12 - व्यावहारिकी शिक्षिका

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA
Jump to navigation Jump to search

12 - व्यावहारिकी शिक्षिका

अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र [dinbandhu@sprynet.com] अनेन वयं अनुगृहीताः भवामः |

12 - व्यावहारिकी शिक्षिका
'हित्वा' कस्य धातोः ?
(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ
अकृत्वा / अकृत्य
अतिक्रामति / अतिक्रमति
अधेतुम् / अध्येतुम् / अधीतुम्
अन्विषति / अन्विष्यति
अवगत्य / अवगम्य
आपाय / आपीय
आरभणीयम्/आरम्भणीयम्
आह्वयितुम् / आह्वातुम्
उपावेश्य/उपवेश्य
उषित्वा/वसित्वा/वस्त्वा
कुर्वती / कुर्वन्ती
क्रीडाङ्गनम्/क्रीडाङ्गणम्
गमयति, गामयति
गीतम् / गीताम्
ग्रहीतुम् /गृहितुम्
ग्रहीष्यति/ग्रहिष्यति
चित्-चन प्रयोगः
जागृतवान् / जागरितवान्
जाग्रति / जाग्रन्ति
ज्ञातुकामः , गन्तुकामः इत्यादयः
ददत् / ददन्
दंशति/दशति
द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था
निद्रितवान्/निद्राणवान्
निर्माय/निर्मीय
नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः
पक्वः / पक्तः
पञ्चष / पञ्चषड्
प्रणम्य/प्रणत्य
प्रत्यहः/प्रत्यहम्
प्रत्येकस्य/प्रत्येकम्
प्रभावेन / प्रभावेण
प्रशंसिता / प्रशस्ता
प्रार्थये, प्रार्थयामि
प्रियविश्वाय/प्रियविश्वस्मै
प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था
प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था
भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि
भुनक्ति / भुङ्क्ते
मातापितरौ / मातृपितरौ
यदि-तर्हि
लतापतये/लतापत्ये
लिखित्वा / लेखित्वा
वस्तुम्/वसितुम्/उषितुम्
विरच्य / विरचय्य
विश्वसति / विश्वसिति
शुश्रूषति/शुश्रूषते
श्रुत्वा/शृत्वा
सततम्, सन्ततम्
सप्तरात्रिः/सप्तरात्रम्
साधयति, सेधयति
सिञ्चितवती / सिक्तवती
हन्ति/घ्नन्ति
स्मरयति, स्मारयति
कर्तृ-पितृ-शब्दयो: भेदः