अनन्तरस्य विधिर्वा प्रतिषेधो वा: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 27:
<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>
 
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
 
 
 
<big>'''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन शि इति प्रत्ययस्य सर्वनामस्थानं भवति | शि इति प्रत्ययस्य सर्वनामस्थानमस्ति चेदेव नुमागमः भवितुम् अर्हति येन कुण्डानि, वानानि इत्यादीनि रूपाणि प्राप्नुमः | अतः एव '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे प्रसज्यप्रतिषेधः निराक्रियते |</big>
 
 
 
'''<big>सुडनपुंसकस्य</big>''' <big>( १.१.४३)  इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुंलिङ्गे स्त्रीलिङ्गे च व्यापारः भवति | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा`''' इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव यतोहि '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् |</big> <big>अतः '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |</big>
page_and_link_managers, Administrators
5,260

edits