कृद्योगे षष्ठी: Difference between revisions

no edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 21:
 
 
<big>''बालकेन /बालकस्य ग्रामस्य गतिः'' | अत्र '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कर्तुः, कर्मणः च षष्ठी भवति स्म परन्तु '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण यदा वाक्ये कर्तुः कर्मणः च प्राप्तिः भवति तदा कर्मणः एव षष्ठी इति उक्तत्वात् कर्तुः बालकस्य तृतीयाविभक्तिः जायते | परन्तु अग्रे '''शेषे विभाषा''' इत्यनेन वार्तिकेन कर्तुः बालकस्य षष्ठी विकल्पेन भवति | अनेन कर्तुः षष्ठी, तृतीया च भवति | अस्मिन् चिन्तनक्रमे क्तिन् इति प्रत्ययस्य स्थाने अन्यः यः कोपि भावार्थकं प्रत्ययं स्थापयितुं शक्यते | यदि अन्यभावार्थकं प्रत्ययं यथा ल्युट्प्रत्ययम् अपि स्थापयितुंस्थापयामः शक्यते,तर्हि वाक्यं समानरीत्या भवति- ''बालकेन /बालकस्य ग्रामस्य गमनम्'' |</big>
 
 
Line 48:
 
<big>''बालकः पुस्तकस्य पाठकः'' | ''बालकः पुस्तकस्य पठिता'' | यथा पूर्वोक्तं तृच्प्रत्ययः, ण्वुल् प्रत्ययः च कर्त्रर्थे स्तः इति कृत्वा बालकः उक्तः भवति | पुस्तकमिति कर्म अनुक्तं भवति कृत्प्रत्ययेन इति कृत्वा '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण पुस्तकस्य षष्ठी जाता |</big>
 
 
<big>एवं रीत्या सर्वत्र चिन्तनं कार्यं कृदन्तस्य योगे |</big>
page_and_link_managers, Administrators
5,097

edits