9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 756:
 
 
* बालः इच्छति → बाल इच्छति / बालयिच्छति
 
 
* रामः आगच्छति → राम आगच्छति / रामयागच्छति|
 
 
Line 795:
 
प्रातः, पुनः | अस्मिन्‌ स्थले उपरि किमुक्तम्‌ ? अव्ययस्य अन्ते विसर्गः अस्ति चेत्‌, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम्‌ | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्‍; पुनः इत्यस्य प्रातिपदिकं पुनर्‍; अन्तः इत्यस्य प्रातिपदिकम्‌ अन्तर् | अत्रोक्तं यत्‌ यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |
 
 
 
'''१. विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |'''
Line 813 ⟶ 815:
 
प्रथमे, चतुर्थे, पञ्चमे च | तेषु प्रथमे सोपाने भाट्टसूत्रम्‌ अनुसृत्य कार्यं कुर्मः चेत्‌ साधु भवति—
 
 
* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु
 
 
 
किन्तु चतुर्थे पञ्चमे च सोपाने भाट्टसूत्रम्‌ अनुसृत्य कार्यं कुर्मः चेत्‌ दोषो भवति—
 
 
* प्रातः धावति → प्रातो धावति = दोषः
Line 822 ⟶ 828:
* प्रातः अस्ति → प्रातोऽस्ति = दोषः
* प्रातः अस्ति → प्रातरस्ति = साधु
 
 
* प्रातः इच्छति → प्रात इच्छति = दोषः
* प्रातः इच्छति → प्रातरिच्छति = साधु
* प्रातः आगच्छति → प्रात आगच्छति = दोषः
* प्रातः आगच्छति → प्रातरागच्छति = साधु
 
 
 
Line 859 ⟶ 868:
 
परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्‌, सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा 'अतः' रेफान्तं नास्ति अपि तु सकारान्तम्‌ |
 
 
* अतः इच्छति → "अतरिच्छति" = दोषः
 
 
 
teachers
344

edits