अनन्तरस्य विधिर्वा प्रतिषेधो वा: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 27:
 
<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>
 
 
 
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
page_and_link_managers, Administrators
5,260

edits