03 - विसर्गसन्धि-अभ्यासः
03 - विसर्गसन्धि-अभ्यासः
अत्र विसर्गसन्धेः अभ्यासः क्रियते | अधःस्थेषु लघुषु वाक्येषु विसर्गसन्धेः अवसरः विद्यते | सर्वत्र शब्दद्वयं संयोज्य विसर्गसन्धेः साधुरूपम् आनयतु |
ससन्धिरूपम् भाट्टसूत्रसङ्ख्या (१ - ५)
रामः जयति →
गुरुः तिष्ठति →
पुरुषः गच्छति →
तैः अपि →
सः अब्रवीत् →
बालकाः ददति →
पुनः स्मरणम् →
साधुः श्रूयते →
प्रतिनिधिः अस्ति →
स्थालिकाः तिष्ठन्ति →
सः इति →
बन्धुः गच्छति →
पुनः भिनत्ति →
एषः चिनोति →
पुरुषाः हसन्ति →
भ्रातुः पचनम् →
पद्धतिः चिन्त्यते →
जिज्ञासुः आरभत →
अतः अनये →
प्रातः एषणा →
उन्नतिः आगता →
शिशुः रोदिति →
कपिः छम्पति →
बालः आप्तवान् →
प्रातः आयाति →
भालूकः कम्पते →
कः तनोति →
अन्तः जप्यते →
पुनः रेटति →
महिलाः ऐच्छन् →
स्थितिः शक्यते →
लिपेः मृत्युः →
संस्कृतिः प्रविश्यते →
सः अस्ति →
ससन्धिरूपम् भाट्टसूत्रसङ्ख्या (१ - ५)
सेतुः रक्षितः →
एषः भजते →
बालकैः क्रीयेत →
दयालुः रमते →
रुचिः उत्प्लवते →
गजः उत्तिष्ठति →
मूर्तिः प्रेष्यते →
उत्पीठिकाः भग्नाः →
कुम्भकारः दृश्यते →
आपणः दत्तः →
अन्तः रिपुः →
चञ्चुः उद्भवति →
अतः इष्यते →
दर्व्यः जायन्ते →
तरुणाः गच्छन्ति →
पुनः च →
नृपाः एषिष्यन्ति →
विदूषकः अपृच्छत् →
कविः रोचते →
पटुः धावति →
कपिः भक्षयति →
मीनाः तरन्ति →
धर्मः रक्षितः →
बालिकाः आहूयन्ते →
पुनः गम्यते →
अव्ययः ईश्वरः →
सः भ्रमति →
बुद्धिः वर्धते →
समवेताः युयुत्सवः →
हस्तिपकः यापयति →
सूच्यः लभ्यन्ते →
पुनः चिन्तयामः →
एषः धीमान् →
भ्रातुः आगमनम् →
Swarup - Sept 2013
visargasandhi- abhyAsaH.pdf (23k) Swarup Bhai, Sep 9, 2013, 8:42 AM