9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 161:
 
अतः सर्वप्रथमं द्रष्टव्यं यत्‌ विसर्गस्य पुरतः खर्‍-वर्णः अस्ति न वा | अस्ति चेत्‌, विसर्गस्य स्थाने सकारादेशः भवति | इति प्रथमं सोपानम्‌ |
 
 
विशेषः— ककारे खकारे च जिह्वामूलीयः, पकारे फकारे च उपध्मानीयः विकल्पेन भवतः |
 
 
 
Line 195 ⟶ 197:
 
* हरिः धावति →
 
 
 
Line 202 ⟶ 205:
 
द्वितीयं भाट्टसूत्रम्‌ = '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' | इचः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, रेफः प्रथमान्तम्‌, अखरि सप्तम्यन्तम्‌ इति | सारांशः— इच्‌-वर्णात्‌ अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति, विसर्गात्‌ अग्रे अखर्‍-वर्णः अस्ति चेत्‌ | इच्‌ इत्युक्तौ अकारम्‌ आकारं वर्जयित्वा सर्वे स्वराः | अखरि नाम अग्रे खर्-वर्णः न भवेत्‌ इत्यर्थः | परे खर्-वर्णः अस्ति चेत्‌, प्रथमसोपानम्‌ आरोढव्यम्‌ इति आशयः | विसर्गात्‌ अग्रे खर्-वर्णः नास्ति चेत्‌, अपि च विसर्गात्‌ पूर्वं इच्‌-वर्णः अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने रेफः भवति—इति द्वितीयसोपानम्‌ |
 
 
आभ्यासः—
 
* रामैः धाव्यते →
 
 
 
चिन्तनम्‌— सर्वप्रथमं विसर्गात्‌ अग्रे खर्‍-वर्णः अस्ति वा ? नास्ति किल, यतः धकारः हशि अस्ति न तु खरि | तर्हि द्वितीयसोपानं गन्तव्यम्‌— विसर्गात् प्राक्‌ कः वर्णः अस्ति ? ऐकारः किल, स च ऐकारः इच्‌-वर्णः अस्ति वा ? आं, यतः अ-भिन्नाः सर्वे स्वराः इच्‌-वर्णाः सन्ति | अतः विसर्गस्य स्थाने रेफ-आदेशो भवति | रामैः धाव्यते → रामैर्धाव्यते |
 
 
* गुरोः अनुग्रहः →
 
 
 
Line 223 ⟶ 230:
 
* बालाः तिष्ठन्ति →
 
 
 
Line 235 ⟶ 243:
 
* बालाः धावन्ति →
 
 
 
teachers
344

edits