9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 309:
 
<nowiki>*</nowiki>पदान्ते ओकारः अस्ति चेत्‌, अपि च अग्रिमपदस्य प्रथमवर्णः अकारः अस्ति चेत्‌, तर्हि ओकारकारयोः स्थाने ओकारादेशो भवति |
 
 
चतुर्थं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्‌''' | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्‌, अति सप्तम्यन्तं, हशि सप्तम्यन्तम्‌, उत्वम्‌ प्रथमान्तम्‌ इति | सारांशः— विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अपि च विसर्गस्य पुरतः अत्‌ हश्‌ वा अस्ति चेत्‌, तर्हि विसर्गस्य स्थाने उकारादेशो भवति | हश्‌-वर्णो नाम खर्‍-भिन्नो हल्‌-वर्णः इति स्मर्तव्यम्‌ |
 
 
 
* यथा बालः हसति → बाल + उ + हसति → गुणसन्धिः → बालो हसति
 
 
धेयं यत्‌ उकारस्य आगमनं त्रिपाद्यां न विहितम्‌, अतः गुणसन्धि-विधायक-सूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव | पदस्य मध्ये सन्धिः नित्यम्‌, अतः अत्र गुणसन्धिः करणीय एव |
 
 
 
teachers
344

edits