9---anye-vyAkaraNa-sambaddha-viShayAH/05a---sarvasandhiinAm-abhyAsaH: Difference between revisions

m
Protected "05a - सर्वसन्धीनाम्‌ अभ्यासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "05a - सर्वसन्धीनाम्‌ अभ्यासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:05a - सर्वसन्धीनाम्‌ अभ्यासः}}
<big>अयं सन्ध्यभ्यासपाठः  सुब्रह्मण्यमहोदयेन विरचितः ।</big>
 
<big><br /></big>
 
 
'''<big>अ. सन्धिं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
Line 59 ⟶ 60:
<big>२७. वि + छेदः =</big>
 
<big><br /></big>
 
 
'''<big>आ. पदविच्छेदं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
Line 115 ⟶ 116:
<big>२६. वणिक्छेखरः आपणान्नित्यं गृहङ्गच्छति |</big>
 
<big><br /></big>
 
 
'''<big>इ. रक्तवर्णे यानि पदानि सन्ति तेषां सन्धिं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
 
<big>१. बालका:<span style="color:#ff0000"> तत्र उपविशन्ति </span> | </big>
 
<big>२.<span style="color:#ff0000"> एतत् श्रुत्वा</span> स: अहसत् |</big>
 
<big>३. कस्मिँश्चन<span style="color:#ff0000"> वने एक:</span> मृग: आसीत् |</big>
 
<big>४.<span style="color:#ff0000"> तत्र उपस्थितं</span> सुधाकरमाह्वयतु |</big>
 
<big>५.<span style="color:#ff0000">अगच्छत्  हरिणी</span> गृहात् क्रोधेन |</big>
 
<big>६.<span style="color:#ff0000"> करपत्राणि अध्यापिका अप्रेषयत् </span> |</big>
 
<big>७. सर्वे <span style="color:#ff0000">एतान् त्रीन्</span> पाठान् पठन्तु |</big>
 
<big>८. स:<span style="color:#ff0000">अपश्यत् श्यामम् </span> |</big>
 
<big>९. भिक्षुकस्य गानं श्रुत्वा <span style="color:#ff0000"> वनिक्  हसति</span>  |</big>
 
<big>१०.<span style="color:#ff0000"> वर्गसमये इमानि</span> करपत्राणि सर्वेषां पुरत: स्यु: |</big>
 
<big>११.<span style="color:#ff0000"> यत् मनसि आगतं तत् उक्तम् </span> |</big>
 
<big>१२.<span style="color:#ff0000"> व्यदारयत् डमरुम् </span>|</big>
 
<big>१३.<span style="color:#ff0000"> कुर्यात् श्लोकपठनम् </span> |</big>
 
<big>१४. व्यासलेखनस्पर्धायां <span style="color:#ff0000"> तावत् लिखति </span> चेदपर्याप्तम् |</big>
 
<big>१५.<span style="color:#ff0000"> त्वं यथा</span> करोषि<span style="color:#ff0000"> तथा अहं न</span> करोमि |</big>
 
<big>१६.<span style="color:#ff0000"> भवान् चालयति </span> विमानम् |</big>
 
<big>१७.<span style="color:#ff0000"> एते अत्र अद्य आगतवन्त:</span> |</big>
 
<big>१८.<span style="color:#ff0000"> एते अद्य अत्र  उपविशतः </span> |</big>
 
<big>१९. <span style="color:#ff0000"> तस्मिन् एव </span> मार्गे एकः मृगः आसीत् |</big>
 
<big>२०.<span style="color:#ff0000"> रिक्तस्थानेषु अलिखत् उत्तराणि एषा</span> |</big>
 
<big>२१.<span style="color:#ff0000"> तत्र एव आसीत् अद्य</span> प्रातःकाले मम पुस्तकम् |</big>
 
<big>२२.<span style="color:#ff0000"> सर्वे अत्र ऐन्द्रजालकं पश्यन्ति </span>|</big>
 
<big>२३.<span style="color:#ff0000"> एतत् कार्यं तया एव</span> करणीयम्  |</big>
 
<big>२४.<span style="color:#ff0000"> एतत् एव अहमिच्छामि </span> |</big>
 
<big>२५.<span style="color:#ff0000"> किञ्चित् चिन्तनं कुर्मः</span> |</big>
 
<big>२६. तया अत्र स्थापितानि पूजाद्रव्याणि आनयतु |</big>
 
<big>२६.<span style="color:#ff0000"> तया अत्र</span> स्थापितानि<span style="color:#ff0000"> पूजाद्रव्याणि आनयतु</span> |</big>
 
<big><br /></big>
 
<big>ई. '''एतानि वाक्यानि उच्चैः पठत  |  तेषु कुत्र सन्धिः कृतः कुत्र वर्णमेलनं कृतम् इति अभिजानीत  |  यत्र सन्धिः कृतः तत्र सः सन्धिः कः , सूत्राणि कानि , तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत |'''</big>
Line 233 ⟶ 234:
<big>२९. तस्य शैलि अहं न जानामि |</big>
 
<big><br /></big>
 
 
<big>अयं विसर्गसन्ध्यभ्यासपाठः सुमन्-भगिन्या , वंशीसुधा-भगिन्या च कृतः ।</big>
 
<big><br /></big>
 
 
<big>'''उ.  भाट्टसूत्राणाम् अनुसृत्य पदविच्छेदं कुरुत''' ।  </big>
Line 313 ⟶ 314:
<big>३६.  पुनरुपविशति</big>
 
<big><br /></big>
 
 
<big>'''ऊ.  भाट्टसूत्राणाम् अनुसृत्य सन्धिं कुरुत''' ।</big>
Line 387 ⟶ 388:
<big>३५.  एषः + इच्छति  </big>
 
<big><br /></big>
 
 
<big>subrahmaNyaH - August 2020</big>
page_and_link_managers, Administrators
5,094

edits