9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

deleted the C (representing pdf icon) in the old site. Did not understand regarding carriage return mark referred by sharmila baghini. regret my inability to understand. need a live demo
(edited the page and carried out the formatting as suggested. Trust now it is ok)
(deleted the C (representing pdf icon) in the old site. Did not understand regarding carriage return mark referred by sharmila baghini. regret my inability to understand. need a live demo)
Line 7:
<big>3. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/04_sUtrAbhyAsaH__anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18.mp3 sUtrAbhyAsaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18]</big>
 
<big><br /></big>
 
<big>
गते पाठे अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः इति परिशीलितम्‌ अस्माभिः | लेखनशैली का उच्चारणभेदः कः चेति ज्ञातम्‌ | मुख्यसिद्धान्तत्रयं विद्यते—</big>
 
Line 35 ⟶ 37:
<big>अस्य बोधार्थं, पृष्ठभूमौ किञ्चित्‌ ज्ञानम्‌ अपेक्षितम्‌ | तत्‌ किमिति सर्वप्रथमं पश्येम |</big>
 
 
<big><br />
Ċ</big>
'''A.''' <u>अनुस्वारः</u></big>
 
Line 46 ⟶ 49:
 
<big>यानम्‌ गच्छति → यानं गच्छति</big>
 
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः |</big>
Line 64 ⟶ 66:
<big>अनित्यानुनासिकाः = सर्वे स्वराः, य्‌, व्‌, ल्‌</big>
 
<big>
 
<big><br />
<u>परसवर्णसन्धिः</u></big>
 
Line 88 ⟶ 89:
किम्‌ + लिखितम्‌ → अनुस्वारसन्धिः ('''मोऽनुस्वारः''') → किं + लिखितम्‌ → परसवर्णसन्धिः ('''अनुस्वारस्य ययि परसवर्णः''') → किल्‌ँलिखितम् | अत्र लकारस्य दन्त्यस्थानम्‌ अपि युज्यते, नासिका अपि युज्यते |</big>
 
<big><br /></big>
 
<big>सं + यमः → सँय्यमः/संयमः</big>
 
<big>सं + वादनम्‌ → सँव्वादनम्‌/संवादनम्‌</big>
Line 95 ⟶ 97:
<big>सं + लोपः → सँल्लोपः/संलोपः</big>
 
<big><br /></big>
अधुना अनुस्वारात्‌ रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |</big>
 
<big>अधुना अनुस्वारात्‌ रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |</big>
<big><br />
 
'''तोर्लि''' (८.४.६०, लघु० ६९) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''तोः परसवर्णः लि संहितायाम्'''‌ इति | अनेन पदान्ते नकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः लकारः चेत्‌, तर्हि संहितायां नकारस्य स्थाने लँ-आदेशो भवति | श्रद्धवान्‌ + लभते → श्रद्धवाँल्लभते |</big>
<big><br /></big>
 
<big>'''तोर्लि''' (८.४.६०, लघु० ६९) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''तोः परसवर्णः लि संहितायाम्'''‌ इति | अनेन पदान्ते नकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः लकारः चेत्‌, तर्हि संहितायां नकारस्य स्थाने लँ-आदेशो भवति | श्रद्धवान्‌ + लभते → श्रद्धवाँल्लभते |</big>
 
<big><br />
'''C.''' <u>जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव</u></big>
 
 
<big><br />
Line 256 ⟶ 259:
 
 
<big>
Ċ</big>
 
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjI4MWI2MzNiOTE4OWRjM2Q <big>अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf (75k)</big>]
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjI4MWI2MzNiOTE4OWRjM2Q <bigsmall>अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf</small> <big>(75k)</big>]
 
 
50

edits