9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 413:
२. <u>एषः सः</u>
 
 
* सः तिष्ठति → सस्तिष्ठति = दोषः
 
* सः तिष्ठति → सस्तिष्ठति = दोषः
 
 
 
एषः सः इति द्वि पदे विशेषे | तयोः कृते चतुर्थसूत्रेण अति उत्वं भवति | अन्यत्र सर्वत्र लोप एव |
 
 
* सः तिष्ठति → स तिष्ठति = साधु
 
* सः तिष्ठति → स तिष्ठति = साधु
 
 
 
अतः पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः
 
* एषः इच्छति → एष इच्छति*
 
 
* एषः आगच्छति → एष आगच्छति*
* एषः इच्छति → एष इच्छति*
 
 
* एषः आगच्छति → एष आगच्छति*
 
 
 
Line 431 ⟶ 445:
* सः गच्छति → सो गच्छति = दोषः
* सः गच्छति → स गच्छति = साधु
 
 
 
अत्‌ परे अस्ति चेत्‌, तर्हि अति उत्वं भवति—
 
 
* सः अपि → सोऽपि = साधु
 
* सः अपि → सोऽपि = साधु
 
 
 
'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |
 
 
 
३. <u>रेफः + रेफः = पूर्वदीर्घत्वं रेफलोपः च</u>
teachers
340

edits