9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 960:
 
रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | अस्मिन्‌ उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |
 
 
* हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर्‍ + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम्‌ → हरी + रमते → हरीरमते |
 
 
 
Line 975 ⟶ 977:
 
प्रथमाविभक्तौ एकवचने हरि + सु + रम्‌ + ते → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + रमते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + रमते → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर्‍ + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → हरि + रमते → रेफः रेफलोपस्य निमित्तम्‌ अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम्‌ → हरीरमते
 
 
एवमेव—
 
 
 
teachers
340

edits