परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:
 
 
<big>वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धी परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् '''कृञः प्रतियत्ने''' ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
 
Line 39:
 
 
<big>भावकर्तृकःभावकर्तृकस्य रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरः | तादृशः कर्मणःतादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, तस्य '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः रोगकर्तृक-कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | चौरस्य ज्वरः, चौरस्य सन्तापः इतिइत्यादिषु वाक्यं चेत्वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानांप्रतिपदविधाना षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
page_and_link_managers, Administrators
5,176

edits