9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 348:
धेयं यत्‌ एषः सः इति द्वयोः पदयोः कृते '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रेण अति उत्वं भवति, परन्तु हशि उत्वं न भवति अपि तु लोप एव |
 
* सः गच्छति → सो गच्छति = दोषः
 
* सः गच्छति → सो गच्छति = दोषः
* सः गच्छति → स गच्छति = साधु