9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 330:
 
* बालः इच्छति →
 
 
 
विसर्गात्‌ प्राक्‌ अत्‌ अस्ति अपि च विर्गस्य पुरतः आत्‌ वा इच्‌ वा‌ अस्ति चेत्‌, तर्हि विसर्गस्य लोपः भवति | इत्युक्तौ विसर्गात्‌ प्राक ह्रस्वः अकारः, अपि च विसर्गस्य पुरतः दीर्घः आकारः, अन्ये केऽपि स्वराश्च (ह्रस्वम्‌ अकारं विहाय) वा, तर्हि विसर्गस्य लोपः भवति |
 
 
 
Line 354 ⟶ 357:
 
'''F'''. <u>आहत्य भट्टमहोदयस्य सूत्रपञ्चकम्‌ इदम्‌</u>—
 
 
 
'''१. विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |'''
teachers
340

edits