नूतनवर्गः न्यायशास्त्र-सम्बद्धः: Difference between revisions

no edit summary
(Created page with " ")
 
No edit summary
 
Line 1:
<small>posted Dec 31, 2015, 7:37 PM by Swarup Bhai   [ updated Dec 31, 2015, 7:37 PM ]</small>
 
 
<big>- 31 December 2015 '''न्यायशास्त्रस्य प्रसङ्गे पाठः'''</big>
 
<big>नमस्कारः सर्वेषाम्‌,</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>अस्मिन्‌ वर्षे नूतनवर्गः आरब्धः -- न्यायशास्त्रसम्बद्धः | पञ्चभ्यः वर्षेभ्यः पूर्वं शृङ्गेर्यां तर्कसङ्ग्रहम्‌ अधीतवान्‌ | अग्रे पाठयितुम्‌ इष्टवान्‌, किञ्च उचितग्रन्थस्य प्रतीक्षायाम्‌ आसं, यतोहि तर्कसङ्ग्रहः दीपिका च सरलौ ग्रन्थौ न | अधुना विद्याधरी इति पुस्तकम्‌ आगतम्‌ अस्ति; अस्माकं सदृशसामान्य-जनानां कृते बहु समीचीनं स्पष्टं च | अधुना विद्याधरीग्रन्थम्‌ आधारीकृत्य न्यायवर्गः प्रवर्तमानः | अधः प्रथमजालपुटे वर्गस्य सर्वाणि ध्वनिमुद्रणानि सन्ति | अनन्तरम्‌ अग्रिमाः जालपुटाः विभिन्नन्यायसम्बद्ध-विषयेषु विरचिताः | आनन्देन अवलोक्यन्ताम्‌ | शुभं, स्वरूपः |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>01 - '''[[10 - न्यायशास्त्रम्‌|न्यायशास्त्रम्‌]]''' अत्र लभ्यते | (अस्मिन्‌ पुटे वर्गस्य '''[[02 - न्यायशास्त्रम्‌ - 2019|ध्वनिमुद्रणानि]]''')</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>02 - '''[[10 - प्रश्नाः उत्तराणि च|प्रश्नाः उत्तराणि]]''' च अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>03- '''[[01 - सामान्यं विशेषः च|सामान्यं विशेषः च]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>04 – '''[[02 - सामान्यम्‌|सामान्यम्‌]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>05 - '''[[03 - असाधारणधर्मो लक्षणम्‌|असाधारणधर्मो लक्षणम्‌]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>06 - '''[[04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?|समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>07 - '''[[05 - विशेषणं विशेष्यम्‌|विशेषणं विशेष्यम्‌]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>07 - '''[[06 - सुवर्णं तैजसं द्रव्यम्‌|सुवर्णं तैजसं द्रव्यम्‌]]''' अत्र लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font>
 
<big>08 - '''[[07 - भूतले समवायसम्बन्धेन घटो नास्ति|भूतले समवायसम्बन्धेन घटो नास्ति]]''' अत्र लभ्यते |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits