03 - विसर्गसन्धि-अभ्यासः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/03---visargasandhi-abhyAsaH
Jump to navigation Jump to search


03 - विसर्गसन्धि-अभ्यासः


अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम्‌ आनयतु |


                         ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)


रामः जयति →

गुरुः तिष्ठति →

पुरुषः गच्छति →

तैः अपि →

सः अब्रवीत्‌ →

बालकाः ददति →

पुनः स्मरणम्‌ →

साधुः श्रूयते →

प्रतिनिधिः अस्ति →

स्थालिकाः तिष्ठन्ति →

सः इति →

बन्धुः गच्छति →

पुनः भिनत्ति →

एषः चिनोति →

पुरुषाः हसन्ति →

भ्रातुः पचनम्‌ →

पद्धतिः चिन्त्यते →

जिज्ञासुः आरभत →

अतः अनये →

प्रातः एषणा →

उन्नतिः आगता →

शिशुः रोदिति →

कपिः छम्पति →

बालः आप्तवान्‌ →

प्रातः आयाति →

भालूकः कम्पते →

कः तनोति →

अन्तः जप्यते →

पुनः रेटति →

महिलाः ऐच्छन्‌ →

स्थितिः शक्यते →

लिपेः मृत्युः →

संस्कृतिः प्रविश्यते →

सः अस्ति →


                         ससन्धिरूपम्‌             भाट्टसूत्रसङ्ख्या (१ - ५)

सेतुः रक्षितः →

एषः भजते →

बालकैः क्रीयेत →

दयालुः रमते →

रुचिः उत्प्लवते →

गजः उत्तिष्ठति →

मूर्तिः प्रेष्यते →

उत्पीठिकाः भग्नाः →

कुम्भकारः दृश्यते →

आपणः दत्तः →

अन्तः रिपुः →

चञ्चुः उद्भवति →

अतः इष्यते →

दर्व्यः जायन्ते →

तरुणाः गच्छन्ति →

पुनः च →

नृपाः एषिष्यन्ति →

विदूषकः अपृच्छत्‌ →

कविः रोचते →

पटुः धावति →

कपिः भक्षयति →

मीनाः तरन्ति →

धर्मः रक्षितः →

बालिकाः आहूयन्ते →

पुनः गम्यते →

अव्ययः ईश्वरः →

सः भ्रमति →

बुद्धिः वर्धते →

समवेताः युयुत्सवः →

हस्तिपकः यापयति →

सूच्यः लभ्यन्ते →

पुनः चिन्तयामः →

एषः धीमान्‌ →

भ्रातुः आगमनम् →‌


Swarup - Sept 2013

visargasandhi- abhyAsaH.pdf (23k) Swarup Bhai, Sep 9, 2013, 8:42 AM