9---anye-vyAkaraNa-sambaddha-viShayAH/05a---sarvasandhiinAm-abhyAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
<big>अयं सन्ध्यभ्यासपाठः  सुब्रह्मण्यमहोदयेन विरचितः ।</big>
 
<big><br /></big>
 
 
'''<big>अ. सन्धिं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
Line 59:
<big>२७. वि + छेदः =</big>
 
<big><br /></big>
 
 
'''<big>आ. पदविच्छेदं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
Line 115:
<big>२६. वणिक्छेखरः आपणान्नित्यं गृहङ्गच्छति |</big>
 
<big><br /></big>
 
 
'''<big>इ. रक्तवर्णे यानि पदानि सन्ति तेषां सन्धिं कुरुत  |  सन्धिः कः , सूत्रं किम् ,  एकस्मादधिकसूत्रस्य कार्यं भवति चेत्  तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत  |</big>'''
 
<big>१. बालका: '''तत्र उपविशन्ति''' |</big>
 
<big>२. एतत् श्रुत्वा स: अहसत् |</big>
Line 171:
<big>२६. तया अत्र स्थापितानि पूजाद्रव्याणि आनयतु |</big>
 
<big><br /></big>
 
 
<big>ई. '''एतानि वाक्यानि उच्चैः पठत  |  तेषु कुत्र सन्धिः कृतः कुत्र वर्णमेलनं कृतम् इति अभिजानीत  |  यत्र सन्धिः कृतः तत्र सः सन्धिः कः , सूत्राणि कानि , तेषां क्रमः कः , अपि च तादृशः क्रमः किमर्थम् इत्येषु विषयेषु चिन्तनं कुरुत |'''</big>
Line 233:
<big>२९. तस्य शैलि अहं न जानामि |</big>
 
<big><br /></big>
 
 
<big>अयं विसर्गसन्ध्यभ्यासपाठः सुमन्-भगिन्या , वंशीसुधा-भगिन्या च कृतः ।</big>
 
<big><br /></big>
 
 
<big>'''उ.  भाट्टसूत्राणाम् अनुसृत्य पदविच्छेदं कुरुत''' ।  </big>
Line 313:
<big>३६.  पुनरुपविशति</big>
 
<big><br /></big>
 
 
<big>'''ऊ.  भाट्टसूत्राणाम् अनुसृत्य सन्धिं कुरुत''' ।</big>
Line 387:
<big>३५.  एषः + इच्छति  </big>
 
<big><br /></big>
 
 
<big>subrahmaNyaH - August 2020</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits