09 - अन्ये व्याकरण-सम्बद्ध-विषयाः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH
Jump to navigation Jump to search


केचन व्याकरण-सम्बद्धाः विषयाः सन्ति ये साक्षात्‌ मातुः पाठे नान्तर्भूताः, परञ्च ये सहायकाः | अस्माकं संस्कृतभारत्याः भाषावर्गेषु इमे विषयाः सामान्यतया पाठनीयाः | ईदृशविषयकपत्राणि अत्र अस्मिन्‌ नवमे पाठे स्थाप्यन्ते |

०१ - प्रारम्भिकस्तरीय-करपत्राणि
०२ - विसर्गसन्धिः
०३ - विसर्गसन्धि-अभ्यासः
०४ - स्वर-सन्धिः - सूत्रसहिता दृष्टिः
०५ - हल्‌-सन्धिः - सूत्रसहिता दृष्टिः
०५ a - सर्वसन्धीनाम्‌ अभ्यासः
०६ - तत्पुरुषसमासः
०७ - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः
०८ - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २
०९ - प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌
१० - णत्वम्‌
११ - प्रेरणार्थे णिच्‌ - परिचयः
१२ - छात्रैः विरचितानि करपत्राणि
१२ - छात्रैः विरचितानि करपत्राणि
१३ - ईयसुन्‌, इष्ठन्‌
१४ - प्रश्नाः उत्तराणि च