9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 279:
 
<nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालायिच्छन्ति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम्‌ | अयं विकल्पः केवलम्‌ अचि परे न तु हशि, अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम्‌ |
 
 
अधुना कीदृशं विसर्गसन्धि-कार्यम्‌ अवशिष्टम्‌ ? प्रथमसोपाने विसर्गात्‌ अग्रे किम्‌ इति दृष्टम्‌; द्वितीयसोपाने विसर्गात्‌ प्राक्‌ इच्‌ अस्ति चेत्‌ किं भवति इति दृष्टं; तृतीयसोपाने विसर्गात्‌ प्राक् आत्‌ अस्ति चेत्‌ किं भवति इति दृष्टम्‌; अधुना विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌ किं भवति इति द्रष्टव्यम्‌ | अत्र भागद्वयम्‌ अस्ति यतः विसर्गात्‌ प्राक्‌ अत्‌ अस्ति चेत्‌, तर्हि अधुना पुनः अग्रे अवलोकनीयम्‌ अस्माभिः | अग्रे अत्‌ हश्‌ वा अस्ति चेत्‌ एका गतिः; अग्रे आत्‌ इच्‌ वा चेत्‌ अपरा गतिः |
 
 
 
teachers
340

edits