परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 5:
 
 
<big>यद्यपि शेषत्वेन विवक्षा अस्ति चेत्</big> '''<big>षष्ठी शेषे</big>''' <big>( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति |</big>
 
 
Line 11:
 
 
<big>यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्ति अपि तु प्रवृत्तिः इति अर्थेअर्थः अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षितेविवक्षिते सति, '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठी जायते |</big>
 
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः स्मरणर्थकाःस्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश एश्वर्येऐश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक्अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकःअधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
page_and_link_managers, Administrators
5,209

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu