07 - आर्धधातुकप्रकरणम्‌

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam
Jump to navigation Jump to search
ध्वनिमुद्रणम्‌
2020 वर्गः
1) ArdhadhAtukaprakriyA-paricayaH_+_preraNArthe-Nic_2020-04-15
2017 वर्गः
1) ArdhadhAtuka-prakriyA--paricayaH_2017-03-26
2015 वर्गः
1) ArdhadhAtukaprakaraNam_2015-11-18


सार्वधातुकलकारेषु तिङन्तरूपाणि भिद्यन्ते गणम्‌ अनुसृत्य | कस्यचित्‌ धातोः लटि, लोटि, लङि, विधिलिङि च तिङन्तरूपं जिज्ञासामहे चेत्‌, तर्हि सः धातुः कस्मिन्‌ गणे अस्ति इति अस्माभिः ज्ञेयम्‌ एव | आर्धधातुकलकाराः न तथा | लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌—एषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः |


यथा लटि भ्वादिगणे पा-धातोः पिबति, अदादिगणे मा-धातोः माति, जुहोत्यादिगणे दा-धातोः ददाति, क्र्यादिगणे ज्ञा-धातोः जानाति | पा, मा, दा, ज्ञा इत्येते सर्वे आकारान्तधातवः, अनेन चतुर्णाम्‌ अपि धातूनां साम्यम्‌ | किन्तु पिति, माति, ददाति, जानाति— प्रत्येकं धातोः तिङन्तरूपं नितरां भिन्नं; ततः परं दा-धातोः द्वित्वम्‌ अपि अस्ति | यद्यपि धातूनां साम्यं किन्तु धातुगणम्‌ अनुसृत्य तिङन्तभेदाः निष्पद्यन्ते |


अधुना लृटि स्यति इति प्रत्ययः भवति | भ्वादौ पा-धातोः पास्यति, अदादौ मा-धातोः मास्यति, जुहोत्यादौ दा-धातोः दास्यति, क्र्यादिगणे ज्ञा-धातोः ज्ञास्यति | सर्वत्र साम्यम्‌ | अस्य कारणं किम्‌ ? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते; यत्र विकरणप्रत्ययः नायाति, तत्र गणीयभेदः नास्त्येव | अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थिका | आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम्‌ |


सार्वधातुकलकारेषु, कर्त्रर्थके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते | अत्र धातोः साक्षात्‌ परं सार्वधातुक-संज्ञकः तिङ्प्रत्ययः, अतः कर्तरि शप्‌ इत्यनेन विकरणप्रत्ययः विहितः | आर्धधातुकलकारेषु सार्वधातुक-संज्ञकः तिङ्प्रत्ययः अस्ति चेत्‌ धातोः साक्षात्‌ परं न, अतः विकरणप्रत्ययः न विधीयते |


वृत्तान्ते, लिट्‌-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि‌, लृङि च | आयोजनं कीदृशम्‌ इति चेत्‌, धातोः अन्तिमवर्णम्‌ अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम्‌ अपेक्षितं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत्‌ सौकर्यम्‌ | चतुर्दश वर्गाः एते—


१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |


इत्येते आर्धधातुकलकारेषु कृदन्तेषु च धातूनां मातृदत्ताः वर्गाः | अस्मिन्‌ वर्गीकरणे दश धातुगणाः न आयान्ति एव |


आर्धधातुकप्रक्रियायाम्‌ एकः प्रमुखः विषयः चिन्तनीयः— इडागमः | कुत्रचित्‌ तिङन्तेषु कृदन्तेषु च इकारः रूपस्य मध्ये उपविशति; तस्य च इकारस्य नाम इडागमः | धातुः अपि सेट्‌ (स + इट्‌ = सेट्‌), प्रत्ययः अपि इडनुकूलः चेदेव इडागमः भवति इति सामान्यनियमः | रूपाणि यथा लृटि, भ्वादिगणे भू-धातोः भविष्यति, अदादिगणे शी-धातोः शयिष्यते, जुहोत्यादिगणे भृ-धातोः भरिष्यति, दिवादिगणे नृत्‌-धातोः नर्तिष्यति, स्वादिगणे वृ-धातोः वरिष्यति, तनादिगणे कृ-धातोः करिष्यति | अत्र विभिन्नेषु धातुगणेषु इडागमो दृश्यते इत्यनेन सुलभतया अवगम्यते यत्‌ 'इडागमः भवति न वा', इत्यस्मिन्‌ निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः |


तर्हि आहत्य सार्वधातुप्रक्रियायां गणीया चर्चा करणीया; आर्धधातुप्रक्रियायाम्‌ इडागम-विषयः परिशीलनीयः |


अस्मिन्‌ पाठे आर्धधातुकलकारान्‌ अवलोकयिष्यामः | अपि च अन्येषां प्रत्ययानां तिङन्तरूपाणि ये आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवन्ति— यथा णिजन्ताः, सनन्ताः, यङन्ताः च |


आर्धधातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति; तेषां च इडागमः न भवति एव | ते प्रत्ययाः एते— णिच्‌, यक्‌, यङ्‌, यङ्लुक्‌, यासुट्‌ | एतेषां चिन्तनं प्रथमतया कुर्मः; अनन्तरमेव इडागम-व्यवसथा; तदा ते प्रत्ययाः येषाम्‌ इडागमो भवति |

अस्य पाठस्य अन्तर्भूताः भागाः --

०१ - प्रेरणार्थे णिच्‌
०२ - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌
०३ - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः
०४ - कर्मणि भावे च
०४b - कर्मणि भावे च II
०५ - लुङ्‌-लकारः कर्मणि भावे च
०६ - आशीर्लिङ्‌ परस्मैपदे
०७ - यङ्लुगन्तधातवः
०८ - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
०९ - यङन्तधातवः
१० - यङ्गन्तधातवः II
११ - द्वित्वम्‌
१२ - इड्‌व्यवस्था
१३ - अजन्तधातूनाम्‌ इड्व्यवस्था
१४ - हलन्तधातूनाम्‌ इड्व्यवस्था
१५ - वेड्‌-धातवः
१६ - लुट्‌-लकारः
१७ - लुट्‌-लकारः, द्वितीयभागः


Swarup – November 2013 [Updated November 2015, March 2017]
आर्धधातुकप्रकरणम्_.pdf ‎(file size: 35 KB)