05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌

From Samskrita Vyakaranam
05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2016 वर्गः
१) angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-1_2016-11-09
२) angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16  
2015 वर्गः
१) adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12
२) adantAnga-tingpratyayayoH_sanyojanam--2_2015-05-19



एतावता सार्वधातुकलकाराणां (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषाम्‌) अङ्गम्‌ अदन्तं यत्र, तत्र अङ्गं निष्पन्नम्‌ अपि च सिद्ध-तिङ्‌प्रत्ययाः प्राप्ताः | अधुना तयोः संयोजनं क्रियते; फलं तिङन्तपदं—लोके विख्यातं क्रियापदम्‌ |


अत्र अस्ति दीक्षितपुष्पा-महोदयायाः पद्धतेः वैलक्षण्यम्‌ | अङ्गम्‌ अदन्तं चेत्‌, एकवारं लटि, लोटि, लङि, विधिलिङि च अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनं परिशील्य, अग्रे भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे—एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते | भव, नृत्य, लिख, चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्न-धातुगणेषु सन्ति, परन्तु कार्यं पूर्णतया समानम्‌ | अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य, दिवादिगणस्य, तुदादिगणस्य, चुरादिगणस्य च क्रमेण वैशिष्ट्यम्‌ अवलोकयिष्यामः, तदा केवलम्‌ अदन्तम्‌ अङ्गं निर्मातव्यम्‌ अस्माभिः | ततः चतुर्णां धातुगणानां सर्वेषां धातूनाम्‌ (997+140+157+409 = 1703) लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते | भवति, भवतु, अभवत्‌, भवेत्‌ इति यथा, तथैव नृत्यति, नृत्यतु, अनृत्यत्‌ , नृत्येत्‌; लिखति, लिखतु, अलिखत्‌, लिखेत्‌; चोरयति, चोरयतु, अचोरयत्‌, चोरयेत्‌ | अतः अग्रिमेषु पाठेषु केवलं लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं 'भवति' प्रदर्श्यते | ततः अग्रे सर्वं बुद्धम्‌ एव !


सूत्राणि


अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च मेलनार्थम्‌ अपेक्षितानि सूत्राणि इमानि—


अतो गुणे (६.१.९६)

अमि पूर्वः ( ६.१.१०७)

अदेङ्‌ गुणः (१.१.२)

अतो दीर्घो यञि (७.३.१०१)

वृद्धिरेचि (६.१.८७)

लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)

ससजुषो रुः (८.२.६६)

खरवसानयोर्विसर्जनीयः (८.३.१५)

आद्गुणः (६.१.८७)

आडजादीनाम्‌ (६.४.७२)

आटश्च (६.१.८९)


अङ्गस्य तिङ्‌प्रत्ययस्य च संयोजन-कार्यम्‌


कार्यार्थम्‌ अधः यत्र कस्यचित्‌ सूत्रस्य आवश्यकता अस्ति, तत्र दक्षिणतः सूत्रं दत्तम्‌ | किमपि सूत्रं न लिखितं चेत्‌, केवलं द्वयोः अंशयोः संमेलनं भवति | यथा पठ + ति = पठति — अत्र केवलम्‌ अंशयोः संयोजनं; कस्यापि सूत्रस्य आवश्यकता नास्ति |


A. परस्मैपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌


परस्मैपदे धातुः = पठ्‌, अङ्गम्‌ = पठ


१. लट्‌-लकारः


लटि सिद्ध-तिङ्‌प्रत्ययाः—

ति     तः   अन्ति

सि     थः    थ

मि     वः     मः


कार्यम्‌—

पठ + ति = पठति

पठ + तः = पठतः

पठ + अन्ति = पठन्ति     अतो गुणे (६.१.९६) [गुणः = अ, ए, ओ]

पठ + सि = पठसि

पठ + थः = पठथः

पठ + थ = पठथ

पठ + मि = पठामि         अतो दीर्घो यञि (७.३.१०१) [= यञ्‌-आदि-सार्वधातुकः प्रत्ययः परः चेत्, अदन्त-अङ्गस्य अन्तिमस्वरः दीर्घः भवति |]

पठ + वः = पठावः         अतो दीर्घो यञि (७.३.१०१)

पठ + मः = पठामः         अतो दीर्घो यञि (७.३.१०१)


अतो गुणे (६.१.९६) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९५) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


अदेङ्‌गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— अत्‌ एङ्‌ गुणः |


वृद्धिरेचि (६.१.८७) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |


अकः सवर्णे दीर्घः (६.१.९९) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अक्‌ प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्‌ |


अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |


२. लोट्‌-लकारः


लोटि सिद्ध-तिङ्‌प्रत्ययाः—

तु, तात्‌     ताम्‌     अन्तु

०, तात्‌     तम्‌       त

आनि       आव     आम


कार्यम्‌—

पठ + तु = पठतु

पठ + ताम्‌ = पठताम्‌

पठ + अन्तु = पठन्तु         अतो गुणे (६.१.९६)

पठ + ० = पठ

पठ + तम्‌ = पठतम्‌

पठ + त = पठत

पठ + आनि = पठानि        अकः सवर्णे दीर्घः (६.१.९९)

पठ + आव = पठाव          अकः सवर्णे दीर्घः (६.१.९९)

पठ + आम = पठाम          अकः सवर्णे दीर्घः (६.१.९९)


३. लङ्‌-लकारः


लङि सिद्ध-तिङ्‌प्रत्ययाः—

त्‌      ताम्‌     अन्‌

स्‌      तम्‌       त

अम्‌     व        म

अ + पठ = अपठ इति अङ्गम्‌     लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)


कार्यम्‌—

अपठ + त्‌ = अपठत्‌

अपठ + ताम्‌ = अपठताम्‌

अपठ + अन्‌ = अपठन्‌           अतो गुणे (६.१.९६)

अपठ + स्‌ = अपठः             ससजुषोरुः इत्यनेन स्‌-स्थाने रु, खरवसानयोर्विसर्जनीयः इत्यनेन रु-स्थाने विसर्गः

अपठ + तम्‌ = अपठतम्‌

अपठ + त = अपठत

अपठ + अम्‌ = अपठम्‌           अमि पूर्वः (६.१.१०७)

अपठ + व = अपठाव             अतो दीर्घो यञि (७.३.१०१)

अपठ + म = अपठाम             अतो दीर्घो यञि (७.३.१०१)


लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


अमि पूर्वः (६.१.१०५) = अकः अम्यचि परतः पूर्वरूपमेकादेशः स्यात् | अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | इको यणचि ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादौ अमि इत्यर्थः | अनुवृत्ति सहितसूत्रम् — अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ससजुषोः पदस्य रुः |


खरवसानयोर्विसर्जनीयः (८.३.१५) = खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशो भवति | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात् संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्‌ |


४. विधिलिङ्‌-लकारः


विधिलिङि सिद्ध-तिङ्‌प्रत्ययाः—

इत्‌     इताम्‌     इयुः

इः      इतम्‌      इत

इयम्‌    इव       इम

आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः


कार्यम्‌—

पठ + इत्‌ = पठेत्‌            आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]

पठ + इताम्‌ = पठेताम्‌

पठ + इयुः = पठेयुः

पठ + इः = पठेः

पठ + इतम्‌ = पठेतम्‌

पठ + इत = पठेत

पठ + इयम्‌ = पठेयम्‌

पठ + इव = पठेव

पठ + इम = पठेम


आद्‌गुणः (६.१.८६) = अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |


B. आत्मनेपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌


आत्मनेपदे धातुः = एध्‌, अङ्गम्‌ = एध


१. लट्‌-लकारः


लटि सिद्ध-तिङ्‌प्रत्ययाः—

ते      इते     अन्ते

से      इथे      ध्वे

ए      वहे      महे


कार्यम्‌—

एध + ते = एधते

एध + इते = एधेते            आद्गुणः (६.१.८७)

एध + अन्ते = एधन्ते         अतो गुणे (६.१.९६)

एध + से = एधसे

एध + इथे = एधेथे             आद्गुणः (६.१.८७)

एध + ध्वे = एधध्वे

एध + ए = एधे               अतो गुणे (६.१.९६)

एध + वहे = एधावहे         अतो दीर्घो यञि (७.३.१०१)

एध + महे = एधामहे         अतो दीर्घो यञि (७.३.१०१)


२. लोट्‌-लकारः


लोटि‌ सिद्ध-तिङ्‌प्रत्ययाः—

ताम्‌     इताम्‌     अन्ताम्‌

स्व      इथाम्‌      ध्वम्‌

ऐ       आवहै      आमहै


कार्यम्‌—

एध + ताम्‌ = एधताम्‌

एध + इताम्‌ = एधेताम्‌         आद्गुणः (६.१.८७)

एध + अन्ताम्‌ = एधन्ताम्‌      अतो गुणे (६.१.९६)

एध + स्व = एधस्व

एध + इथाम्‌ = एधेथाम्‌         आद्गुणः (६.१.८७)

एध + ध्वम्‌ = एधध्वम्‌

एध + ऐ = एधै                 वृद्धिरेचि (६.१.८७)

एध + आवहै = एधावहै         अकः सवर्णे दीर्घः (६.१.९९)

एध + आमहै = एधामहै         अकः सवर्णे दीर्घः (६.१.९९)


३. लङ्‌-लकारः


लङि‌ सिद्ध-तिङ्‌प्रत्ययाः—

त      इताम्‌     अन्त

थाः    इथाम्‌     ध्वम्‌

इ       वहि       महि


आ + एध = ऐध इति अङ्गम्‌   आडजादीनाम्‌ (६.४.७२), आटश्च (६.१.८९)


कार्यम्‌—

ऐध + त = ऐधत

ऐध + इताम्‌ = ऐधेताम्‌        आद्गुणः (६.१.८७)

ऐध + अन्त = ऐधन्त         अतो गुणे (६.१.९६)

ऐध + थाः = ऐधथाः

ऐध + इथाम्‌ = ऐधेथाम्‌        आद्गुणः (६.१.८७)

ऐध + ध्वम्‌ = ऐधध्वम्‌

ऐध + इ = ऐधे                  आद्गुणः (६.१.८७)

ऐध + वहि = ऐधावहि         अतो दीर्घो यञि (७.३.१०१)

ऐध + महि = ऐधामहि         अतो दीर्घो यञि (७.३.१०१)


आडजादीनाम्‌ (६.४.७२) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, अजादिधातुरूपि-अङ्गस्य आट्‌-आगमो भवति; स च आडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | अच्‌ आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम्‌ अजादीनाम्‌ | आट्‌ प्रथमान्तम्‌, अजादीनाम्‌ षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात्‌ लुङ्‌लङ्‌लृङ्क्षु, उदात्तः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजादीनाम्‌ अङ्गस्य आट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


आटश्च (६.१.८९) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |


धेयं यत्‌ उपरितने उदाहरणे एध्‌-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्‌, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम्‌ आटश्च (६.१.८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मैपदे, तुदादिगणे इष्‌-धातुः, इषुगमियमां छः (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष्‌ + श → अङ्गम्‌ इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना आद्गुणः (६.१.८७) इत्यनेन 'एच्छत्‌' इति भवति स्म | परन्तु अत्र आटश्च (६.१.८९) इत्यनेन परत्वात्‌ वृधिरादेशो भवति इति कृत्वा ऐच्छत्‌ |


४. विधिलिङ्‌-लकारः


विधिलिङि‌ सिद्ध-तिङ्‌प्रत्ययाः—

ईत       ईयाताम्‌      ईरन्‌

ईथाः     ईयाथाम्‌     ईध्वम्‌

ईय       ईवहि        ईमहि


आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः


कार्यम्‌—

एध + ईत = एधेत                 आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]

एध + ईयाताम्‌ = एधेयाताम्‌

एध + ईरन्‌ = एधेरन्‌

एध + ईथाः = एधेथाः

एध + ईयाथाम्‌ = एधेयाथाम्‌

एध + ईध्वम्‌ = एधेध्वम्‌

एध + ईय = एधेय

एध + ईवहि = एधेवहि

एध + ईमहि = एधेमहि

इति सार्वधातुकलकारेषु अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनम्‌ | फलं क्रियापदमिति |


Swarup - April 2013 (Updated May 2015)



५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्‌.pdf (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1