08 - चित्रव्यवस्थापनम्‌ - अवच्छेदकधर्मः अवच्छेदकसम्बन्धः च

From Samskrita Vyakaranam
10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca
Jump to navigation Jump to search


ध्वनिमुद्रणम्
1) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26
2) shabdaguNakamAkAsham_+_avacChedakatvam---dharmasya-sambandhasya-ca_2016-03-21
3) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam + abhAvasya-pratiyogitAyAshca prasange'pi_2016-03-28


चित्रसहिताभ्यासः

१. घटः भूतले अस्ति | आधाराधेयभावः |


२. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः |





३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती




४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |




५. घटः विषयितासम्बन्धेन ज्ञाने अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः विषयितासम्बन्धः |





६. घटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः घटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |





७. पटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः पटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |





८. घटः कालिकसम्बन्धेन महाकाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः |





Swarup – March 2016

---------------------------------


01 bhUtalam-ghaTaH---AdhArAdheyabhAvaH.pdf

02 bhUtalam-ghaTaH---avacChedakadharmaH avacChedakasambandhashca.pdf

03 bhUtalam-ghaTaH---ghaTatvAvacChinA saMyogasambandhAvacChinnAdheyatA.pdf

04 kapAlaH-ghaTaH---ghaTatvAvacChinA samavAyasambandhAvacChinnAdheyatA.pdf

05 gyAnam-ghaTaH---ghaTatvAvacChinA viShayitAsambandhAvacChinnAdheyatA.pdf

06 bhUtalam-ghaTaH---ghaTatvAvacChinA saMyogasambandhAvacChinnapratiyogitA.pdf

07 bhUtalam-paTaH---paTatvAvacChinA saMyogasambandhAvacChinnapratiyogitA.pdf

08 mahAkAlaH-ghaTaH---ghaTatvAvacChinA kAlikasambandhAvacChinnAdheyatA.pdf