9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 486:
<big><br />राम + सु + स्था + तिप् → रामस्‌ + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति</big>
 
<big>राम + सु + चिति + तिप् → '''ससजुषो''' रुः (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → रामः + चिन्तयति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) → रामस्‌ + चिन्तयति → '''स्तोः श्चुना श्चुः''' (८.४.४०) → रामश्चिन्तयति</big>
 
<big><br />अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |</big>
Line 496:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
 
<big><br />'''विसर्जनीयस्य सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्'''‌ |</big>
 
<big><br /></big>
Line 632:
<big><br /></big>
 
<big><nowiki>*</nowiki>बाल + जस्‌ + इष्‌ + झि → अनुबन्धलोपे ('''चुटू''' (१.३.७), '''तस्य लोपः''' (१.३.९), '''हलन्त्यम्‌''' (१.३.३), '''न विभक्तौ तुस्माः''' (१.३.४)) → बाल + अस्‌ + इच्छन्ति → '''आद्‌गुणः''' (६.१.८७) → '''अकः सवर्णे दीर्घः''' (६.१.१०१९९) → '''प्रथमयोः पूर्वसवर्णः''' (६.१.१००) → बालास्‌ + इच्छन्ति</big>
 
<big><br /></big>
Line 892:
<big><br />रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | अस्मिन्‌ उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |</big>
 
 
<big><br /></big>
* <big>हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर् + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम्‌ → हरी + रमते → हरीरमते |</big>
 
Line 925:
 
'''<nowiki/>'''
 
<big>इति विसर्गसन्धेः समग्रं चिन्तनम्‌ समाप्तम्‌ |</big>
 
 
 
[[File:Visarga SandhiH.pdf|left|विसर्गसन्धिः|thumb]]
 
 
 
 
 
<big>इति विसर्गसन्धेः समग्रं चिन्तनम्‌ समाप्तम्‌ |</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83.pdf विसर्गसन्धिः]
 
 
page_and_link_managers, Administrators
5,097

edits