09 - वर्गजनानां चित्राणि---प्रतियोगितायाः सम्बन्धावच्छिन्नत्वम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/09---vargajanAnAM-citrANi---pratiyogitAyAH-sambandhAvacChinnatvam
Jump to navigation Jump to search

१. "वायौ समवायेन रूपं नास्ति" - रश्मी-भगिन्या निरूपितम्‌ |




२. "कपाले संयोगेन घटो नास्ति" - जयचन्द्र-महोदयेन निरूपितम्‌ |





३. "संयोगेन कपाले घटो नास्ति" - माला-भगिन्या निरूपितम्‌ |




४. "काले विषयतासम्बन्धेन घटो नास्ति" - वेङ्कटेश-महोदयेन निरूपितम्‌ |



५. "तन्तौ संयोगेन पटो नास्ति" - जयन्ती-भगिन्या निरूपितम्‌ |




६. "कपाले संयोगेन घटो नास्ति" - सव्यसाची-महोदयेन निरूपितम्‌ |



७. "कपाले संयोगेन घटो नास्ति" - अखिला-भगिन्या निरूपितम्‌ |



८. "भूतले समवायेन घटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |



९. "तन्तौ संयोगेन पटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |



१०. "कपाले संयोगेन पटो नास्ति" - सावित्री-भगिन्या निरूपितम्‌ |




११. "भूतले संयोगेन पटो नास्ति" - भारती-भगिन्या निरूपितम्‌ |




१२. "तन्तौ संयोगेन पटो नास्ति" - रत्ना-भगिन्या निरूपितम्‌ |



१३. "काले विषयतासम्बन्धेन घटो नास्ति" - गोपाल-महोदयेन निरूपितम्‌ |




१४. "गगने कालिकसम्बन्धेन घटत्वं नास्ति" - सन्ध्या-भगिन्या निरूपितम्‌ |





१५. "काले विषयतासम्बन्धेन घटो नास्ति" - निरञ्जन-महोदयेन निरूपितम्‌ |




---------------------------------

Subpages (1): 01 - कालस्य लक्षणम्‌