कृद्योगे षष्ठी: Difference between revisions

no edit summary
No edit summary
Line 48:
 
<big>''बालकः पुस्तकस्य पाठकः'' | ''बालकः पुस्तकस्य पठिता'' | यथा पूर्वोक्तं तृच्प्रत्ययः, ण्वुल् प्रत्ययः च कर्त्रर्थे स्तः इति कृत्वा बालकः उक्तः भवति | पुस्तकमिति कर्म अनुक्तं भवति कृत्प्रत्ययेन इति कृत्वा '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण पुस्तकस्य षष्ठी जाता |</big>
 
 
<big>एवं रीत्या सर्वत्र चिन्तनं कार्यं कृदन्तस्य योगे |</big>
page_and_link_managers, Administrators
5,097

edits