परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 41:
<big>भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरगता कर्मीभूतचौरसम्बन्धि-सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
 
page_and_link_managers, Administrators
5,088

edits