06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam
Jump to navigation Jump to search


स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |


सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |


तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |


तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |


मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |


अस्य पाठस्य अन्तर्भूताः भागाः --

०१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
०१ A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)
०२ A - स्वादिगणः
०३ A - तनादिगणः
०४ A - क्र्यादिगणः
०५ A - अदादिगणे अजन्तधातवः
०६ A - जुहोत्यादिगणे अजन्तधातवः
०७ - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌
०८ - धातुपाठे हल्‌-सन्धिः १
०९ - धातुपाठे हल्‌-सन्धिः २
१० - धातुपाठे हल्‌-सन्धिः ३
११ - धातुपाठे हल्‌-सन्धिः ४
१२ - तिङन्तेषु हल्सन्धिकार्याणि
१२ a - धातुपाठे हल्‌-सन्धि-अभ्यासः
१२ b - अनुनासिकान्तम्‌ अङ्गम्‌ - सङ्ग्रहः
१३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च
१४ A - अदादिगणे हलन्तधातवः
१५ - स्थानिवद्भावः
१६ - जुहोत्यादिगणे हलन्तधातवः
१७ - रुधादिगणः