05 - सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌)

From Samskrita Vyakaranam
05---sArvadhAtukaprakaraNam-adantam-aGgam
Jump to navigation Jump to search

अधुना सार्वधातुकलकाराणां विषये पठिष्यामः— अस्मिन्‌ पाठे यत्र अङ्गम्‌ अदन्तम्‌ अस्ति; अग्रिमे पाठे यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति | पद्धतिः अत्यन्तं सुन्दरी— शीघ्रमेव सर्वेषां धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च लकाराणां निर्माणविधिः ज्ञास्यते | अपि च एषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते | अतः पाठः अत्यन्तं व्यावहारिकः | सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे, आर्धधातुकप्रकरणे, अवशिष्टाः लकाराः अधीयन्ते |


अस्य पाठस्य आरम्भात्‌ पूर्वं 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च इति पाठम्‌ अवश्यं पठतु | तत्पश्चात्‌ अस्मिन्‌ सार्वधातुकप्रकरणे अग्रे सरतु |

अस्य पाठस्य अन्तर्भूताः भागाः --

01 - अङ्गम् इति विषयः
02 - अङ्गकार्ये गुणः‌
03 - तिङ्‌प्रत्ययानां सिद्धिः
04 - तिङ्‌प्रत्ययानां सिद्धिः- २
05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌
06 - भ्वादिगणः
07 - दिवादिगणः
08 - तुदादिगणः
09 - तुदादिगणे इतोऽपि विशेषधातवः
10 - चुरादिगणः
11 - चुरादिगणे विशेषधातवः



सार्वधातुकप्रकरणम्‌ (अदन्तम्‌ अङ्गम्‌).pdf (43k) Swarup Bhai, Dec 23, 2014, 10:32 PM v.2