9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 269:
 
* बालाः इच्छन्ति →
 
 
विसर्गात्‌ अग्रे खर्‍‌-वर्णः अस्ति वा ? नास्ति किल, इकारः खरि नास्ति | विसर्गात्‌ प्राक्‌ आत्‌ अस्ति वा ? आम्‌, अस्ति किल | तर्हि विसर्ग-लोपः क्रियताम्‌ | बालाः इच्छन्ति → बाला इच्छन्ति |*
 
 
 
Line 286 ⟶ 288:
 
* बालः धावति →
 
 
विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि मार्गद्वयं भवति | इदं चतुर्थं सोपानं प्रथममार्गः अस्ति |
 
 
 
Line 307 ⟶ 311:
 
चतुर्थं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्‌''' | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्‌, अति सप्तम्यन्तं, हशि सप्तम्यन्तम्‌, उत्वम्‌ प्रथमान्तम्‌ इति | सारांशः— विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अपि च विसर्गस्य पुरतः अत्‌ हश्‌ वा अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने उकारादेशो भवति | हश्‌-वर्णो नाम खर्‍-भिन्नो हल्‌-वर्णः इति स्मर्तव्यम्‌ |
 
 
* यथा बालः हसति → बाल + उ + हसति → गुणसन्धिः → बालो हसति
teachers
344

edits