उपावेश्य/उपवेश्य

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/upavesyaupavesya
Jump to navigation Jump to search

विषयः—  उपावेश्य/उपवेश्य


प्रश्नः

"बालकम् उपवेश्य धर्मं बोधयति" उत "बालकम् उपाविश्य धर्मं बोधयति" इति प्रयोक्तव्यम् ? उत्तरम्


उत्तरम्

"बालकम् उपवेश्य धर्मं बोधयति" इत्येव साधुः |


- उप-उपसर्गपूर्वकः णिजन्तविश्-धातोः क्त्वाप्रत्यये -> उप + विश् + णिच् + क्त्वा |

- णिच् प्रत्ययस्य णकार-इकारयोः इत्संज्ञालोपे -> उप + विश् + इ + क्त्वा | "चुटू", "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |

- "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यनेन सूत्रेण क्त्वा स्थाने ल्यबादेशः -> उप + विश् + इ + ल्यप्

- "पुगन्तलघूपधस्य च" इत्यनेन सूत्रेण विश्धातोः उपधायां स्थितस्य इकारस्य गुणे -> उप + वेश् + इ + ल्यप्

- ल्यपि इत्संज्ञकयोः लकारपकारयोः लोपे -> उप + वेश् + इ + य | "लशक्वतद्धिते" , "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |

- "णेरनिटि" इत्यनेन सूत्रेण णिचः इकारस्य लोपे -> उप + वेश् + य -> उपवेश्य |

अतः उपवेश्य इति भवति परन्तु लोके उपाविश्य इति प्रेरणार्थे (णिच्) प्रयोगः दृश्यते तन्न स्यात् |