परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by the same user not shown)
Line 2:
 
 
<big>कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां '''ज्ञोऽविदर्थस्य करणे''' ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे यायः षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | षष्ठी विभक्तिः तु '''षष्ठी शेषे''' ( २.३.५०) इत्यनेनैव सूत्रेण सम्भवति तर्हि किमर्थं पाणिनिना पुनः एतानि अष्टसूत्राणि कृत्वा षष्ठी उच्यते इति चेत् समासनिषेधार्थमेव |</big>
 
 
<big>यद्यपि शेषत्वेन विवक्षा अस्ति चेत्</big> '''<big>षष्ठी शेषे</big>''' <big>( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति |</big>
 
 
<big>यद्यपि शेषत्वेन विवक्षा अस्ति चेत्विवक्षिते</big> '''<big>षष्ठी शेषे</big>''' <big>( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति | यैः सूत्रैः प्रतिपदविधाना षष्ठी जायते तेषां विवरणम् अग्रे दीयते —</big>
 
<big>'''१) ज्ञोऽविदर्थस्य करणे''' (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''ज्ञः अविदर्थस्य करणे शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्तिन विवक्षितः अपि तु प्रवृत्तिः इति अर्थेअर्थः एव विवक्षितः अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षितेविवक्षिते सति, '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठी जायते | अनेन सर्पिषः ज्ञानम् इति वाक्यं सम्भवति | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः स्मरणर्थकाःधातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश एश्वर्येऐश्वर्ये, एतेषांइत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक्अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकःअधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः स्मरणर्थकाः, दय दानगतिरक्षणेषु, ईश एश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायांविवक्षिते '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इति सूत्रेण षष्ठी जायते | अतः एव मातुः स्मरणं, सर्पिषः दयनं, सर्पिषः ईशनम् इत्यादीनि वाक्यानि सम्भवन्ति | परन्तु इयं षष्ठी एतेषु वाक्येषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
<big>यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इति सूत्रेण षष्ठी जायते |</big>
 
<big>'''३) कृञः प्रतियत्ने''' ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''कृञः प्रतियत्ने कर्मणि''' '''शेषे षष्ठी |'''</big>
 
 
<big>यथा - एधोदकस्य उपस्करणम् (| अर्थात् इन्धनं जलस्य शोधकं ( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + उदकम्दकम् = एधोदकम् ( fuel and water ) इति शब्दः निष्पन्नः भवति |</big>
<big>'''३) कृञः प्रतियत्ने''' ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृञः प्रतियत्ने कर्मणि''' '''शेषे षष्ठी |'''</big>
 
 
<big>यथा - एधोदकस्य उपस्करणम् ( अर्थात् इन्धनं जलस्य शोधकं( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + उदकम् = एधोदकम् ( fuel and water )इति शब्दः निष्पन्नः भवति |</big>
 
<big>द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |</big>
 
 
<big>वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धीएधोदकसंबन्धि परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् '''कृञः प्रतियत्ने''' ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
 
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यःयत् कर्मकारकःकर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वरशब्दंज्वर् -धातुं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—सूत्रं — '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यः कर्मकारकः अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वरशब्दं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा - चौरस्य रोगस्य चौरस्य रुजा | रोगकर्तृकं अर्थात्चौरसंबन्धपीडा इत्यर्थः | रोगस्य द्वारा चौरस्य पीडा भवति इत्यर्थः | रुजा इत्यस्य अर्थः पीडा इति | रुजा इति शब्दः रुज् इति धातुतः निष्पन्नः अस्ति | रुजा इति शब्दः भावार्थे विहितः इत्यतः कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः , अतः रुजा इति शब्दःशब्दे यः रुज् इति धातुः अस्ति सः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः | रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः भावप्रत्ययान्तः अस्ति | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति |</big>
 
<big>यथा - चौरस्य रोगस्य रुजा | अर्थात् रोगस्य द्वारा चौरस्य पीडा | रुजा इत्यस्य अर्थः पीडा इति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः , अतः रुजा इति शब्दः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः |</big>
 
<big>रुजा इति भावार्थे अस्ति इत्यतः कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये कर्मणः शेषत्वेन विवक्षिते षष्ठी जायते '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | चौरस्य रोगस्य रुजा इति वाक्ये चौरस्य इति शब्दे या षष्ठी सा प्रतिपदविधाना षष्ठी इत्यतः तस्य समासः न जायते |</big>
<big>भावकर्तृकःभावकर्तृकस्य रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः तादृशःअनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता रोगकर्तृक-कर्मीभूतचौरसम्बन्धि-सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
<big>भावकर्तृकः रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरः | तादृशः कर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, तस्य '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः, सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | ज्वरः, सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म, कर्ता च अनुक्तः भवति | चौरस्य ज्वरः, चौरस्य सन्तापः इतिइत्यादिषु वाक्यं चेत्वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्यचौर-शब्दस्य षष्ठीविभक्तिः जायते '''कर्तृकर्मणोःषष्ठी कृतिशेषे''' ( २.३.६५५०) इति सूत्रेण | '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण एव अज्वरेः इति उक्त्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्धयते | '''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकेन स्पष्टीक्रियते यत् न केवलं ज्वर् शब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे | अतः अत्रसन्तापः इति शब्दस्य कर्मणः शेषत्वेन कृद्योगेविवक्षायां षष्ठी निषिद्ध्यते अनेन वार्तिकेन | अतः चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे कर्मकारकस्य अविवक्षायां षष्ठी जाता इत्यतः'''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण इति कृत्वा समासः अपि जायते | अतःअनेन चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
 
<big>यदि चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु कर्मणः विवक्षा अस्ति तर्हि '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण अनुक्तस्य कर्मणः षष्ठी जायते | कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | चौरस्य ज्वरः, चौरस्य सन्तापः इति वाक्यं चेत् ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानांप्रतिपदविधाना षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
Line 64 ⟶ 65:
 
 
<big>आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = '''निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा''' | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | चौरस्य प्रणिहननम् | चौरस्य निहननम् | चौरस्य प्रहणनं वा |</big>
 
 
Line 73 ⟶ 74:
 
<big>उ) पिष् - धातुः = वृषलस्य ( ox) पेषणम् |</big>
 
 
Line 91 ⟶ 92:
 
 
<big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कृद्योगेकारकस्य अविवक्षायां सम्बन्धार्थे षष्ठी भूत्वा समासः अपि जातः |</big>
 
 
Line 97 ⟶ 98:
 
 
<big>यथा - पञ्चकृत्वः अह्नः भोजनम् | अर्थात् पञ्चवारं दिने भोजनम् | अस्मिन् उदाहरणे कालवाची अहन् इति शब्दः | सामान्यतया वाक्यमेवं भवति - पञ्चकृत्वः अह्नि भुङ्क्ते इति | परन्तु अहन् शब्दस्य अधिकरणत्वेन प्रयोक्तुं न इच्छामः चेत् तदानीं प्रकृतसूत्रेण कृत्वोर्थप्रयोगे षष्ठी जायते | अतः एव पञ्चकृत्वः अह्नः भोजनम् इति वाक्यम् | अहन् इति कालवाचिशब्दस्य अधिकरणकारके अविवक्षिते , शेषत्वेन विवक्षिते या षष्ठी भवति तस्यतस्याः समासः न भवति | अत्र प्रतिपदविधाना षष्ठी इत्यतः समासः न भवति |</big>
 
 
Line 106 ⟶ 107:
 
 
<big>'''संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्''' ( ५.४. १७) = सङ्ख्यावाचकशब्दात् कृत्वसुच् इति प्रत्ययः भवति</big> <big>क्रियायाः पौनःपुन्यस्य गणनार्थम्।गणनार्थम् |</big> <big>कृत्वसुच् इति प्रत्यये चकारस्य इत्संज्ञा भूत्वा लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः | कृत्वस् इति अवशिष्यते |</big>
 
 
Line 118 ⟶ 119:
 
 
<big>त्रि + सुच् = द्विःत्रिः | त्रिवारं भुङ्क्ते इत्यस्मिन् अर्थे त्रिः भुङ्क्ते |</big>
 
 
Line 133 ⟶ 134:
 
 
<big>'''विभाषा बहोर्धाविप्रकृष्टकाले''' ( ५.४.२०) = बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति | कृत्वसुचोऽपवादः इदं सूत्रम् | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम् | कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुम्दर्शयितुं 'बहु' शब्दात् विकल्पेन धा इति प्रत्ययः भवति | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | क्रियाणाम् उत्पत्तयः चेत् आसन्नकालाः भवन्ति, न विप्रकृष्टकालाः | अविप्रकृष्टकालः = when the recurring of the action takes place within a short time |</big>
 
 
page_and_link_managers, Administrators
5,089

edits