9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 598:
 
द्वितीयं भाट्टसूत्रम्‌ = '''इचः परस्य विसर्जनीयस्य रेफः अखरि'''
 
 
* हरिः धावति → हरिर्धावति<br />
Line 618 ⟶ 619:
 
प्रथमाविभक्तौ एकवचने हरि + सु + धाव्‌ + तिप्‌ → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + धावति → '''ससजुषो''' रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + धावति → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ + धावति → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर्‍ + धावति → हरिर्धावति
 
 
अस्मिन्‌ पक्षे हरिस्‌ इति सुबन्तपदं भवति; ततः सकारस्थाने रु-आदेशः, अनुबन्धलोपे सति रेफः तिष्ठति | अतः अयं रेफः मूले सकारः न तु विसर्गः | सकारः → रु-आदेशः → अनुबन्धलोपे रेफः |
 
 
 
Line 630 ⟶ 633:
 
हरि + सु → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ → '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसानावस्थायां विसर्गादेशः → हरिः
 
 
एवमेव धाव्‌ + तिप्‌ इति पृथक्तया निर्मीयते—
 
 
 
धाव्‌ + ति → धाव्‌ + शप्‌ + ति → धावति
 
 
तदा निर्मितपदद्वयं वाक्ये स्थाप्यते—
 
 
 
teachers
340

edits