9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 880:
 
२. <u>एषः सः</u>
 
 
 
एषः सः इति द्वि पदे विशेषे | तयोः कृते चतुर्थसूत्रेण अति उत्वं भवति | अन्यत्र सर्वत्र लोप एव, इति उपरि उक्तम् |
 
 
 
Line 887 ⟶ 890:
 
प्रथमे, चतुर्थे, पञ्चमे च | तेषु प्रथमे सोपाने भाट्टसूत्रम्‌ अनुसृत्य कार्यं कुर्मः चेत्‌ असाधु भवति—
 
 
* सः तिष्ठति → सस्तिष्ठति = दोषः
* सः तिष्ठति → स तिष्ठति = साधु
 
 
 
 
चतुर्थे सोपाने भाट्टसूत्रम्‌ ('''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रम्‌) अनुसृत्य कार्यं कुर्मः चेत्‌ अति साधु, हशि दोषो भवति—
 
 
अति परे उत्वं भवति—
 
 
* सः अपि → सोऽपि = साधु
 
 
 
हशि परे किन्तु उत्वं न भवति अपि तु विसर्गलोप एव—
 
 
* सः गच्छति → सो गच्छति = दोषः
* सः गच्छति → स गच्छति = साधु
 
 
 
 
पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः |
 
 
* एषः इच्छति → एष इच्छति / एषयिच्छति*
* एषः आगच्छति → एष आगच्छति / एषयागच्छति*
 
 
 
<nowiki>*</nowiki>पञ्चमे सोपाने, अत्रापि अयम्‌ अन्यः विकल्पः अस्ति |
 
 
अधुना एषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम—
 
 
 
'''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) = एतद्‌, तद्‌ चेति शब्दात्‌ सु-प्रत्ययस्य लोपो भवति हलि परे, अनयोः द्वयोः शब्दयोः मध्ये अकच्‌-प्रत्ययः नास्ति चेत्‌ अपि च नञ्समासस्य विषयो नास्ति चेत्‌ | एतच्च तच्च एतत्तदौ इतरेतरद्वन्द्वः, तयोः एतत्तदोः | सोर्लोपः, सुलोपः षष्ठीतत्पुरुषः | न नञ्समासः अनञ्समासः नञ्तत्पुरुषः, तस्मिन्‌ अनञ्समासे | अविद्यमानः ककारो ययोस्तौ अकौ बहुव्रीहिः, तयोः अकोः | एतत्तदोः षष्ठ्यन्तं, सुलोपः प्रथमान्तम्‌, अकोः षष्ठ्यन्तम्‌, अनञ्समासे सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एतत्तदोः सुलोपः हलि संहितायाम्‌ अकोः अनञ्समासे''' |
 
 
 
Line 929 ⟶ 947:
 
'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |
 
 
 
३. <u>रेफः + रेफः = पूर्वदीर्घत्वं रेफलोपः च</u>
 
 
* हरिः रमते → हरिर्रमते = दोषः
 
* हरिः रमते → हरिर्रमते = दोषः
 
 
 
teachers
340

edits