03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च

From Samskrita Vyakaranam
07A---ArdhadhAtuka-kRut-pratyayAH/03---kta-pratyayaH-bhAvArthaka-pratyayAH-ca
Jump to navigation Jump to search

१) क्त-प्रत्ययः भूतकालार्थे


क्त-प्रत्ययः भूतकालार्थे भवति इति अस्माकं सामान्यानुभवः |


निष्ठा (३.२.१०२) = धातुभ्यः निष्ठा-संज्ञकप्रत्ययः भूतकालार्थे विधीयते | क्त, क्तवतु |


यथा 'बालकेन गृहपाठः कृतः', 'बालकेन कविता रचिता', 'बालकेन कार्यं कृतम्‌' | त्रिषु लिङ्गेषु |


गै-धातोः क्त-प्रत्ययान्तं रूपम्‌ अपि अनेन सूत्रेण भूतलाकार्थे त्रिषु लिङ्गेषु भवति | 'बालिकया गाथः गीतः', 'बालिकया कविता गीता', 'बालिकया सूक्तं गीतम्‌' |


२) क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे


क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे अपि भवति |


नपुंसके भावे क्तः (३.३.११४) इति सूत्रेण क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे | अत्र कालसामान्ये, इत्युक्ते कालविशिष्टः अर्थो नास्ति |


हसे हसने → नपुंसके भावे क्तः (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → हस्‌ + क्त → हस्‌ + इट्‌ + क्त → हस्‌ + इ + त → हसित इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन हसितम्‌ इति भवति | 'हसनम्‌' इत्यस्मिन्‌ अर्थे |


एवमेव गै शब्दे → नपुंसके भावे क्तः (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → गै + क्त → आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण अशिति प्रत्यये परे एजन्तानाम्‌ आत्त्वम्‌ → गा + त → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन गा-धातोः ईत्वं भवति हलादि-कित्‌-ङित्‌-आर्धधातुक-प्रत्यये परे → गी + त → गीत इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन गीतम्‌ इति भवति |


यथा 'बालकः गीतं गायति' | अत्र त्रिषु लिङ्गेषु न भवति; नित्यं नपुंसकलिङ्गे |


नपुंसके भावे क्तः (३.३.११४) = धातुभ्यः क्त-प्रत्ययः विधीयते नपुंसकत्वे भावे | नपुसंअके सप्तम्यन्तं, भावे प्रथमानं, क्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः क्तः प्रत्ययः परश्च नपुंसके भावे |


तथैवा सर्वत्र निष्ठा (३.२.१०२) इत्यनेन भूतकालार्थे; नपुंसके भावे क्तः (३.३.११४) इत्यनेन भावार्थे नपुंसकलिङ्गे—


कृत (त्रिषु लिङ्गेषु) = done

कृतम्‌ (नपुंसके एव) = work, service


लिखित (त्रिषु लिङ्गेषु) = written

लिखिम्‌ (नपुंसके एव) = a writing; any book or composition


दत्त (त्रिषु लिङ्गेषु) = given

दत्तम्‌ (नपुंसके एव) = a gift


गत (त्रिषु लिङ्गेषु) = gone

गतम्‌ (नपुंसके एव) = motion


३) भावार्थे प्रत्ययाः


पुंलिङ्गे—


घञ्‌-प्रत्ययः भावार्थे भवति पुंलिङ्गे | भावे (३.३.१८) इति सूत्रेण विधीयते |


भावे (३.३.१८) इत्यस्य अनुवृत्ति-सहितसूत्रं— धातोः घञ्‌ प्रत्ययः परश्च नपुंसके भावे |


यथा पच्‌ → भावे (३.३.१८) → पच्‌ + घञ्‌ → पाकः


एवमेव भू + घञ्‌ → भावः; लिख्‌ + घञ्‌ → लेखः


सूत्रे लिङ्गं साक्षात्‌ न उच्यते, किन्तु भावार्थे क्तिन्‌-प्रत्ययः स्त्रियां भवति, क्तः नपुंसके, अनेन घञ्‌-प्रत्ययस्य कृते पुंलिङ्गमेव अवशिष्यते |


स्त्रियाम्—


क्तिन्‌-प्रत्ययः भावार्थे भवति स्त्रीलिङ्गे | स्त्रियां क्तिन्‌ (३.३.९४) इति सूत्रेण विधीयते |


यथा कृ → स्त्रियां क्तिन्‌ (३.३.९४) → कृ + क्तिन्‌ → कृतिः


एवमेव गम्‌ + क्तिन्‌ → गतिः; मन्‌ + क्तिन्‌ → मतिः; भू + क्तिन्‌ → भूतिः


नपुंसके—


क्त-प्रत्ययः भावार्थे भवति नपुंसकलिङ्गे | नपुंसके भावे क्तः (३.३.११४) इति सूत्रेण विधीयते |

ल्युट्‌-प्रत्ययः अपि भवति भावार्थे नपुंसकलिङ्गे | ल्युट्‌ च (३.३.११५) इति सूत्रेण विधीयते |


क्त = गीतम्‌, हसितम्‌, लिखितम्‌

ल्युट्‌ = गानम्‌, हसनम्‌, लेखनम्‌


आहत्य भावार्थे, समानार्थकाः एतादृशशब्दाः भवन्ति—


धातुः           घञ्‌      क्तिन्‌     क्त      ल्युट्‌

भू सत्तायाम्‌    भावः    भूतिः   भूतम्‌   भवनम्‌

मन्‌ ज्ञाने        मानः    मतिः   मतम्‌    मननम्‌

गै शब्दे          गायः    गीतिः   गीतम्‌   गानम्‌


Swarup – May 2017


---------------------------------


०३ - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च .pdf (39k) Swarup Bhai, May 4, 2017, 7:13 PM