08 - चित्रव्यवस्थापनम् - अवच्छेदकधर्मः अवच्छेदकसम्बन्धः च
चित्रसहिताभ्यासः
१. घटः भूतले अस्ति | आधाराधेयभावः |

२. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः |
३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती
४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |
५. घटः विषयितासम्बन्धेन ज्ञाने अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः विषयितासम्बन्धः |
६. घटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः घटत्वम्; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |
७. पटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः पटत्वम्; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |
८. घटः कालिकसम्बन्धेन महाकाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः |
Swarup – March 2016
---------------------------------
01 bhUtalam-ghaTaH---AdhArAdheyabhAvaH.pdf
02 bhUtalam-ghaTaH---avacChedakadharmaH avacChedakasambandhashca.pdf
03 bhUtalam-ghaTaH---ghaTatvAvacChinA saMyogasambandhAvacChinnAdheyatA.pdf
04 kapAlaH-ghaTaH---ghaTatvAvacChinA samavAyasambandhAvacChinnAdheyatA.pdf
05 gyAnam-ghaTaH---ghaTatvAvacChinA viShayitAsambandhAvacChinnAdheyatA.pdf
06 bhUtalam-ghaTaH---ghaTatvAvacChinA saMyogasambandhAvacChinnapratiyogitA.pdf
07 bhUtalam-paTaH---paTatvAvacChinA saMyogasambandhAvacChinnapratiyogitA.pdf
08 mahAkAlaH-ghaTaH---ghaTatvAvacChinA kAlikasambandhAvacChinnAdheyatA.pdf