9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

no edit summary
(fixed broken link)
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 139:
<big>यथा—</big>
 
<big>सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍सँर् स्कृति / संर्‌संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>
 
 
Line 176:
 
<big><br />
राम + सु → '''उपदेशेऽजनुनासिक इत्''' , '''तस्य लोपः''' → राम + स्‌ → '''ससजुषोरुः''' इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः → राम + रु → '''उपदेशेऽजनुनासिक इत्''' , '''तस्य लोपः''' → रामर्‍रामर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रेफस्य स्थाने विसर्गः → रामः</big>
 
<big><br />
Line 206:
 
<big><br />
'''खरवसानयोर्विसर्जनीयः''' (८.३.१५, लघु० ९३) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌''' इति |</big>
 
<big><br />
'''विसर्जनीयस्य सः''' (८.३.३४, लघु० ९६) = खरि परे विसर्जनीयस्य स्थाने सकारादेशो भवति | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''खरि विसर्जनीयस्य सः संहितायाम्‌''' इति |</big>
 
<big><br />
Line 224:
 
<big><br />
कृ + क्तिन्‌ → कृति → सम्‌ + कृति → '''सम्परिभ्यां करोतौ भूषणे''' इत्यनेन सुट्‌-आगमः → सम्‌ + सुट् + कृति → अनुबन्धलोपे → सम्‌ + स्‌ + कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → '''उपदेशेऽजनुनासिका इत्‌''' इत्यनेन उकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च → सर्‍सर् स्कृति → '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुस्वारागमः → सँर्‍सँर् स्कृति / संर्‌संर् स्कृति → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → '''विसर्जनीयस्य सः''' इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>
 
<big><br />
Line 249:
 
<big><br />
'''नश्छव्यप्रशान्‌''' इत्यनेन न्‌ → रु; '''उपदेशेऽजनुनासिक इत्''' इत्यनेन रु → र्‍र्; '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अनुनासिक ( ँ)-आदेशः; '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुनासिकस्य विपक्षे ं-आगमः; '''खरवसानयोर्विसर्जनीयः''' इत्यनेन र्‍र् → विसर्गः (ः); '''विसर्जनीयस्य सः''' इत्यनेन विसर्गः → स्‌ |</big>
 
<big><br />
कान्‌ + चित्‌ → कारु + चित्‌ → कार्‌कार् + चित्‌ → काँर्‍काँर् + चित्‌ / कांर्‍कांर् + चित्‌ → काँः + चित्‌ / कांः + चित्‌ → काँस्‌ + चित्‌ / कांस्‌ + चित्‌ → श्चुत्वसन्धिः → काँश्चित्‌ / कांश्चित्‌</big>
 
 
page_and_link_managers, Administrators
5,239

edits