01 - ध्वनिमुद्राणां विषयाः

From Samskrita Vyakaranam
08---vargasya-dhvanimudraNAni-karapatrANi-ca/01---dhvanimudrANAM-viShayAH
Jump to navigation Jump to search

अस्मिन पुटे अस्माकं दूरवाणि-वर्गस्य सर्वेषां धातुपाठ-सम्बद्ध-ध्वनिमुद्राणां download links दत्तानि सन्ति | अपि च अधस्स्तिथेषु कोष्ठकेषु यानि करपत्राणि उक्तानि सन्ति, ते करपत्र-पुटे उपलभ्यते |

ये जनाः धातुगणानां विषये न जानन्ति, तैः अत्र आरब्धव्यम्‌—

(करपत्र-पुटे प्रथमानि अष्ट करपत्राणि अत्र पठितव्यानि | तथा ज्ञानं सुदृढं भवेत्‌ | अधस्स्तिथेषु वर्गेषु केवलं 1, 2, 3, 8 इत्येषां करपत्राणां विषये चर्चा जाता, परन्तु कृपया सर्वाणि पठन्तु |)

क्रमः दिनाङ्क ध्वनिमुद्रणम्‌     करपत्राणि         
1 7/30/2012 धातुगणाः 1. धातुगणाः
2 8/6/2012 दशगणाभ्यासः 8. अभ्यासः
3 8/13/2012 दशगणाभ्यासः 8. अभ्यासः
4 8/20/2012 गुणः, सूत्रसहिता दृष्टिः 2. धातुगण-परिचयः3. गुणः 4 - गुणः, सूत्रसहिता दृष्टिः5 - उपधायाम्‌‌‌ अपि गुणः6 - तुदादिगणे न गुणः

उपरितनानि ध्वनिमुद्रणानि परिसमाप्य, इमानि अधस्स्थितानि ध्वनिमुद्रणानि श्रवणीयानि—

(अधस्स्तिथेषु वर्गेषु करपत्र-पुटे "mAtuH pAThaH - 01 (परिचयः)" इत्यस्मात्‌  करपत्रात्‌ आरभ्य सर्वाणि करपत्राणि चर्चितानि |)

क्रमः दिनाङ्क विषयः करपत्राणि
1 3/18/2013 मातुः धातुपाठस्य परिचयः 1. परिचयः
2 3/25/2013 अङ्गम्‌ अदन्तम्‌ अनदन्तं च; लकाराः सार्वधातुकाः आर्धधातुकाः च 2. अङ्गम् इति विषयः
3 4/1/2013 तिङ् सिद्धिः - लट् , लोट् 4. तिङ्प्रत्ययसिद्धिः "प्रक्रियानुसारी पाणिनीयधातुपाठः" पुस्तके पृष्ठ 10
4 4/3/2013 अङ्गं , गुणः 3. अङ्गकार्ये गुणः
5 4/8/2013 तिङ् सिद्धिः 4. तिङ्प्रत्ययसिद्धिः
6 4/10/2013 तिङ् सिद्धिः 2 5. तिङ्प्रत्ययसिद्धिः 2
7 4/15/2013 अङ्गस्य - सिद्धतिङ्गप्रत्ययानां च संयोजनम् 6. अङ्गस्य - सिद्धतिङ्गप्रत्ययानां च संयोजनम्
8 4/22/2013 धातु-विज्ञानम् 7. धातुविज्ञानम्
9 4/24/2013 धातु-विज्ञानम् 2 8. धातुविज्ञानम् 2
10 4/29/2013 धातु-स्वर-विज्ञानम् 9. धातुविज्ञानम् 3
11 5/1/2013 सार्वधातुकलकाराः - भ्वादिगणः 10. भ्वादौ दिवादौ तुदादौ च समग्रं चिन्तनम्
12 5/6/2013 सार्वधातुकलकाराः- दिवादिगणः
13 5/8/2013 सार्वधातुकलकाराः - दिवादिगणः 2
14 5/13/2013 सार्वधातुकलकाराः - तुदादिगणः 11. तुदादिगणे इगन्तधातवः
15 5/15/2013 सार्वधातुकलकाराः - तुदादिगणः 2 12. तुदादिगणे इतोऽपि विशेषधातवः "प्रक्रियानुसारी पाणिनीयधातुपाठः" पुस्तके पृष्ठ 93
16 5/20/2013 सार्वधातुकलकाराः - चुरादिगणः 13. चुरादिगणः
17 5/22/2013 सार्वधातुकलकाराः - चुरादिगणः 2 14. चुरादिगणे विशेषधातवः
18 5/27/2013 प्रेरणार्थे णिच् - सामान्यव्यवस्था 15. प्रेरणार्थे णिच्
19 5/29/2013 प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः 16. प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः
20 6/3/2013 प्रेरणार्थे णिच् - हलन्त विशेष रूपाणि 17. प्रेरणार्थे णिच् - हलन्त विशेष रूपाणि
21 6/5/2013 प्रेरणार्थे णिच्‌ - विशेष-हलन्तधातूनाम्‌ आगमाः च णिजन्त-निर्माणाभ्यासः च
22 6/10/2013 प्रेरणार्थकणिचि - प्रयोज्यकर्तुः कुत्र द्वितीयाविभक्तिः तृतीयाविभक्तिः च
23 6/12/2013 प्रेरणार्थकणिचि - कारकम्‌
24 6/17/2013 अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः 18. अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः
25 6/19/2013 सार्वधातुकलकाराः - स्वादिगणः 19. स्वादिगणः
26 6/24/2013 सार्वधातुकलकाराः - स्वादिगणः 2
27 6/26/2013 लोट्‌-लकारस्य हि-प्रत्ययस्य समग्रं चिन्तनम्
28 7/1/2013 सार्वधातुकलकाराः - क्र्यादिगणः 20. क्र्यादिगणः
29 7/3/2013 सार्वधातुकलकाराः - क्र्यादिगणः 2 + तनादिगणः 1
30 7/8/2013 सार्वधातुकलकाराः - तनादिगणः 2 21. तनादिगणः 22. मातुः पाठस्य वैलक्षण्यम्
31 7/15/2013 सार्वधातुकलकाराः - तनादिगणः 3
32 7/17/2013 सार्वधातुकलकाराः - अदादिगणः 1 (आकारान्तधातवः) 23. अदादिगणे अजन्तधातवः
33 7/22/2013 सार्वधातुकलकाराः - अदादिगणः 2 (इगन्तधातवः 1)
34 7/24/2013 सार्वधातुकलकाराः - अदादिगणः 3 (इगन्तधातवः 2)
35 7/29/2013 सार्वधातुकलकाराः - अदादिगणः 4 (इगन्तधातवः 3)
36 7/31/2013 सार्वधातुकलकाराः - अदादिगणः 5 (इगन्तधातवः 4)
37 8/5/2013 सार्वधातुकलकाराः - जुहोत्यादिगणः 1 24. जुहोत्यादिगणे अजन्तधातवः
38 8/7/2013 सार्वधातुकलकाराः - जुहोत्यादिगणः 2
39 8/12/2013 सार्वधातुकलकाराः - जुहोत्यादिगणः 3
40 8/14/2013 सार्वधातुकलकाराः - जुहोत्यादिगणः 4
41 8/19/2013 सार्वधातुकलकाराः - जुहोत्यादिगणः 5
42 8/21/2013 इकारान्तानाम्‌ उकारान्तानां च धातूनाम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌ 25. इकारान्तानाम्‌ उकारान्तानां च

धातूनाम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌

43 8/26/2013 विसर्गसन्धिः विसर्गसन्धिः
44 9/9/2013 विसर्गसन्धेः अभ्यास: विसर्गसन्धेः अभ्यासः
45 9/11/2013 धातुपाठे हल्‌-सन्धि: - पाठः 1 26. धातुपाठे हल् सन्धिः
46 9/25/2013 धातुपाठे हल्‌-सन्धि: - पाठः 2 27. धातुपाठे हल् सन्धिः 2
47 9/30/2013 धातुपाठे हल्‌-सन्धि: - पाठः 2
48 10/2/2013 धातुपाठे हल्‌-सन्धि: - पाठः 3 28. धातुपाठे हल् सन्धिः 3
49 10/7/2013 धातुपाठे हल्‌-सन्धि: - पाठः 3
50 10/9/2013 धातुपाठे हल्‌-सन्धि: - पाठः 3
51 10/14/2013 धातुपाठे हल्‌-सन्धि: - पाठः 4 29. धातुपाठे हल् सन्धिः 4
52 10/15/2013 धातुपाठे हल्‌-सन्धि: - पाठः 4
53 10/21/2013 धातुपाठे हल्‌-सन्धि: - पाठः 4 + अनुस्वारपरसावर्ण्यम्‌ 30. धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च
54 10/23/2013 धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च
55 11/4/2013 अदादिगणस्य हलन्तधातवः 31. अदादिगणस्य हलन्तधातवः
56 11/11/2013 अदादिगणस्य हलन्तधातवः 2 31. अदादिगणस्य हलन्तधातवः
57 11/13/2013 अदादिगणस्य हलन्तधातवः 3
58 11/18/2013 अदादिगणस्य हलन्तधातवः 4
59 11/20/2013 अदादिगणस्य हलन्तधातवः 5
60 11/25/2013 अदादिगणस्य हलन्तधातवः 6
61 12/2/2013 अदादिगणस्य हलन्तधातवः 7
62 12/4/2013 अदादिगणस्य हलन्तधातवः 8
63 12/9/2013 अदादिगणस्य हलन्तधातवः 9
64 12/16/2013 जुहोत्यादिगणे हलन्तधातवः 32 .जुहोत्यादिगणे हलन्तधातवः
65 12/18/2013 जुहोत्यादिगणे हलन्तधातवः 2
66 12/25/2013 रुधादिगणः 33. रुधादिगणः