9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 72:
 
(अकारेण सह व्यञ्जनानि लिखितानि, उच्चारणार्थम्‌)
 
 
C. <u>सर्वाणि व्यञ्जनानि गणद्वये विभक्तानि</u>
 
 
 
Line 101 ⟶ 103:
 
D. <u>द्वयोः गणयोः नामकरणं कथं सञ्जातम्‌ ?</u>
 
 
पाणिनिना वर्णानां समूहाः कृताः | एकैकस्य वर्णसमूहस्य नाम प्रत्याहारः | एते प्रत्याहाराः आयोजिताः सन्ति सूत्र-द्वारा | सूत्राणां सामूहिकं नाम अपि अस्ति—माहेश्वराणि सूत्राणि इति |
 
 
 
<u>माहेश्वराणि सूत्राणि</u>— अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‍ | हल्‌ |
 
 
एभिः सूत्रैः अवगम्यते खर्‍-वर्णाः के, अपि च हश्‌-वर्णाः के इति | इमानि सूत्राणि अधिकृत्य कथं प्रत्याहराः ज्ञायन्ते इति बोधितुम्‌ अन्यत्‌ करपत्रम्‌ अस्ति | तदपि जालस्थाने अस्ति, अतः न बुद्धं चेत्‌, "[https://samskritavyakaranam.miraheze.org/wiki/02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi '''माहेश्वराणिसूत्राणि''']" इति करपत्रम्‌ अवलोकताम्‌ | तेन शीघ्रमेव ज्ञास्यते |
 
 
 
teachers
340

edits