12 - छात्रैः विरचितानि करपत्राणि
< 09 - अन्ये व्याकरण-सम्बद्ध-विषयाः9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi
Jump to navigation
Jump to search
09 - अन्ये व्याकरण-सम्बद्ध-विषयाः >
अस्मिन् जालपुटे अस्माकं छात्रैः विरचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम् इच्छति चेत्, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |
अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !
Subpages (2):
01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च
02 - सिद्ध-तिङ्प्रत्ययानां निष्पादनम्
- आकारान्त_अङ्गं_Summary_Rev_1.1.pdf (119k) Swarup Bhai, Mar 29, 2016, 9:42 AM v.1
- हल्_सन्धि_Summary_Latest.pdf (151k) Swarup Bhai, Jul 8, 2016, 6:00 AM v.1