9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 265:
 
* यथा बालः हसति → बाल + उ + हसति → गुणसन्धिः → बालो हसति
 
धेयं यत्‌ उकारस्य आगमनं त्रिपाद्यां न विहितम्‌, अतः गुणसन्धि-विधायक-सूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव | पदस्य मध्ये सन्धिः नित्यम्‌, अतः अत्र गुणसन्धिः करणीय एव |