10 - यङ्गन्तधातवः ।।

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/10---yangantadhAtavaH-ii
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2022 वर्गः
१) yanganta-dhAtavaH---चर्‌-फल्‌_+_ग्रह्‌-व्यध्‌-वश्‌-व्यच्‌-वश्‌-स्वप्‌-स्यम्‌_+_इ-उ-ऋदुपधाः_+_कृप्‌_2022-03-15
२) yanganta-dhAtavaH---कृप्‌_+_aniditaH---वञ्च्‌-स्रंस्‌-ध्वंस्‌-भ्रंस्‌-स्कन्द्‌-दंश्‌-भञ्ज्‌_+_nuk-iti-anusvArasya-upalakShaNam_2022-03-22
३) yanganta-dhAtavaH---aniditaH---दंश्‌-भञ्ज्‌_+_adanta-udanta-abhyAsavantaH_+_RudantAH_+_क्रुञ्च्‌_2022-03-29
४) yanganta-dhAtavaH---तृम्फ्‌-क्रुञ्च्‌-हम्म्‌_dhAtvAdeshAH_+_samprasAraNinaH_+_anekAcaH_+_ajAdayaH_2022-04-05
५) yanganta-dhAtavaH---ajAdayaH--अट्‌-ऋ-अश्‌-ऊर्णु_+_dasha-lakArAH_+_dvitvacintanam_2022-04-12
2019 वर्गः
१) yanganta-prakriyA---adhupadha-dhAtavaH---स्वप्‌, स्यम्‌_+_idupadha-udupadha-RudupadhadhAtavaH_2019-06-09
२) yanganta-prakriyA---anidit-dhAtavaH_2019-06-17
३) yanganta-prakriyA---visheSha-halanta-dhAtavaH---क्रुञ्च्‌, हम्म्‌, चक्षिङ्, चाय्‌, प्याय्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्_2019-06-23
४) yanganta-prakriyA---anekAc-dhAtavaH---सूचि, सूत्रि, मूत्रि_+_ajAdidhAtavaH---अट्‌, ऋ, अश्‌, ऊर्णु_2019-06-30


C. इदुपधधातूनां यङन्तधातु-सिद्धिः


भिद्‌ + यङ्‌ → पुगन्तलघूपधस्य च (७.३.८६) → क्क्ङिति च (१.१.५) → भिद्‌ + य → द्वित्वाभ्यासकार्यम्‌ → बि भि + द्य → गुणो यङ्लुकोः (७.४.८२) → बेभिद्य इति यङन्तधातुः → बेभिद्यते


एवमेव—


छिद्‌ + यङ्‌ → → चिच्छिद्‌ + य →

मिद्‌ + यङ्‌ →

चित्‌ + यङ्‌ →


D. उदुपधधातूनां यङन्तधातु-सिद्धिः


बुध्‌ + यङ्‌ → पुगन्तलघूपधस्य च (७.३.८६) → क्क्ङिति च (१.१.५) → बुध्‌ + य → द्वित्वाभ्यासकार्यम्‌ → बुबु + ध्य → गुणो यङ्लुकोः (७.४.८२) → बोबुध्य इति यङन्तधातुः → बोबुध्यते


एवमेव—


रुध्‌ + यङ्‌ →

लुभ्‌ + यङ्‌ →


E. ऋदुपधधातूनां यङन्तधातु-सिद्धिः


रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि परे |


नृत्‌ + यङ्‌ → न नृ + त्य → रीगृदुपधस्य च (७.४.९०) → नरी नृ + त्य → नरीनृत्य इति यङन्तधातुः → नरीनृत्यते


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः |


एवमेव—


तृप्‌ + यङ्‌ →

वृध्‌ + यङ्‌ →

शृध्‌ + यङ्‌ →

कृष्‌ + यङ्‌ →

मृष्‌ + यङ्‌ →

वृत्‌ + यङ्‌ →


कृप्‌-धातुः इति विशेषः—


कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) | कृपेश्च इति धातुः चुरादिगणे अस्ति, लटि कल्पति/कल्पयति/कल्पयते । कृपू सामर्थ्ये (समर्थः भवति) भ्वादिगणे, लटि कल्पते । उभयत्र कृपो रो लः (८.२.१८) इत्यनेन लत्वम्‌ ।


कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |


कृप्‌-धातोः द्वित्वाभ्यासकार्यं यथासामान्यम्‌ | अस्मिन्‌ क्रमे रीगृदुपधस्य च (७.४.९०) इत्यनेन रीक्‌ इति आगमो भवति | तदा कृपो रो लः (८.२.१८) इत्यनेन अभ्यासस्य रेफस्थाने लकारः, धातोः च ऋकारस्थाने ऌ-कारः |


कृप्‌ + यङ्‌ → क कृ + प्य → च कृ + प्य → चरीकृ + प्य→ चलीकॢप्य इति यङन्तधातुः → चलीकॢप्यते


तर्हि कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ | दृष्टान्तत्वेन अपरेषु स्थलेषु कथम्‌ अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—


लटि कल्पयति/ते | कृप्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते


लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—


लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे


प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपधधातुः भवेत्‌ |


F. अनिदित्‌-धातूनां यङन्तधातु-सिद्धिः


पाणिनेः धातुपाठे अनिदित्‌-धातवः इमे—

अञ्च् कुञ्च् ग्लुञ्च्‌ चञ्च्‌ तञ्च्‌ त्वञ्च्‌ म्रुञ्च्‌ म्लुञ्च्‌ लुञ्च्‌ वञ्च्‌
अञ्ज्‌ रञ्ज्‌ भञ्ज् सञ्ज्‌ ष्वञ्ज्‌ कुन्थ्‌ ग्रन्थ्‌ मन्थ्‌ श्रन्थ्‌ उन्द्‌
बुन्द्‌ स्कन्द्‌ स्यन्द्‌ इन्ध्‌ बन्ध्‌ शुन्ध्‌ तुम्प्‌ त्रुम्प्‌ ऋम्फ्‌ गुम्फ्‌
तुम्फ्‌ त्रुम्फ्‌ तृम्फ्‌ दृम्फ्‌ उम्भ्‌ दम्भ्‌ शुम्भ्‌ श्रम्भ्‌ षृम्भ्‌ स्रम्भ्‌
दंश्‌ भ्रंश्‌ ध्वंस्‌ भ्रंस्‌ शंस्‌ स्रंस्‌ तृन्ह्‌


धेयं यत्‌ एषु अञ्च्‌, अञ्ज्‌, इन्ध्‌,उन्द्‌, उम्भ्‌, ऋम्फ्‌ इत्येते धातवः अजादयः अतः एभ्यः यङ्‌-प्रत्ययः न भवति यतोहि हलादि-एकाच्‌-धातुभ्यः एव यङ्‌ इति सामान्यनियमः | अवशिष्ट-अनिदित्‌-धातुभिः कथं यङन्तधातवः सिध्यन्ति इति अग्रे प्रदर्श्यते |


प्रथमतया स्मर्यतां यत्‌ अनिदितां धातूनां नकारलोपो भवति—


अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ , लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |


अपि च स्मर्यतां यत्‌ नकारलोपः सामान्य-अङ्गकार्यं; यङन्तसिद्धिप्रक्रियायाञ्च सामान्य-अङ्गकार्यं द्वित्वात्‌ पूर्वमेव करणीयम्‌ |


१. वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः


एषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि परे |


वञ्च्‌ +यङ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → वच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → व व च्य → नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) इत्यनेन अभ्यासस्य नीगागमः यङि परे → वनीवच्य इति यङन्तधातुः → वनीवच्यते


एवमेव—

स्रंस्‌ + यङ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) → द्वित्वाभ्यासकार्यम्‌ → नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४)

ध्वंस्‌ + यङ्‌ →

भ्रंस्‌ + यङ्‌ →

स्कन्द्‌ + यङ्‌ →


नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं—

वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः |


कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः अदुपधधातूनां स्थले प्रदर्शिता |


यथा उक्तं पूर्वं, अत्र गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः न भवति यतोहि इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्‌, तर्हि पाणिनिः साक्षात्‌ 'नेक्‌' इति आगमम्‌ अकरिष्यत्‌ | आगमः यदा कोऽपि भवितुम्‌ अर्हति, तदा पाणिनिः साक्षात्‌ नेक्‌ इति आगमं व्यधास्यत्‌ | एतादृशात् स्वातन्त्र्यात्‌ आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक्‌ इत्युक्तं चेत्‌, नीक्‌ इत्येव इष्टम्‌ | अस्मिन्‌ सामर्थ्ये लाघवमपि अस्ति |


२. दंश्‌, भञ्ज्‌ चेति द्वयोः धात्वोः यङन्तधातु-सिद्धिः


यङन्तप्रसङ्गे एतेषां धातूनाम्‌ अभ्यासस्य अन्ते ह्रस्व-अकारः अस्ति, किन्तु धात्वन्ते अनुनासिकवर्णो नास्ति अतः नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन नुगागमो न भवति | तथपि एषां नुगागमो भवति जपजभदहदशभञ्जपशां च (७.४.८६) इति विशिष्टसूत्रेण |


दंश्‌ + यङ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → दश्‌ + य → द्वित्वाभ्यासकार्यम्‌ → द द श्य → जपजभदहदशभञ्जपशां च (७.४.८६) इत्यनेन अभ्यासस्य नुक्‌-आगमः यङि परे → दंदश्य इति यङन्तधातुः → दंदश्यते


पदान्तवच्चेति वक्तव्यम्‌ इति वार्तिकस्य बलात्‌ वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः—

दंश्‌ + यङ्‌ → → दन्दश्यते


भञ्ज्‌ + यङ्‌ → (पदान्तवच्चेति वक्तव्यम्‌ इत्यस्मात्‌ रूपद्वयम्‌)


जपजभदहदशभञ्जपशां च (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य अपि उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङलुकि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


प्रश्नः उदेति यत्‌ किमर्थं सूत्रे दंश्‌-धातोः अनुस्वारः न प्रदर्शितः यदि तस्य लोपः तु भवति एव अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेण | अनयोः द्वयोः धात्वोः (दंश्‌, भञ्ज्‌) भेदः अत्र कः ? कोपि भेदः न दृश्यते यतोहि द्वयोः अपि आरम्भे एव नकारलोपो भवति | तर्हि सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम्‌ ? यङ्लुकि भेदः अस्ति | यङ्लुकि अपि द्वयोः धात्वोः प्रक्रिया तु समाना एव, केवलम्‌ आरम्भे 'दश्‌' इत्येव अस्ति न तु 'दंश्‌', सूत्रस्य 'दश्‌' इति ज्ञापकत्वात्‌ | यङ्लुकि अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति, अतः यङ्लुकि द्वयोः धात्वोः रूपभेदः तिष्ठति (दन्दशीति, बम्भञ्जीति), किन्तु यङि शास्त्रविहीतनकारलोपकत्वात्‌ रूपभेदो न तिष्ठति (दन्दश्यते, बम्भज्यते) यतोहि तत्र भञ्ज्‌ धातोः अपि नकारलोपो भवति |


नुगागमप्रसङ्गे नुगित्यनेनानुस्वारो लक्ष्यते इति सिद्धान्तकौमुदिवाक्यं; नाम नुक्‌ अनुस्वारस्य (अपि) उपलक्षणम्‌ | ‘अपि’-शब्दः केषुचित्‌ टीकाग्रन्थेषु दीयते | तथा चेत्‌ नकारः इत्यस्य अपि सङ्केतः, अनुस्वारस्यापि | यत्र नकारेण रूपं न सिध्यति, तत्र अनुस्वारः | यथा यंयम्यते, रंरम्यते |


चित्रा-भगिन्या लक्षितं यत्‌ नुगतोऽनुनासिकान्तस्य (७.४.८५) इति स्थले, महाभाष्ये अस्मिन्‌ प्रसङ्गे सूचना प्राप्यते—


नुगतोऽनुनासिकान्तस्य ।। नुकि यंयम्यते रंरम्यते इति रूपाऽसिद्धिः ।। नुकि सति यंयम्यते रंरम्यते इति रूपं न सिद्ध्यति।। अनुस्वारागमवचनात्तु सिद्धम् ।। (अनुस्वारागमवचनात्सिद्धमेतत्) । अनुस्वारागमो वक्तव्यः । एवमपीदमेव रूपं स्यात् ‐ यय्यँम्यते, (इदं न स्यात् यंयम्यते) ।। पदान्तवच्च ।। पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्येति ।। (नुगतोऽनुनासिकान्तस्य) ।।


काशिकायामपि अयं विषयः अस्ति; तत्र न्यासटीकायामुच्यते—


यदि नुक् क्रियते, यंयम्यते इत्यादौ नश्चापदान्तस्य झलि (८.३.२४) इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात् ? इत्यत आह—`नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्` इत्युक्तम् | कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम् ? इत्याह—`स्थानिना हि आदेशो लक्ष्यते` इति | नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते | तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक् | यंयम्यते इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति | एवम्‌ अनुस्वारस्य ययि परसवर्णः (८.४.५७) प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणं, तन्न सिध्यति, अपदान्तत्वात् ? इत्यत आह—`पदान्तवच्च` इत्यादि | पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः | तत्रेदं व्याख्यानम्—तदन्तविधिनैवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते—पदान्तस्यानुत्वारस्य यो धर्मः स नुकोऽपि स्यादित्येवमर्थम्; तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति |


जप्‌, जभ्‌, दह्‌, पश्‌ इति चतुर्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |


३. अकारान्त-अभ्यासवताम्‌ अनिदितां धातूनां यङन्तधातु-सिद्धिः


येषाम्‌ अनिदिताम्‌ अभ्यासः अकारान्तः, तेषां नकारलोपानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशो भवति |


चञ्च्‌ + यङ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → चच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → च च च्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः यङि परे → चाचच्य इति यङन्तधातुः → चाचच्यते


एवमेव—


तञ्च्‌ + यङ्‌ →

त्वञ्च्‌ + यङ्‌ →

रञ्ज्‌ + यङ्‌ →

सञ्ज्‌ + यङ्‌ →

स्वञ्ज्‌ + यङ्‌ →

मन्थ्‌ + यङ्‌ →

ग्रन्थ्‌ + यङ्‌ →

श्रन्थ्‌ + यङ्‌ →

स्यन्द्‌ + यङ्‌ →

बन्ध्‌ + यङ्‌ →

दम्भ्‌ + यङ्‌ →

श्रम्भ्‌ + यङ्‌ →

शंस्‌ + यङ्‌ →

भ्रंश्‌ + यङ्‌ →


४. यङि येषाम्‌ अनिदिताम्‌ अभ्यासः उकारान्तः


गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |


लुञ्च्‌ + यङ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → लुच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → लु लु च्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → लोलुच्य इति यङन्तधातुः → लोलुच्यते


एवमेव कुञ्च्‌, म्रुञ्च्‌, म्लुञ्च्‌, ग्लुञ्च्‌, कुन्थ्‌, बुन्द्, शुन्ध्‌, तुम्प्‌, त्रुम्प्‌, तुम्फ्‌, त्रुम्फ्‌, गुम्फ्‌, शुम्भ्‌ |


५. अनिदितां धातूनां नकारलोपानन्तरं ये ऋदुपधधातवः भवन्ति


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च |


तृम्फ्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → तृफ्‌ + य → द्वित्वाभ्यासकार्यम्‌ → त तृ फ्य → रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌-आगमः यङि परे → तरीतृफ्‌ इति यङन्तधातुः → तरीतृफ्यते


दृम्फ्‌ →

सृम्भ्‌ →

तृंह्‌ →


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः |


अत्र प्रश्नः उदेति यत्‌ यद्यपि उपदेशावस्थायां ऋदुपधधातवः न सन्ति, किन्तु यङि परे नकारलोपानन्तरं ऋदुपधधातवः भवन्ति । अतः अत्र रीगृदुपधस्य च (७.४.९०) इति सूत्रेण एव साक्षात्‌ रीक्‌-आगमो भवति, अथवा रीगृत्वत इति वक्तव्यम्‌ इति वार्तिकेन एव वक्तव्यं भवति ? अनेन वार्तिकेन ऋकारवतामपि धातूनाम्‌ अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | वस्तुतस्तु जानीमः यत्‌ औपदेशिकधातुसंज्ञा च आतिदेशिकधातुसंज्ञा चेत्यनयोः बाध्यबाधकभावो नास्ति । अतः तृम्फ्‌ + यङ्‌ → ’त तृ फ्य” इति स्थितौ ’ततृफ्‌’ इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति । अस्य बलेन ऋदुपधधातुः भवति, यस्मात्‌ रीगृदुपधस्य च (७.४.९०) इति सूत्रेण एव रीक्‌-आगमो भवति । तृम्फ्‌, दृम्फ्‌, सृम्भ्‌, तृंह्‌ इति चतुर्णामपि धातूनां कृते एतादृशी व्यवस्था अस्ति ।


तर्हि रीगृत्वत इति वक्तव्यम्‌ इति वार्तिकस्य आवश्यकता कुत्र भवति ? प्रच्छ, भ्रस्ज, व्रश्च, इत्येषां त्रयाणां धातूनां सम्प्रसारणानन्तरमपि ऋदुपधधातवः न भवन्ति । परन्तु रीक्‌-आगमः आवश्यकः । एतेषु ऋकारो जायते, किन्तु ऋदुपधधातवः न भवन्ति । अतः एषां कृते वार्तिकम्‌ अपेक्षितम्‌ ।  


६. क्रुञ्च्‌-धातोः यङन्तधातु-सिद्धिः


क्रुञ्च्‌-धातुः ञोपधधातुः, न तु नोपधधातुः, अतः तस्य ञकारः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन लोपो न भवति | अतः तस्य साधारणयङ्‌-सम्बद्धाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति |


क्रुञ्च्‌ + यङ्‌ → क्रु क्रु ञ्च्य → चो क्रु ञ्च्य → चोक्रुञ्च्य इति यङन्तधातुः → चोक्रुञ्च्यते


अञ्च्, कुञ्च्, ग्लुञ्च्‌, चञ्च्‌, तञ्च्‌, त्वञ्च्‌, म्रुञ्च्‌, म्लुञ्च्‌, लुञ्च्‌, वञ्च्‌ इत्येते सर्वे धातवः नोपधधातवः । परन्तु क्रुञ्च्‌-धातुः तथा नास्ति अपितु ञोपधधातुः एव । कथं ज्ञायते यत्‌ क्रुञ्च्‌-धातुः ञोपधधातुः, न तु नोपधधातुः ? परेश्च घाङ्कयोः (८.२.२२) इति सूत्रस्य भाष्ये ज्ञापकं वर्तते यत्‌ एवमस्ति । अतः किति ङिति प्रत्यये परे उपधालोपो न भवति । एतादृशौ द्वौ इदितौ धातू वर्तेते यत्र उपधायाम्‌ अनुनासिकवर्णः अस्ति चेदपि नकारो नस्ति इति कारणतः किति ङिति प्रत्यये परे तस्य लोपो न भवति । एकः अस्ति क्रुञ्च्‌-धातुः; अन्यः अस्ति हम्म्‌-धातुः । हम्म्‌-धातोः उपधा-मकारस्य अनन्तरं यः मकारः वर्तते, सः तु झल्‌-प्रत्याहारे नास्ति; अनेन ज्ञायते यत्‌ मूले नकारो नासीत्‌ । नो चेत्‌ नकारस्य स्थाने अनुस्वारः, तस्य च स्थाने मकारः अभविष्यत्‌ । किन्तु झल्‌-अभावे न भवति अतः मूले उपधामकारः एव ।


७. हम्म्‌-धातोः यङन्तधातु-सिद्धिः


हम्म्‌-धातुः मोपधधातुः, न तु नोपधधातुः, अतः तस्य मकारः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन लोपो न भवति | अतः द्वित्वाभ्यासकार्यानन्तरं अनुनासिकान्तधातुं मत्वा नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि |


हम्म्‌ + यङ्‌ → ह ह म्म्य → जं ह म्म्य → जंहम्म्य इति यङन्तधातुः → जंहम्म्यते


नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः |


G. विशेष-हलन्तधातवः


१. चक्षिङ्-धातुः


चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |


चक्ष्‌ + यङ्‌ → ख्या + य → ख्या ख्या य → च ख्या य → चाख्याय इति यङन्तधातुः → चाख्यायते

चक्ष्‌ + यङ्‌ → ख्शा + य → ख्शा ख्शा य → च ख्शा य → चाक्शाय इति यङन्तधातुः → चाक्शायते


चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |


यत्र यत्र अयं धात्वादेशः विधीयते, तत्र तत्र भाष्यवाक्यं वार्तिकञ्च विधीयते | नाम सर्वेषु आर्धधातुकप्रत्ययेषु भवति, अतः आर्धधातुकप्रक्रियासम्बद्धरूपद्वयं सर्वत्र |


२. चाय्‌-धातुः


चायः की (६.१.२१) इति सूत्रेण चाय्‌-धातोः स्थाने की-आदेशो भवति यङि परे |


चाय्‌ + यङ्‌ → की य → की की य → चि की य → चेकीय इति यङन्तधातुः → चेकीयते


३. प्याय्‌-धातुः


लिङ्यङोश्च (६.१.२९) इति सूत्रेण प्याय्‌-धातोः पी-आदेशो भवति लिटि यङि च |


प्याय्‌ + यङ्‌ → पी पी य → पि पी य → पेपीय इति यङन्तधातुः → पेपीयते


४. व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌ इति त्रयः धातवः


एते त्रयः धातवः ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणानन्तरं ऋदुपदधातवः न सन्ति चेदपि रीगृत्वत इति वक्तव्यम्‌ इति वार्तिकेन यस्मिन्‌ धातौ कुत्रचिदपि ऋकारः स्यात्‌, एतादृशस्य ऋत्ववतः धातोः अभ्यासस्य रीक्‌-आगमो भवति | यथा—


प्रच्छ्‌ + यङ्‌ → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणम्‌ → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन पूर्वरूपादेशः → द्वित्वाभ्यासकार्यञ्च → प पृ च्छ्य → रीगृत्वत इति वक्तव्यम्‌ इति वार्तिकेन अभ्यासस्य रीक्‌-आगमः → परीपृच्छ्‌य इति यङन्तधातुः → परीपृच्छ्‌यते


प्रच्छ्‌ + यङ्‌ → पृच्छ्‌ + य → प पृ च्छ्य → परी पृ च्छ्य → परीपृच्छ्‌य → परीपृच्छ्‌यते

व्रश्च्‌ + यङ्‌ → वृश्च्‌ + य → व वृ श्च्य → वरी वृ श्च्य → वरीवृश्च्य → वरीवृश्च्यते

भ्रस्ज्‌ + यङ्‌ → भृस्ज्‌ + य → ब भृ स्ज्य → बरी भृ स्ज्य → बरी भृ ज्ज्य → बरीभृज्ज्य → बरीभृज्ज्यते


अनेकाच्‌-धातूनां यङन्तधातु-सिद्धिः


सूचि, सूत्रि, मूत्रि इति एभ्यः एव त्रिभ्यः धातुभ्यः यङ्‌-प्रत्ययः विधीयते | यङि परे, णेरनिटि (६.४.५१) इत्यनेन एतेषां धातूनां णिचः (इकारस्य) लोपो भवति |


सूचि + यङ्‌ → सूच्‌ + य → सोसूच्यते

सूत्रि + यङ्‌ → सूत्‌र्‌ + य → सोसूत्र्यते

मूत्रि + यङ्‌ → मूत्‌र्‌ + य → मोमूत्र्यते


सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्‌-धातुभ्यः च अट्‌, ऋ, अश्‌, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्‌-प्रत्ययो भवति |


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— णेः लोपः अनिटि आर्धधातुके |


अजादिधातूनां यङन्तधातु-सिद्धिः


अजादेः कारणेन धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन यङः विधानं न भवति स्म कुत्रापि | परन्तु सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकेन क्रियासमभिहारार्थे चतुर्भ्यः अजादिधातुभ्यः यङ्‌-प्रत्ययः विधीयते— अट्‌, ऋ, अश्‌, ऊर्णु | एतान्‌ अतिरिच्य, अजादिधातूनां यङन्तरूपं न भवति |


अश्‌ + यङ्‌ → अश्य → द्वित्वम्‌ → अ श्य श्य → अ श श्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः → अशाश्यते


अट्‌ + यङ्‌ → अट्य → द्वित्वम्‌ → अ ट्य ट्य → अ ट ट्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः → अटाट्यते


ऊर्णु + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → ऊर्णू + यङ्‌ → द्वित्वम्‌ → ऊर्णू नू → 'णु' इत्यस्य अभ्याससंज्ञा (यस्य द्वित्वं, तस्य अभ्याससंज्ञा) → हलादि शेषः इत्यस्य किमपि कार्यं नास्ति → गुणो यङ्लुकोः (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते


प्रश्नः उदेति, किमर्थं णत्वं न भवति द्वित्वसमये । अत्र सिद्धान्तकौमुद्याम्‌ उच्यते—
"पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् ।"


तर्हि मूलधातुः ’ऊर्नु’ इति अस्ति, तस्य णत्वं रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । तर्हि अकृतव्य़ूहाः पाणिनीयाः इत्यनेन न भवति यतोहि णत्वस्य निमित्तं रेफः निशिष्यमाणो नास्ति । अपि तु द्वित्वावसरे ’ऊर्नू + यङ्‌’ इति स्थितौ युगपत्‌ रषाभ्यां नो णः समानपदे (८.४.१), सन्यङोः (६.१.९) इत्यनयोः प्रसक्तिः; पूर्वत्रासिद्धम्‌ इत्यनेन रषाभ्यां नो णः समानपदे (८.४.१) इति शास्त्रम्‌ असिद्धम्‌ । अनेन ’नू’ इत्यव भवति अभ्यासः, ’नू’ इत्यस्य एव द्वित्वम्‌ । द्विद्वानन्तरमेव रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन णत्वम्‌ । ऊर्नू + यङ्‌ → द्वित्वम्‌ → ऊ र्नू नू → रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन णत्वम्‌ → ऊर्णू नू य → गुणो यङ्लुकोः (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते ।


ऋ + यङ्‌ → यङि च (७.४.३०) इत्यनेन ऋ-धातोः ऋकारस्य गुणादेशो भवति यङि परे (सामान्य-अङ्गकार्यम्‌) → अर्‌ + य → अजादेर्द्वितीयस्य (६.१.२) इत्यस्य साहाय्येन, सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य → प्रथमः एकाच्‌-भागः ‘अ’; द्वितीयः एकाच्‌-भागः 'र्य' → न न्द्राः संयोगादयः (६.१.३) इत्यनेन अचः पराः संयोगादयः नदराः द्विर्न भवन्ति— अजादेः संयोगादयः न्द्राः न द्वे → अ + र्य + य इति स्यात्‌ → परन्तु यकारपररेफस्य न द्वित्वनिषेधः, अरार्यते इति भाष्योदाहरणात्‌ इति सिद्धान्त्कौमुदीवाक्यं; महाभाष्यग्रन्थे सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकावसरे अरार्यते इति रूपम्‌ उदाहृतम्‌; अनेन प्रमाणं स्वीकृतं यत्‌ अत्र न न्द्राः संयोगादयः (६.१.३) इत्यस्य प्रवृत्तिर्न भवति; रेफस्य इह द्वित्वनिषेधो नास्ति → अ + र्य + र्य → हलादिः शेषः (७.४.६०) → अ + र + र्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → अरार्य इति धातुः → अरार्य +शप्‌ + ते → अरार्यते


यङि च (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्‌-प्रत्ययस्य ङित्त्वात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधत्वात्‌ गुणस्य साधनार्थम्‌ अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | चकारस्य बलेन गुणोऽर्ति-संयोगाद्योः (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | रीङृतः (७.४.२७) इत्यस्मात्‌ ऋतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्ति संयोगाद्योः अङ्गस्य ऋतः गुणः यङि |


संयोगादिऋकारान्तधातूनां प्रसङेऽपि इदं कार्यं दृष्टम्‌ अस्माभिः—

स्मृ + यङ्‌ → यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → सन्यङोः (६.१.९), एकाचो द्वे प्रथमस्य (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म स्म र्य → सामान्याभ्यासकार्यम्‌ → स स्म र्य → विशिष्टाभ्यासकार्यम् → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्म र्य → सास्मर्यते


अनेन सर्वे यङन्तधातवः साधिताः | सर्वत्र लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं प्रदर्शितम्‌ | एवमेव त्रिषु पुरुषेषु वचनेषु च, अपि च दशसु लकारेषु 'एधते' इतिवत्‌ रूपाणि भवन्ति | यथा नी + यङ्‌ → नेनीय इति यङन्तधातुः—


लटि = नेनीयते

लोटि = नेनीयताम्‌

लङि = अनेनीयत

विधिलिङि = नेनीयेत

लिटि = नेनीयाञ्चक्रे

लुटि = नेनीयिता

लृटि = नेनीयिष्यते

लृङि = अनेनीयिष्यत

लेटि = नेनीयिषते, नेनीयिषाते

आशीर्लिङि = नेनीयिषीष्ट

लुङि = अनेनीयिष्ट


Swarup - June 2019


०९_-_यङन्तधातवः.pdf ‎(file size: 246 KB)