अनन्तरस्य विधिर्वा प्रतिषेधो वा: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by the same user not shown)
Line 1:
{| class="wikitable sortable mw-collapsible mw-collapsed"
<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते | यथा '''वा छन्दसि''' (३.४.८८) इति सूत्रे अपित्त्वस्य एव वैकल्पिकविधानं क्रियते न तु हि इति प्रत्ययस्य |</big>
!२०२4 ध्वनिमुद्रणानि
|-
![https://archive.org/download/samAsaH-pANini-dvArA/191_tatpuruShasamAsaH-anantarasya%20vidhirvA%20pratiShedaO%20vA%20_2024-05-18.mp4 191_tatpuruShasamAsaH-anantarasya vidhirvA pratiShedaO vA _2024-05-18]
|}
 
 
<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैवअनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते | यथा '''वा छन्दसि''' (३.४.८८) इति सूत्रे अपित्त्वस्य एव वैकल्पिकविधानं क्रियते न तु हि इति प्रत्ययस्य |</big>
 
 
Line 15 ⟶ 23:
 
 
<big>अपञ्चम्याः इत्यनेन '''`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इति तुशब्देनाप्ययमर्थो लभ्यते | तुशब्दः नियामको भवति अमेवापञ्चम्याः इति |</big>
 
 
Line 22 ⟶ 30:
 
 
<big>'''सुडनपुंसकस्य''' ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् '''शि सर्वनामस्थानम्''' ( १.१.४२) इति सूत्रम् अस्ति | '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते तर्हि सुडनपुंसकस्य जसि शिप्रतिषेधः स्यात् |</big>
 
 
 
<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>
 
 
 
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
 
 
 
<big>'''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन शि इति प्रत्ययस्य सर्वनामस्थानं भवति | शि इति प्रत्ययस्य सर्वनामस्थानमस्ति चेदेव नुमागमः भवितुम् अर्हति येन कुण्डानि, वानानि इत्यादीनि रूपाणि प्राप्नुमः | अतः एव '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे प्रसज्यप्रतिषेधः निराक्रियते |</big>
<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>
 
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
 
 
<big>'''<big>सुडनपुंसकस्य</big>''' <big>( १.१.४३)  इति सूत्रे पर्युदासः एवस्वीकृतः स्वीकरणीयःइति यतोहिकृत्वा कुण्डानिपुंलिङ्गे वनानिस्त्रीलिङ्गे इत्यादीनि रूपाणिव्यापारः तदैवभवति प्राप्नुवः| यदायदि केनचित् सूत्रेण नपुंसकलिङ्गे शिसर्वनामस्थानं इत्यस्यप्राप्यते तर्हि तेन भविष्यति एव | अत्र '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन शिपूर्वेण इतिसूत्रेण प्रत्ययस्यनपुंसकलिङ्गे सर्वनामस्थानं भवतिप्राप्यते |तस्य शिप्रतिषेधः इति प्रत्ययस्यभवति सर्वनामस्थानमस्ति'''अनन्तरस्य चेदेवविधिर्वा नुमागमःभवति भवितुम्प्रतिषेधो अर्हतिवा`''' येनइति कुण्डानि,परिभाषया वानानियतोहि इत्यादीनिपरिभाषायाः रूपाणिप्रसक्तिः प्राप्नुमः | अतःनास्ति एव यतोहि '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे प्रसज्यप्रतिषेधःनपुंसकलिङ्गस्य निराक्रियतेप्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् |</big> <big>अतः '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |</big>
 
'''<big>सुडनपुंसकस्य</big>''' <big>( १.१.४३)  इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुंलिङ्गे स्त्रीलिङ्गे च व्यापारः भवति | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा`''' इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव यतोहि '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् |</big> <big>अतः '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |</big>
 
<big>'''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |</big>
page_and_link_managers, Administrators
5,250

edits