9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 486:
<big><br />राम + सु + स्था + तिप् → रामस्‌ + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति</big>
 
<big>राम + सु + चिति + तिप् → '''ससजुषो''' रुः (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → रामः + चिन्तयति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) → रामस्‌ + चिन्तयति → '''स्तोः श्चुना श्चुः''' (८.४.४०) → रामश्चिन्तयति</big>
 
<big><br />अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |</big>