस्तिष्ठति</big>
 
<big><br />चतुर्थे सोपाने—</big>
<big><br />
चतुर्थे सोपाने—</big>
 
<big><br />प्रातर् + धावति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य हशि परे प्रसक्तिः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन हशि परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न अपि च अत्‌ परो न → प्रातर् + धावति → प्रातर्धावति</big>
<big><br />
प्रातर्‍ + धावति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य हशि परे प्रसक्तिः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन हशि परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न अपि च अत्‌ परो न → प्रातर्‍ + धावति → प्रातर्धावति</big>
 
<big><br />प्रातर् अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न → प्रातर् + अस्ति → प्रातरस्ति</big>
<big><br />
प्रातर्‍ अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न → प्रातर्‍ + अस्ति → प्रातरस्ति</big>
 
<big><br /></big>
Line 845 ⟶ 802:
<big><br /></big>
 
<big>प्रातर्‍प्रातर् इच्छति → '''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशि परे न यतोहि अयं रेफः रु-सम्बद्धो न → किमपि कार्यं नास्ति → प्रातरिच्छति</big>
 
<big><br />प्रातर् आगच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशि परे न यतोहि अयं रेफः रु-सम्बद्धो न → किमपि कार्यं नास्ति → प्रातरागच्छति</big>
<big><br />
प्रातर्‍ आगच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशि परे न यतोहि अयं रेफः रु-सम्बद्धो न → किमपि कार्यं नास्ति → प्रातरागच्छति</big>
 
<big><br />परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्‌, सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा 'अतः' रेफान्तं नास्ति अपि तु सकारान्तम्‌ |</big>
<big><br />
परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्‌, सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा 'अतः' रेफान्तं नास्ति अपि तु सकारान्तम्‌ |</big>
 
<big><br /></big>
Line 858 ⟶ 813:
<big><br /></big>
 
<big><br />अतस्‌ इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → अत + रु + इच्छति → अनुबन्धलोपे → अतर् + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → अतय्‌ + इच्छति → '''लोपः शाकल्यस्य ('''८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → अत इच्छति / अतयिच्छति</big>
<big><br />
अतस्‌ इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → अत + रु + इच्छति → अनुबन्धलोपे → अतर्‍ + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → अतय्‌ + इच्छति → '''लोपः शाकल्यस्य ('''८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → अत इच्छति / अतयिच्छति</big>
 
<big><br /></big>
Line 881 ⟶ 835:
<big><br /></big>
 
<big><br />चतुर्थे सोपाने भाट्टसूत्रम्‌ ('''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रम्‌) अनुसृत्य कार्यं कुर्मः चेत्‌ अति साधु, हशि दोषो भवति—</big>
<big><br />
चतुर्थे सोपाने भाट्टसूत्रम्‌ ('''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रम्‌) अनुसृत्य कार्यं कुर्मः चेत्‌ अति साधु, हशि दोषो भवति—</big>
 
<big><br />अति परे उत्वं भवति—</big>
<big><br />
अति परे उत्वं भवति—</big>
 
<big><br /></big>
Line 900 ⟶ 852:
<big><br /></big>
 
<big><br />पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः |</big>
<big><br />
पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः |</big>
 
<big><br /></big>
Line 911 ⟶ 862:
<big><nowiki>*</nowiki>पञ्चमे सोपाने, अत्रापि अयम्‌ अन्यः विकल्पः अस्ति |</big>
 
<big><br />अधुना एषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम—</big>
<big><br />
अधुना एषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम—</big>
 
<big><br /></big>
Line 922 ⟶ 872:
<big>'''अव्ययसर्वनाम्नामकच्‌ प्राक्‌ टेः''' (५.३.७१) इति सूत्रेण एतत्‌, तद्‌ इति शब्दयोः अकच्‌-प्रत्ययो भवति | अकच्‌ नास्ति चेत्‌ 'एष कृष्णः' 'स श्यामः' इति भवतः; अकच्-प्रत्यय-सहित-रूपे 'एषकः कृष्णः', 'सकः श्यामः' इति | नञ्तत्पुरुष-प्रसङ्गे चेत्‌ 'न सः' → असः; अत्रापि सु-लोपो न भवति |</big>
 
<big><br />एष + सु + स्था + ति → एष + सु + तिष्ठति → अनुबन्धलोपे → एषस्‌ + तिष्ठति → '''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) इत्यनेन हलि परे सुलोपः → एष तिष्ठति</big>
<big><br />
एष + सु + स्था + ति → एष + सु + तिष्ठति → अनुबन्धलोपे → एषस्‌ + तिष्ठति → '''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) इत्यनेन हलि परे सुलोपः → एष तिष्ठति</big>
 
<big><br /></big>
Line 929 ⟶ 878:
<big>स + सु + धाव्‌ + ति → स + सु + धावति → अनुबन्धलोपे → सस्‌ + धावति → '''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) इत्यनेन हलि परे सुलोपः → स धावति</big>
 
<big><br />'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |</big>
<big><br />
'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |</big>
 
<big><br /></big>
Line 942 ⟶ 890:
<big><br /></big>
 
<big><br />रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | अस्मिन्‌ उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |</big>
<big><br />
रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | अस्मिन्‌ उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |</big>
 
 
<big><br /></big>
* <big>हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर्‍हरिर् + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम्‌ → हरी + रमते → हरीरमते |</big>
 
<big><br /></big>
Line 953 ⟶ 900:
 
<big><br /></big>
* <big>तथैव पुनः रमते → रेफान्तम्‌ अव्ययम् अतः विसर्गसन्धौ रेफादेशः → पुनर्‍पुनर् + रमते → पुना + रमते → पुनारमते |</big>
 
<big><br /></big>
Line 959 ⟶ 906:
<big>शास्त्रीयप्रक्रिया—</big>
 
<big><br />प्रथमाविभक्तौ एकवचने हरि + सु + रम्‌ + ते → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + रमते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + रमते → इत्‌-संज्ञक-उकारस्य लोपः → हरिर् + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर् + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → हरि + रमते → रेफः रेफलोपस्य निमित्तम्‌ अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम्‌ → हरीरमते</big>
<big><br />
प्रथमाविभक्तौ एकवचने हरि + सु + रम्‌ + ते → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + रमते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + रमते → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर्‍ + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → हरि + रमते → रेफः रेफलोपस्य निमित्तम्‌ अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम्‌ → हरीरमते</big>
 
<big><br />एवमेव—</big>
एवमेव—</big>
 
<big><br /></big>
 
<big>पुनर्‍पुनर् + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → पुनर्‍पुनर् + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → रेफः रेफलोपस्य निमित्तम्‌ अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम्‌ → पुनारमते</big>
 
<big><br />'''रो रि''' (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ढो ढे लोपः ('''८.३.१३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''रः लोपः रि संहितायाम्‌''' |</big>
<big><br />
'''रो रि''' (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ढो ढे लोपः ('''८.३.१३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''रः लोपः रि संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |</big>
 
<big><br /></big>
Line 981 ⟶ 925:
 
'''<nowiki/>'''
 
 
 
<big>इति विसर्गसन्धेः समग्रं चिन्तनम्‌ समाप्तम्‌ |</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83.pdf विसर्गसन्धिः]
 
 
page_and_link_managers, Administrators
5,097

edits