18 - आर्धधातुक-तकारादिकृत् प्रत्ययाः - तव्यत्, तुमुन्, तृच्
आर्धधातुकप्रक्रिया
आर्धधातुकप्रक्रिया इत्युक्ते न केवलम् आर्धधातुकतिङन्तरूपसिद्धिः अपि तु आर्धधातुककृदन्तरूपसिद्धिः अपि | अनयोः रूपसिद्धौ प्रक्रियासाम्यं वर्तते | धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः—तिङ् कृत् च | अनयोः मध्ये प्रक्रियादृष्टया कोऽपि भेदो नास्ति | कृतः क्षेत्रे प्रातिपदिकनिष्पत्त्यानन्तरं सुप्-प्रत्ययानां विधानं तु नूतनप्रक्रिया—सुबन्तप्रक्रिया इति | तत्र च तादृशविभजनं नास्ति आर्धधातुक-सार्वधातुकयोः | आर्धधातुक-सार्वधातुकयोः विभजनं केवलं यत्र धातुतः साक्षात् प्रत्ययविधानं भवति | तत्र च आर्धधातुकप्रक्रिया वा भवतु, सार्वधातुकप्रक्रिया वा भवतु, उभयत्र प्रक्रिया एका एव—तदभ्यन्तरे पुनः “तिङन्तप्रक्रिया” वा “कृदन्तप्रक्रिया” वा तादृशं किमपि विभजनं नास्ति | आर्धधातुकप्रक्रिया एका एव; एवमेव सार्वधातुकप्रक्रिया एका एव |
आर्धधातुकप्रक्रियायां किं किं भवति इति जानीमः | इडागमचिन्तनम् अवश्यं करणीयं, तदर्थं च ज्ञातव्यं यत् धातुः सेट्, अनिट्, अथवा वेट्; पुनः प्रत्ययः इडनुकूलः न वा इति | धातुगणचिन्तनम् आर्धधातुकप्रक्रियायाम् अनावश्यकम् | पूर्वम् अनिडादयाः आर्धधातुकप्रत्ययाः केचन पठिताः | यथा णिच् प्रत्ययः | णिच् प्रत्ययः वलादिः नास्ति इति कारणतः इडनुकूलो नास्ति | एवमेव केचन यकारादि-आर्धधातुकप्रत्ययाः अपि दृष्टाः; तत्रापि वलादित्वाभावात् अनिडानुकूल्यम् | यथा कर्मणिप्रयोगे यक् प्रत्ययः | पुनः परस्मैपदे आशीर्लिङ्-लकारः अनिडादिषु अन्यतमः | अत्र यासुट्-आगमो भवति इति कारणतः सिद्धतिङ्-प्रत्ययाः यकारादयः; तदर्थं च न वलादयः | एवमेव यङन्तरूपाणि, यङ्लुगन्तरूपाणि च | एषु चतुर्षु स्थलेषु प्रत्ययः यकारादिः इत्यतः तत्र कार्यसाम्यम् अस्ति; तदर्थं तेषां चिन्तनं सामूहिकरूपेण कृतम् |
यत्र यत्र प्रक्रियासाम्यम् अस्ति तत्र एकत्र, समूहरीत्या क्रमगतपाठः करणीयः | अनेन विषयग्रहणे सौकर्यं वर्तते | इति मातुः पाठ्यक्रमस्य वैशिष्ट्यम् | सिद्धान्तकौमुद्यादिषु प्रक्रियाग्रन्थेषु एतादृशक्रमः न लभ्यते इति करणतः तेभ्यः पाठ्यक्रमः स्वीक्रियते चेत् मार्गः कुटिलः, पाठग्रहणे जाटिल्यञ्च | तदर्थं प्रथमतया सार्वधातुकप्रक्रिया अधीता—लट्, लोट्, लङ्, विधिलिङ्, शतृ, शानच् इति | तत्र सर्वत्र धातुगणम् अनुसृत्य पाठः अस्माभिः साधितः | सिद्धान्तकौमुद्यां लट्-लकारस्य अनन्तरं लिट्-लकारः पाठ्यते, किन्तु द्वयोः मध्ये महान् भेदो वर्तते इति करणतः गुरुकुलेषु विश्वविद्यालयेषु च जनानां ज्ञानं सुदृढं न भवति | मातुः पाठ्यक्रमे प्रक्रियासाम्येन अस्माकं महान् लाभः |
तर्हि यत्र प्रक्रियासाम्यं भवति, तत्र सामूहिकरूपेण पाठं कुर्मः; तदनुसृत्य इदानीं क्रमेण अनुसरामः | सद्यः लुट्-लकारः अधीतः | लुट्-लकारे जानीमः यत् तास् इति लकारनिमित्तकविकरणप्रत्ययो भवति | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तासि भवति | धातुभ्यः विधीयमानः तास् न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | इदानीं तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट्-लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनम् अस्मिन् पाठे मिलित्वा क्रियते | पश्चात् सकारादिप्रत्ययाः इडनुकूलप्रत्ययाः सामूहिकरूपेण पठ्यन्ते |
धातूनाम् आयोजनम्
आर्धधातुकप्रक्रियायाम् अस्माकं सौलभ्यार्थं सर्वे धातवः १४ गणेषु विभक्ताः सन्ति इति जानीमः | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
धातूनाम् इडागमचिन्तनम्
धातवः केचन सेटः, केचन अनिटः, केचन वेटः, इति पूर्वमधीतम् एव |
धातुः सेट् वा अनिट् वा इति कथं ज्ञायते?
एकाच उपदेशेऽनुदात्तात् (७.२.१०)
एकाच उपदेशेऽनुदात्तात् (७.२.१०) सूत्रेण निष्कर्षत्वेन अवगच्छेम यत्, एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |
अजन्ताः धातवः आधिक्येन अनिटः | अतः ये सेटः, ते ज्ञातव्याः | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः; अनेन सर्वेषाम् अजन्तधातूनाम् इड्व्यवस्था मनसि सिद्धा | हलन्त-धातवः आधिक्येन सेटः | हलन्तधातुषु ये अनिटः ते स्मर्तव्याः | अजन्तधातुषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्, वृङ्) | अजन्तधातुषु द्वौ धातू यौ न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी | भू-धातुः सर्वेषाम् ऊकारान्तानां प्रतिनिधिः | तॄ-धातुः सर्वेषाम् ॠकारान्तानां प्रतिनिधिः |
प्रत्ययानाम् इडागमचिन्तनम्
आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्-प्रत्ययः आर्धधातुकः, वलादिः अपि चेत्, अयं प्रत्ययः इडागमानुकूलः | कृत्-प्रत्ययः वलादिः अवशादिः चेत्, अयं प्रत्ययः इडागमानुकूलः |
१. आर्धधातुकस्येड्वलादेः (७.२.३५)
२. नेड् वशि कृति (७.२.८)
३. तितुत्रतथसिसुसरकसेषु च (७.२.९)
इत्येषां त्रयाणां सूत्राणाम् आधारेण सम्यक् परिशीलनानन्तरम् आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः वर्तन्ते इति ज्ञातम् | तेषु चतुर्दश तकारादिप्रत्ययाः | ते एव क्त, क्तवतु, क्त्वा, तव्य, तुमुन्, तव्यत्, तृच्, तृन्, तास्, तवै, तवेन्, तोसुन्, त्वन्, तवङ् |
पूर्वस्मिन् पाठे लुट् लकारः अधीतः | लुट् लकारे तास् इति लकारनिमित्तकविकरणप्रत्ययः स्यतासी लृलुटोः सूत्रेण प्रथमस्थरे एव, लकारस्य स्थाने लकारावस्थायाम् एव आयाति | तास् प्रत्ययः तकारादि प्रत्ययः | सः लकारनिमित्तकविकरणप्रत्ययः | तास् प्रत्ययः लुट्लकारं निमित्तीकृत्य आयाति | लुट् लकाररूपसिद्धिः इत्युक्ते आर्धधातुकप्रक्रिया |
इदानीं केषाञ्चन तकारादि-आर्धधातुककृत् प्रत्ययानां रूपसिद्धिः उच्यते | तव्यत् , तृच् , तुमुन् एते त्रयः प्रत्ययाः अपि तकारादि-आर्धधातुकप्रत्ययाः एव | किन्तु, एते त्रयः कृदतिङ् सूत्रेण तिङ्वर्जिताः कृत्सज्ञकाः | तावान् एव भेदः | तास्, तव्यत्, तुमुन्, तृच् एतेषां रूपसिद्धौ प्रक्रियासाम्यं वर्तते | अतः एतेषां रूपसिद्धिः मिलित्वा कुर्मः चेत् न कापि समस्या | लुट् प्रक्रिया ज्ञाता पूर्वम् | प्रक्रियासाम्यमस्तीत्यतः तव्यत् , तुमुन् , तृच् इत्येतेषां रूपाणि इदानीं सौलभ्येन साधयितुं शक्नुमः | प्रत्येकं धातुतः तव्यत् , तुमुन् , तृच् इत्येषां त्रयाणां प्रत्ययानां संयोजनावसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्येम | तेषां रूपसिद्धेः विषये नूतनं किम् अध्येतव्यम् इति अधः दीयते |
तृच्, तव्यत्, तुमुन्- विधानार्थं विधिसूत्राणि
तृच्-प्रत्ययः
ण्वुल्तृचौ
ण्वुल्तृचौ (३.१.१३३) = सर्वेभ्यः धातुभ्यः ण्वुल् तृच् च विहितौ | कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |
अयं तृच्-प्रत्ययः कर्त्रर्थे इत्युक्तम् । अनेन ज्ञायते यत् यस्मात् धातोः तृच् विधीयते, अनेन यः शब्दः निष्पन्नो भवति सः तस्य धातोः अर्थे कर्ता इति । यथा कृ + तृच् → हलन्त्यम्, तस्य लोपः इत्याभ्यां चकारस्य इत्-संज्ञा लोपश्च → कर्तृ + सु → कर्ता । पठ् + तृच् → पठिता ।
तुमुन्-प्रत्ययः
तुमुन्-प्रत्ययः - विधिसूत्राणि, तत्सम्बद्धसूत्राणि च
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०)
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन् च ण्वुल् च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन् ण्वुल् भविष्यत्यर्थे; तुमुन् भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम् अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम् अस्ति साधनम् | पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा भवति | तुमुन् च ण्वुल् च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम् |
तत्रोपपदं सप्तमीस्थम् (३.१.९२)
तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम् अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत् सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन् उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्यय: स्यात् |
यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्-धातुतः तुमुन्-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |
कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्-काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात् धातोः तुमुन् च ण्वुल् च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन् तुमुन्-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन् ण्वुल्-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्-प्रत्ययः भावार्थे, ण्वुल्-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्-प्रत्ययः अपरेण सूत्रेण किमर्थम् ? इति चेत्, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति | ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्-प्रत्ययः विधीयते | इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं ण्वुल्-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम् | तर्हि अयं ण्वुल्-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |
तुमुन्-प्रत्यये नकारस्य हलन्त्यम् (१.३.३) इत्यनेन इत्-संज्ञा, उकारस्य उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इत्-संज्ञा, द्वयोः लोपानन्तरं ’तुम्’ इति अवशिष्यते | ञ्नित्यादिर्नित्यम् (६.१.१९७) इत्यनेन इत्-संज्ञक-नकारेण ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति | इत्संज्ञक-उकारः उच्चारणार्थः | यः कृत्प्रत्ययान्तं पदं मकारान्तं, तस्य अव्ययसंज्ञा भवति कृन्मेजन्तः (१.१.३९) इति सूत्रेण | यैः कृत्-प्रत्ययैः अव्ययपदानि निष्पद्यन्ते, ते भावार्थे भवन्ति | अव्ययकृतो भावे भवन्ति इति महाभाष्यवाक्यम्; अव्ययकृतो भावे इति भाष्यवचनात् तुमुन्प्रत्ययः भावे भवति | आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्याम् अयं तुमुन्-प्रत्ययः इडनुकूलः |
कृन्मेजन्तः (१.१.३९)
कृन्मेजन्तः (१.१.३९) = कृत्संज्ञकप्रत्ययः यः मान्तः एजन्तश्च, तदन्तशब्दः अव्ययसंज्ञकः | म् च एच् च मेचौ, मेचौ अन्तौ यस्य सः मेजन्तः | कृत् प्रथमान्तं, मेजन्तः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्वरादिनिपातमव्ययम् (१.१.३७) इत्यस्मात् अव्ययम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— कृत् मेजन्तः अव्ययम् |
निदर्शने कृष्णं द्रष्टुं याति इति वाक्यम् | अत्र ’याति’ इति गत्यर्थकक्रियायाः प्रयोजनमस्ति भविष्यति दर्शनक्रियासिद्धिः | अतः दृश्-धातोः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यनेन तुमुन्-प्रत्ययः विधीयते |
दृश् → तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यनेन क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे तुमुन्-प्रत्ययः विधीयते → दृश् + तुमुन् → हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) → दृश् + तुम् → आर्धधातुकस्येड्वलादेः (७.२.३५) नेड् वशि कृति (७.२.८) इत्याभ्यां तुमुन्-प्रत्ययः इडनुकूलः, किन्तु दृश्-धातुः अनुदात्तः इत्यस्मात् एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन इडागमः बाधितः → दृश् + तुम् → सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन अन्तिमात् अचः परः → दृश् + अम् + तुम् → दृ-अ-श् + तुम् → इको यणचि (६.१.७६) → द्रश् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → द्रष् + तुम् → ष्टुना ष्टुः (८.४.४१) → द्रष्टुम् → द्रष्टुम् + सु → अव्ययादाप्सुपः (२.४.८२) इत्यनेन अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च लुक् → द्रष्टुम् इति पदम् निष्पन्नम् |
सृजिदृशोर्झल्यमकिति (६.१.५८)
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
समानकर्तृकेषु तुमुन् (३.३.१५८)
समानकर्तृकेषु तुमुन् (३.३.१५८) = येषाम् कर्ता समानः तादृश-इच्छार्थकधातूनाम् उपस्थितौ च तेषाम् उपपदसंज्ञायां सत्यां, धातोः तुमुन्-प्रत्ययः भवति । इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “इच्छार्थेषु समानकर्तृकेषु” इत्येनन ये धातवः सूचिताः, तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते । समानः कर्ता येषां ते समानकर्तृकाः, तेषु समानकर्तृकेषु बहुव्रीहिः | समानकर्तृकेषु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | इच्छार्थेषु लिङ्लोटौ (३.३.१५७) इत्यस्मात् इच्छार्थेषु इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च इच्छार्थेषु समानकर्तृकेषु |
देवदत्तः इच्छति भोक्तुम् | देवदत्तः कामयते भोक्तुम् | देवदत्तः वाञ्च्छति भोक्तुम् | देवदत्तः वष्टि भोक्तुम् | एषु वाक्येषु इच्छार्थकधातवः सन्ति— इच्छति, कामयते, वाञ्च्छति, वष्टि (अदादौ, वश्-धातुः) । एते च उपपदसंज्ञकाः । अस्यां दशायां समानकर्तृक-भुज्-धातुतः तुमुन्-प्रत्ययो विधीयते । “देवदत्तः इच्छति भोक्तुम्” इति वाक्ये ’इच्छति’ च ’भोक्तुं’ च, अनयोः कर्ता समानः | प्रश्नः उदेति किमर्थम् अत्र समानकर्तृकेषु उक्तं किन्तु तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे नोक्तम् ? उभयत्र समानकर्तृकत्वं वर्तते | “बालकः पठितुं गच्छति” इति वाक्ये अपि यः पठिष्यति, सः एव गच्छति । उत्तरमस्ति यत् अत्र, अन्यथाबोधो न जायते । किन्तु “देवदत्तः इच्छति भोक्तुम्” इति वाक्ये भवितुमर्हति यत् देवदत्तः इच्छति यत् अन्यः कोऽपि खादेत् । यत्र इच्छा अस्ति अपि च भोजनक्रिया अस्ति, तत्र भवितुमर्हति यत् भिन्नकर्तृकत्वं स्यात् | तथा भवति चेत् किन्तु तुमुन्-प्रत्ययस्य व्यवहारः न भवेत् |
अन्यः प्रश्नः उदेति यत् “देवदत्तः भोक्तुम् इच्छति”, “बालकः पठितुं गच्छति” इति द्वयोः वाक्ययोः अपि अर्थः भविष्यति अस्त्येव | यतोहि “भोक्तुम् इच्छति” इति स्थलेऽपि देवदत्तः न खादति वर्तमाने | अग्रे गत्वा खादिष्यति | तथैव खलु इच्छार्थः । तर्हि किमर्थम् उक्तं यत् यः तुमुन्-प्रत्ययः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण विहितः सः भविष्यदर्थकः, किन्तु समानकर्तृकेषु तुमुन् (३.३.१५८) इत्यनेन यः तुमुन्-प्रत्ययः विहितः सः भविष्यदर्थकः इति नोक्तम् ? यतोहि भविष्यदर्थः च इच्छार्थः च समानः न । एकः अस्ति यत् अग्रे गत्वा भविष्यति; अन्यः अस्ति केवलम् इच्छा । खदितुम् इच्छति किन्तु न खादिष्यति, सोऽपि भवितुमर्हति | अतः एकः तुमुन्-व्यवहारः भविष्यति अस्ति, अन्यः इच्छार्थे अस्ति |
सिद्धान्तकौमुद्यामुक्तं यत् अक्रियार्थोपपदार्थमेतत् | अनेन बुद्धं यत् तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण क्रियार्था क्रिया उपपदसंज्ञका अस्ति चेत् एव धातोः तुमुन्-प्रत्ययो विधीयते, किन्तु समानकर्तृकेषु तुमुन् (३.३.१५८) इति सूत्रेण क्रियार्था क्रिया नास्ति चेदपि इच्छार्थक-उपपदसंज्ञका क्रिया अस्ति चेत् धातोः तुमुन्-प्रत्ययो विधीयते |
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५)
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५) = शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति इति एषु अर्थेषु उपपदेषु धातोः तुमुन् स्यात् | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु” इत्येनन ये धातवः सूचिताः, तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते । अस्तीति अर्थो येषां ते अस्त्यर्थाः, बहुव्रीहिः । शकश्च धृषश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अर्हश्च अस्त्यर्थाश्च तेषमितरेतरद्वन्द्वः शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थाः, तेषु शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु । शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति-अर्थेषु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति-अर्थेषु |
शक्नोति भोक्तुम् | धृष्णोति भोक्तुम् (खादनार्थं प्रवीणः) | जानाति भोक्तुम् (खादनार्थं प्रवीणः) | ग्लायति भोक्तुम् (खादनार्थम् असमर्थः) | घटते भोक्तुम् (खादने योग्यः) | आरभते भोक्तुम् | लभते भोक्तुम् (भोजनं प्राप्नोति) | प्रक्रमते भोक्तुम् (खादनस्य आरम्भं करोति) | उत्सहते भोक्तुम् | अर्हति भोक्तुम् | अस्ति भोक्तुम् (आहारः वर्तते) | भवति भोक्तुम् (एवमेव) | विद्यते भोक्तुम् (एवमेव) |
व्याख्याकारेषु मतभेदः अस्ति यत् अस्मिन् सूत्रे ’अर्थेषु’ इति अंशः अन्वेति सर्वेषु उक्तेषु धातुषु अथवा केवलम् अस्-धातौ । सिद्धान्तकौमुद्याम् उच्यते यत् अन्वयो भवति ’अस्ति’ इत्यस्मिन्नेव । परन्तु अन्ये वैयाकरणाः प्रदर्शयन्ति यत्, उदाहरणार्थं ’शक्नोति’ इत्यस्मिन् अर्थे ’पारयति’ इत्यस्य व्यवहारः लभ्यते साहित्ये—“न पारयामि निवेदयितुम्” इति निदर्शनम् । विद्-धातुः ज्ञानार्थे अपि यथा “न च वेद सम्यग् द्रष्टुं न सा” इति निदर्शनम् । अतः ’अर्थेषु’ इत्यस्य अन्वयः प्रायः सर्वेषु उक्तेषु धातुषु स्यात् ।
पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६)
पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) = सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसंज्ञकेषु शब्देषु धातोः तुमुन् स्यात् | पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्ययो भवति इति काशिका । अनेन सूत्रेण सुबन्ताः तुमुन्-व्यवहारस्य कारणम्—“युवकः कार्यं कर्तुं कुशलः” | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “पर्याप्तिवचनेष्वलमर्थेषु” इत्येनन ये शब्दाः सूचिताः, तेषाम् उपपदसंज्ञा भवति (“पर्याप्तिवचनेष्वलमर्थेषु” इत्यस्य सप्तमीविभक्तिकत्वात्) च (“तत्र” इत्यनेन) तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते | पर्याप्तिरुच्यते यैः ते पर्याप्तिवचनाः, बहुव्रीहिः, तेषु पर्याप्तिवचनेषु । अलमार्थो येषां ते अलमार्थाः, बहुव्रीहिः, तेषु अलमार्थेषु | शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५) इत्यस्मात् तुमुन् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च पर्याप्तिवचनेषु अलमर्थेषु |
पर्याप्तः भोक्तुम् | प्रवीणः भोक्तुम् | कुशलः भोक्तुम् | पटुः भोक्तुम् | अनेन कर्तुः सामर्थ्यम् उच्यते | खादने पर्याप्तः, प्रवीणः, कुशलः, पटुः | ये शब्दाः सामर्थ्यवाचकाः च परिपूर्णतावाचकाः च | तदर्थं सूत्रे शब्दद्वयम् उक्तम् पर्याप्तिवचनेषु अलमर्थेषु | द्वयोरपि आवश्यकता |
अत्र द्वयोः पदयोः दलसार्थक्यचिन्तनम् । पर्याप्तवचनेषु किम् ? अलं भुक्त्वा । पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) इत्यस्मिन् पर्याप्तवचनेषु इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य अलमर्थे उपपदे सति तुमुन्-विधानं न स्यात् । नाम निषेधार्थकः अलम्-शब्दस्य अत्र व्यवहारः न भवेत् । नो चेत् ’अलं भुक्त्वा’, नाम ’मा खादतु’ इत्यस्मिन् अनिष्टार्थे भविष्यति ।
अलमर्थेषु किम् ? पर्याप्तं भुङ्क्ते । पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) इत्यस्मिन् अलमर्थेषु इति दलम् अतः अस्ति येन सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदे सति तुमुन्-विधानं न स्यात् । नाम बहु-अर्थकः पर्याप्त-शब्दस्य अत्र व्यवहारः न भवेत् । नो चेत् ’पर्याप्तं भुङ्क्ते’, नाम ’बहु खादति’ इत्यस्मिन् अनिष्टार्थे भविष्यति ।
कालसमयवेलासु तुमुन् (३.३.१६७)
कालसमयवेलासु तुमुन् (३.३.१६७) = काल, समय, वेला इव कालार्थवाचकशब्देषु उपपदेषु धातोः तुमुन् स्यात् | कालादिषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका | अनेन सूत्रेण अपि सुबन्ताः तुमुन्-व्यवहारस्य कारणम्—“समयः खलु स्नानभोजने सेवितुम्” | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “कालसमयवेलासु” इत्येनन ये शब्दाः सूचिताः, तेषाम् उपपदसंज्ञा भवति (“कालसमयवेलासु” इत्यस्य सप्तमीविभक्तिकत्वात्) च (“तत्र” इत्यनेन) तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते | कालश्च समयश्च वेला च तेषामितरेतरद्वन्द्वः कालसमयवेलाः, तासु कालसमयवेलासु | कालसमयवेलासु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु |
अनेन सूत्रेण तुमुन्-प्रत्ययः भविष्यति अपि नास्ति, क्रियार्थं क्रिया अपि नास्ति | निदर्शने “कालो भोक्तुम्”, “समयः भोक्तुम्”, “वेला भोक्तुम्” | उचितसमयः आगतः खादनार्थम् इत्यर्थः | अपरेषु समानार्थकेषु पदेषु अपि भवति | “अनेहा भोक्तुम्” इति | “अवसरोऽयमात्मानं प्रकाशयितुम्”, नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः |
अवसरार्थे अयं तुमुन्-व्यवहारः भवति | अपरेषु स्थलेषु न भवति | “कालः पचति भूतानि” इति |
तव्यत् प्रत्ययः - विधिसूत्राणि, तत्सम्बद्धसूत्राणि च
तव्यत्तव्यानीयरः (३.१.९६)
तव्यत्तव्यानीयरः (३.१.९६) = धातुतः तव्यत्, तव्य, अनीयर् च प्रत्ययाः भवन्ति | तव्यच्च, तव्यश्च, अनीयर् च तेषामितरेतरद्वन्द्वः, तव्यत्तव्यानीयरः | तव्यत्तव्यानीयरः प्रथमान्तम् | एकं पदमिदं सूत्रम् | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तव्यत्तव्यानीयरः प्रत्ययाः परश्च |
तव्यत्-प्रत्ययस्य हलन्त्यम् (१.३.३) इत्यनेन तकारस्य इत्-संज्ञा इत्यस्मात् तव्य अवशिष्यते | अयं प्रत्ययः तित्; अन्यः च तव्य-प्रत्ययः तित् न | तव्यत्-प्रत्ययः तित् इत्यतः तित्स्वरितम् (६.१.१८५) इत्यनेन तस्य आदिस्वरः स्वरितः भवति | कृत्-प्रत्ययः शित् चेत् तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकः भवति | शित्-भिन्नः चेत् आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः | एते त्रयः प्रत्ययाः शित्-भिन्नाः इति कृत्वा आर्धधातुकसंज्ञकाः | तव्यत् च तव्य च वलादिप्रत्ययौ न तु वशादौ इत्यतः आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्यां द्वौ अपि इडनुकूलौ | अनीयर्-प्रत्ययः वलादिः न इत्यतः तस्य इडागमः न कदापि भवति |
कर्तरि कृत् (३.४.६७)
कर्तरि कृत् (३.४.६७) = कृत्-प्रत्ययः कर्त्रर्थे भवति | औत्सर्गिकसूत्रम्, अनेन सामान्यतया कृत्-प्रत्ययाः कर्त्रथे भवन्ति | अन्यत् बाधकसूत्रं नास्ति चेत्, यः कोऽपि कृत्प्रत्ययः कर्त्रर्थे एव | कर्तरि सप्तम्यन्तं, कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्——कर्तरि कृत् प्रत्ययः |
तस्य बाधकसूत्रम् अस्ति—
तयोरेव कृत्यक्तखलर्थाः (३.४.७० )
तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) = कृत्य, क्त, खलर्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति | एते त्रयः प्रत्ययाः कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे भवन्ति स्म, तदा अनेन सूत्रेण उच्यते यत् कर्त्रर्थे न अपि तु भावर्थे कर्मार्थे च | ’तयोः’ इत्यनेन पूर्वतनसूत्रं लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् कर्मणि, भावे इत्यनयोः अर्थः आयाति | खलर्थः इत्युक्ते ये प्रत्ययाः खल्-प्रत्ययस्य अर्थे भवन्ति | खलः अर्थः खलर्थः षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषमितरेतरद्वन्द्वः कृत्यक्तखलर्थाः | तयोः सप्तम्यन्तम्, एव अव्ययपदं, कृत्यक्तखलर्थाः प्रथमान्तं, त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—कृत्यक्तखलर्थाः प्रत्ययाः तयोः एव |
धातुः सकर्मकः चेत् तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) इत्यनेन ये प्रत्ययाः उक्ताः ते कर्मार्थे भवन्ति | अस्माभिः अजाः ग्रामं नेतव्याः | कतृपदं तृतीयाविभक्तौ, कर्मपदं च प्रथमाविभक्तौ | अत्र अजाः कर्मपदं, तस्मिन्नेव अर्थे नेतव्याः इति पदमिति कृत्वा नेतव्याः कर्मार्थे | धातुः अकर्मकः चेत्, एते प्रत्ययाः भावार्थे भवन्ति | भावे इत्युक्ते क्रियायाः अर्थे | भावार्थे चेत्, कृदन्तरूपं नित्यं नपुंस्कलिङ्गे एकवचने च | अस्माभिः उपवेष्टव्यम् | उप + विश्-धातुः अकर्मकः, अतः अत्र ’उपवेष्टव्यम्’ भावार्थे, नाम क्रियार्थे |
रूपव्युत्पत्तिरेवं भवति—
एध वृद्धौ इति अकर्मकधातुः वृद्ध्यर्थे, तस्माच्च तव्यत्-प्रत्ययः योजनीयः | एध → तव्यत्तव्यानीयरः (३.१.९६) इत्यनेन धातोः तव्यत्-प्रत्ययविधानम् → एध + तव्यत् → इत्संज्ञा लोपश्च इत्यस्मात् अनुबन्धलोपः → एध् + तव्य → तव्यत् शित्-भिन्नः अतः आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः; वलादिः न तु वशादिः इत्यतः आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्याम् इट्-अनुकूलः, एध्-धातुः च सेट् इत्यतः इट्-आगमः विधीयते; इट् टित् इत्यतः प्रत्ययस्य आदौ आयाति → एध् + इतव्य → वर्णमेलने → एधितव्य → कृदन्तरूम् इत्यतः कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → सुबन्तप्रक्रियायां सु-विधानम्, अकर्मकधातुः इत्यतः नपुंसकलिङ्गे अतोऽम् (७.१.२४) इत्यनेन सु-स्थाने अम्-आदेशः, अमि पूर्वः (६.१.१०७) इत्यनेन अक्-वर्णात् अम्-प्रत्ययस्य अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः → एधितव्यम् | भावार्थे इति कारणतः नित्यम् एकवचने नपुंसकलिङ्गे च |
तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) इति सूत्रेण उक्तं यत् कृत्य, क्त, खलर्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति | तर्हि ज्ञातव्यं यत् ’कृत्य’ इत्यनेन के के प्रत्ययाः सूचिताः—
कृत्याः (३.१.९५)
कृत्याः (३.१.९५) = ण्वुल्तृचौ (३.१.१३३) इत्यस्मात् पूर्वं यावन्तः प्रत्ययाः उक्ताः, ते सर्वे कृत्यसंज्ञकाः | ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः इति लघुसिद्धान्तकौमुदी | इदं सूत्रम् अधिकारसूत्रमपि, संज्ञासूत्रमपि | अन्तर्गताः प्रत्ययाः सर्वे कृत्संज्ञकाः अपि, कृत्यसंज्ञकाः अपि | कृत्याः प्रथमान्तम्, एकपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—कृत्याः प्रत्ययाः |
अनेन सूत्रेण एते प्रत्ययाः उक्ताः—
तव्यं च तव्यतञ्चैवानीयर्केलिमरौ तथा |
यतं ण्यतं क्यपं चापि कृत्यान् सप्त प्रचक्षते ||
नाम तव्यत्, तव्य, अनीयर्, केलिमर्, यत्, ण्यत्, क्यप् इति सप्त प्रत्ययाः |
कृत्यप्रत्ययाः इतोऽपि द्वाभ्यां विधिसूत्राभ्यां विधीयन्ते अर्थविशेषे—
अर्हे कृत्यतृचश्च (३.३.१६९)
अर्हे कृत्यतृचश्च (३.३.१६९) = ’अर्ह’ नाम योग्यकर्तृवाचकार्थे कृत्य-प्रत्ययः च तृच्-प्रत्ययः च विधिलिङ्-लकारः विधीयते | चकारात् लिङ्-लकारसङ्केतः | कृत्याश्च तृच् च तेषामितरेतरयोगद्वन्द्वः कत्यतृचः | अर्हे सप्तम्यन्तं, कृत्यतृचः प्रथमान्तं, चाव्ययं, त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः कृत्यतृचश्च प्रत्ययाः परश्च अर्हे |
निदर्शने भवता खलु कन्या वोढव्या / वाह्या / वहनीया (कृत्य-प्रत्ययाः) | भवान् खलु कन्ययाः वोढा (तृच्) | भवान् खलु कन्यां वहेत् (लिङ्) | भवान् तया सह विवाहं कर्तुं योग्यः इत्यर्थः | अत्र वह प्रापणे इति धातुः योग्यार्थे |
कृत्याश्च (३.३.१७१)
कृत्याश्च (३.३.१७१) = आवश्यकः च आधमर्ण्यः (ऋणविशिष्टः) इत्येतादृशे वाच्यार्थे धातुमात्रात् कृत्यसंज्ञकः प्रत्ययः अपि भवति | अस्मात् पूर्वं यत् सूत्रम् आवश्यकाधमर्ण्ययोर्णिनिः (३.३.१७०), अनेन तस्मिन्नेवार्थे णिनि-प्रत्ययः विधीयते, किन्तु कर्त्रर्थे | अवश्यङ्कारी, नाम यः अवश्यं करोति | शतन्दारी, नाम शतं रूप्यकाणि दातव्यानि येन ऋणिना, सः | प्रकृतसूत्रे ’च’ इत्युक्तं यतोहि कृत्यसंज्ञकप्रत्ययाः अपि भवन्ति अस्मिन् प्रसङ्गे किन्तु कर्मार्थे भावार्थे च | आवश्यकाऽधमर्ण्ययोः इति वर्तते इति काशिका | कृत्याः प्रथमान्तं, चाव्ययं, दिपदमिदं सूत्रम् | आवश्यकाधमर्ण्ययोर्णिनिः (३.३.१७०) इत्यस्मात् आवश्यकाधमर्ण्ययोः इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) , परश्च (३.१.२) , धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः कृत्याश्च प्रत्ययाः परश्च आवश्यकाधमर्ण्ययोः |
निदर्शने आवश्यकार्थे, भवता खलु अवश्यं कटः कर्त्तव्यः, करणीयः, कार्यः | अवश्यं हरिः सेव्यः | अत्र षेवृ (सेव्) सेवने इत्यस्मात् कृत्यसंज्ञकः ण्यत्-प्रत्ययः, सेव्यः इति रूपम् | आधमर्ण्यार्थे (ऋणविशिष्टार्थे) भवता शतं दातव्यं, देयम् | नाम शतस्य रूप्यकाणां दानयोग्यं ऋणम् | अत्र दा-धातोः कृत्यसंज्ञकः यत्-प्रत्ययः |
पञ्च उपाङ्गानि
यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |
इमानि पञ्च उपाङ्गनि सन्ति—
१) प्रत्ययादेशः
२) धात्वादेशः
३) इडागमः
४) अतिदेशः
५) द्वित्वम् अभ्यासकार्यञ्च
प्रवर्तमानपाठे तृच्-तुमुन्-तव्यत् इत्येते त्रयः अपि आर्धधातुकसंज्ञकाः अतः उपर्युक्तानि पञ्चोपाङ्गानि चिन्तनीयानि | एषु त्रिषु प्रत्ययादेशो न भवति, न वा द्वित्वम् अभ्यासकार्यम् | अतः अवशिष्यते त्रीणि उपाङ्गानि—धात्वादेशः, इडागमः, अतिदेशः च |
१) धात्वादेशः
अस् धातुः
अस्तेर्भूः (२.४.५२)
अस्तेर्भूः (२.४.५२) | भविता, भवितुम्, भवितव्यम् |
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
ब्रूञ् धातुः
ब्रुवो वचिः (२.४.५३)
ब्रुवो वचिः (२.४.५३) | वक्ता, वक्तुम्, वक्तव्यम् |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
चक्षिङ्-धातुः—
चक्षिङः ख्याञ् (२.४.५४)
चक्षिङः ख्याञ् (२.४.५४) | ख्याता / क्शाता, ख्यातुम् / क्शातुम्, ख्यातव्यम् / क्शातव्यम् |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज् धातुः—
अजेर्व्यघञपोः (२.४.५६)
अजेर्व्यघञपोः (२.४.५६) | अज् → वेता, वेतुम्, वेतव्यम् |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
वलादावार्धधातुके वेष्यते
वलादावार्धधातुके वेष्यते इति वार्तिकेन वलादिः (इडनुकूलः) आर्धधातुकप्रत्ययः परः अस्ति चेत्, अयं धात्वादेशः विकल्पेन भवति | प्रवेता, प्राजिता | प्रवेतुम्, प्राजितुम् | प्रवेतव्यम्, पाजितव्यम् |
ध्यै धातुः—एजन्तधातुः
आदेच उपदेशेऽशिति (६.१.४५)
आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्याता, ध्यातुम्, ध्यातव्यम् |
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
अन्ये एजन्तधातवः, तेषां तृच्, तव्यत्, तुमुन् रूपाणि |
ग्लै → ग्ला → ग्लाता, ग्लातुम्, ग्लातव्यम्
म्लै → म्ला → म्लाता, म्लातुम्, म्लातव्यम्
ध्यै → ध्या → ध्याता, ध्यातुम्, ध्यातव्यम्
शो → शा → शाता, शातुम्, शातव्यम्
सो → सा → साता, सातुम्, सातव्यम्
वे → वा → वाता, वातुम्, वातव्यम्
छो → छा → छाता, छातुम्, छातव्यम्
भ्रस्ज् धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + तव्यत् → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्
तदभावे—
भ्रस्ज् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्
एवमेव अस्य धातोः तुमुन् प्रसङ्गे रूपद्वयं संपद्यते भ्रष्टुं, भर्ष्टुम् |
तृच् प्रसङ्गे अपि रूपद्वयं भ्रष्टा, भर्ष्टा |
मीञ्, मिञ्, दीङ् इति धातुत्रयम् —
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०)
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) |
मीञ् → मा → प्रमाता , प्रमातुम्, प्रमातव्यम्
मिञ् → मा → माता, मातुम्, मातव्यम्
दीङ् → दा → उपदाता, उपदातुम्, उपदातव्यम्
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
ली धातुः —
विभाषा लीयतेः (६.१.५१)
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति |
ली → ला → विलाता, विलातुम्, विलतव्यम् |
आत्वाभावे विलेता, विलेतुम्, विलेतव्यम् |
गुहू (संवरणे) धातुः —
ऊदुपधाया गोहः (६.४.८९)
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलं गुणनिमित्तक-अजादि प्रत्यये परे |
अतः लटि अपि ऊत्-आदेशो भवति—
गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
आर्धधातुकप्रसङ्गे गुहू-धातुः वेट्;
तृच्-तुमुन्-तव्यत् प्रत्ययाः इडागमपक्षे अजादिप्रत्ययाः | अजादिप्रत्ययाभावे न ऊत्वम् |
अतः गुह् → गूहिता, गूहितुम्, गूहितव्यम्
अजादिप्रत्ययाभावे न ऊत्वम् → गोढा, गोढुम्, गोढव्यम्
चिकीर्ष सन्नन्तधातुः —
अतो लोपः (६.४.४८)
अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षिता, चिकीर्षितुम्, चिकीर्षितव्यम्
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |
अय् + क्विप् → अनुबन्धलोपे → अय् + व् → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |
अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
अ + व् → ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |
बेभिद्य आतिदेशिकधातुः —
यस्य हलः (६.४.४९)
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे |
बेभिद्य + तृच् / तुमुन् / तव्यत् → बेभिदिता, बेभिदितुम्, बेभिदितव्यम् |
समिध्य आतिदेशिकधातुः —
क्यस्य विभाषा (६.४.५०)
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके |
समिध्य → समिधिता / समिध्यिता, समिधितुम् / समिध्यितुम्, समिधितव्यम् / समिध्यितव्यम् |
कृप् धातुः —
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) | अयं धातुः वेट् अतः आर्धधातुकप्रक्रियायां यत्र प्रत्ययः इडनुकूलः, तत्र प्रायः सर्वत्र रूपद्वयं भवति—इडागमरहितम्, इडागमसहितञ्च |
कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कृपो रो लः (८.२.१८) → कल्प् → कल्प्ता / कल्पिता, कल्प्तुम् / कल्पितुम्, कल्प्तव्यम् / कल्पितव्यम्
कृपो रो लः (८.२.१८)
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
एतावत् पर्यन्तं पञ्चसु उपाङ्गकार्येषु धात्वादेशस्य प्रसङ्गे पठितम् |
२) इडागमः
इडागमपाठः पूर्वम् अधीतः | तत्र च सामान्यं ज्ञातम् | नाम, धातुः अपि सेट्, प्रत्ययः अपि इडानुकूलः इति चेत्, इडागमो भवति |
तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम्— आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९) | तिङन्तप्रसङ्गे अस्माभिः दृष्टं यत् एषु त्रिषु एकमेव प्रसक्तम्—आर्धधातुकस्येड्वलादेः (७.२.३५) | कृत्-प्रत्ययानां प्रसङ्गे सूत्रत्रयमपि परिशीलनीयम् | एषु तृच / तुमुन् / तव्यत् इत्येषां कृते प्रथमसूत्रद्वयं प्रसक्तम् | एते त्रयः प्रत्ययाः वलादयः किन्तु वशादयः न इति कृत्वा इडनुकूलाः अतः सेड्भ्यः धातुभ्यः इतृ, इतुम्, इतव्यम् इति इडागमसहिताः प्रत्ययाः योजनीयाः |
लिख् + तव्यत् → लिख् + तव्य → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्यम् इडागमः → लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्य → लेखितव्यम्
लिख् + तृच् → लिख् + तृ → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) → लिख् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतृ → लेखितृ (लेखिता)
लिख् + तुमुन् → लिख् + तुम् → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) → लिख् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतुम् → इडागमः → लेखितुम्
धातुः अनिट् चेत्, तृच्, तुमुन्, तव्यत् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः |
यथा अनिट् ,
नी + तृच् → नी + तृ → ने + तृ → नेतृ (नेता)
नी + तुमुन् → नी + तुम् → ने + तुम् → नेतुम्
नी + तव्यत् → नी + तव्य → ने + तव्य → नेतव्य
इडागमविशेषः—
तृच्-तुमुन्-तव्यत् एते सर्वे तकारादि-आर्धधातुकप्रत्ययाः इत्यतः एभ्यः पञ्चभ्यः धातुभ्यः तीषसहलुभरुषरिषः (७.२.४८) सूत्रेण वा इडागमो भवति —
इष् → एष्टा / एषिता, एष्टुम् / एषितुम्, एष्टव्यम् / एषितव्यम्
सह् → सोढा / सहिता, सोढुम् / सहितुम्, सोढव्यम् / सहितव्यम्
लुभ् → लोब्धा / लोभिता, लोब्धुम् / लोभितम्, लोब्धव्यम् / लोभितव्यम्
रुष् → रोष्टा / रोषिता, रोष्टुम् / रोषितुम्, रोष्टव्यम् / रोषितव्यम्
रिष् → रेष्टा / रेषिता, रेष्टुम् / रेषितुम्, रेष्टव्यम् / रेषितव्यम्
तीषसहलुभरुषरिषः (७.२.४८)
तीषसहलुभरुषरिषः (७.२.४८) = दिवादिगणे इष्-धातुः, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | इषश्च सहश्च लुभश्च रुषश्च रिट् च तेषां समाहारद्वन्द्वः ईषसहलुभरुषरिट्, तस्मात् इषसहलुभरुषरिषः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात् आर्धधातुकस्य, इट् इत्यनयोः अनुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— ईषसहलुभरुषरिषः अङ्गात् इट् वा ति आर्धधातुके |
३) अतिदेशः —
अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात् भिन्नो भवति | अनेन नूतनलक्षणम् अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यते) | एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः— ङित्त्वं, कित्त्वम्, अकित्त्वञ्च | १.२.१ इत्यस्मात् आरभ्य १.२.२६ इति यावत् अतिदेशप्रकरणम् | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात् आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |
सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम्—सार्वधातुकमपित् (१.२.४) | इदञ्च सामान्यम् अतिदेशसूत्रम् | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित् (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि | गतपाठात् लुट्-लकारात् आरभ्यः अतिदेशचिन्तनम् अपेक्षितम् |
यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
विज इट् (१.२.२)
विभाषोर्णोः (१.२.३)
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | एषां त्रयाणामपि कार्यं भवति तृच्, तुमुन्, तव्यत् प्रत्ययेषु परेषु | ततः अग्रे अन्यानि विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्’ इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुमवलम्ब्य |)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
प्रश्नः उत्थापितः यत् जालस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे ४० धातवः सन्ति, कुत्रचिच्च ४६ धातवः | तर्हि कति धातवः अस्मिन् अन्तर्गणे सन्ति ? वस्तुभावे पाणिनेः धातुपाठे च सिद्धान्तकौमुद्यां च ३६ धातवः सन्ति कुटादिगणे | मातृभिः परिशीलितं च दृष्टं यत् एषु षत्त्रिंशत्सु धातुषु एकः अस्ति कड्-धातुः, यः अदुपधधातुः | अदुपधः अस्ति चेत् कुटादिगणे स्थापनेन को लाभः | एक एव प्रयोजनं वर्तते, गुणनिषेधः | किन्तु अदुपधधातुः अस्ति चेत् गुणस्य सम्भावना एव नास्ति | गुणस्य असम्भवात् गुणनिषेधस्य अनावश्यकत्वाच्च माता इमं धातुं कुटादिगणात् निष्कासितवती | अनेन मातुः धातुपाठे, कुटादिगणे ३५ धातवः सन्ति |
तृच्, तुमुन्, तव्यत् इत्येते त्रयः अपि प्रत्ययाः ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम् आर्धधातुकप्रक्रियायाम् ? किमर्थं न सार्वधातुकप्रक्रियायाम् अस्य कार्यं स्यात् ? अस्य उत्तरमिदं यत् कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित् (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम् | अपि च यथा अग्रे उच्यते, गाङ्-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ् इङ्-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, केवलम् आर्धधातुकप्रक्रियायाम् |
क्क्ङिति च (१.१.५)
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
व्यचेः कुटादित्वमनसीति वक्तव्यम्
व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः कुटादित्वं कृत्-प्रत्ययेषु परेषु एव अतः लुट्-लकारे तस्य प्रसक्तिर्नासीत्, किन्तु तृच्, तुमुन्, तव्यत् इति त्रिषु कृत्सु प्रत्ययेषु इदं कार्यं भवति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति |
व्यच् + तृच् → विचिता, व्यच् + तुमुन् → विचितुम्, व्यच् + तव्यत् → विचितव्यम् |
अस्माभिः दृष्टं लुट्-लकारे यत् लकारप्रसङ्गे यतोहि तिङ्-प्रत्ययाः भवन्ति न तु कृत्-प्रत्ययः अतः वार्तिकस्य अन्तर्गते न सन्ति, तदर्थं ङिद्वत्त्वं न भवति | फलतः सम्प्रसारणं न भवति | व्यच् + इता → व्यचिता |
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
कुटादयः धातवः
कुटादयः धातवः तेषां च तृच्, तुमुन्, तव्यत् रूपाणि अत्र प्रदर्श्यन्ते—
कुटादिगणे पञ्च अजन्तधातवः
धातुः | तृच् | तुमुन् | तव्यत् |
---|---|---|---|
गु पुरीषोत्सर्गे | गुता | गुतुम् | गुतव्यम् |
कुङ् शब्दे | कुता | कुतुम् | कुतव्यम् |
ध्रु गतिस्थैर्ययोः | ध्रुता | ध्रुतुम् | ध्रुतव्यम् |
णू स्तवने | नुविता | नुवितुम् | नुवितव्यम् |
धू विधूनने | धुविता | धुवितुम् | धुवितव्यम् |
सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः; णू, धू, च सेटौ इत्यतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
कुटादिगणे हलन्तधातवः
धातुः तृच् तुमुन् तव्यत्
डिप क्षेपे डिपिता / डिपितुम् / डिपितव्यम्
कुच सङ्कोचने कुचिता / कुचितुम् / कुचितव्यम्
गुज शब्दे गुजिता / गुजितुम् / गुजितव्यम्
कुटा कौटिल्ये कुटिता / कुटितुम् / कुटितव्यम्
पुट संश्लेषणे पुटिता / पुटितुम् / पुटितव्यम्
स्फुट विकसने स्फुटिता / स्फुटितुम् / स्फुटितव्यम्
मुट आक्षेपमर्दनयोः मुटिता / मुटितुम् / मुटितव्यम्
त्रुट छेदने त्रुटिता / त्रुटितुम् / त्रुटितव्यम्
तुट कलहकर्मणि तुटिता / तुटितुम् / तुटितव्यम्
चुट छेदने चुटिता / चुटितुम् /चुटितव्यम्
छुट छेदने छुटिता / छुटितुम् / छुटितव्यम्
जुट बन्धने जुटिता / जुटितुम् / जुटितव्यम्
लुट संश्लेषणे लुटिता / लुटितुम् / लुटितव्यम्
घुट प्रतिघाते घुटिता / घुटितुम् / घुटितव्यम्
गुड रक्षायाम् गुडिता / गुडितुम् / गुडितव्यम्
कुड बाल्ये कुडिता / कुडितुम् / कुडितव्यम्
पुड उत्सर्गे पुडिता / पुडितुम् / पुडितव्यम्
तुड तोडने तुडिता / तुडितुम् / तुडितव्यम्
थुड संवरणे थुडिता / थुडितुम् / थुडितव्यम्
स्थुड संवरणे स्थुडिता / स्थुडितुम् / स्थुडितव्यम्
स्फुड संवरणे स्फुडिता / स्फुडितुम् / स्फुडितव्यम्
चुड संवरणे चुडिता / चुडितुम् / चुडितव्यम्
व्रुड संवरणे व्रुडिता / व्रुडितुम् / व्रुडितव्यम्
क्रुड निमज्जने क्रुडिता / क्रुडितुम् / क्रुडितव्यम्
छुर छेदने छुरिता / छुरितुम् / छुरितव्यम्
गुरी उद्यमाने गुरिता / गुरितुम् / गुरितव्यम्
स्फुर सञ्चलने स्फुरिता / स्फुरितुम् / स्फुरितव्यम्
स्फुल सञ्चलने स्फुलिता / स्फुलितुम् / स्फुलितव्यम्
भृड निमज्जने भृडिता / भृडितुम् / भृडितव्यम्
कृड घनत्वे कृडिता / कृडितुम् / कृडितव्यम्
एतेषु धातुषु गुणनिषेधः भवति क्क्ङिति च (१.१.५) इति सूत्रेण |
तृच्, तुमुन्, तव्यत् इत्येषु त्रिषु प्रत्ययेषु गाङ् इतस्य प्रसङ्गो नास्ति यतोहि इङ्-धातोः स्थाने गाङ्-आदेशो न भवति एषु परेषु |
गाङ् लिटि (२.४.४९)
गाङ् लिटि (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
ओविजी भयचलनयोः विज् धातुः
विज इट् (१.२.२)
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
एवमेव—
उद् + विज् + इता → उद्विजिता
उद् + विज् + इतुम् → उद्विजितुम्
ऊर्णु धातुः
विभाषोर्णोः (१.२.३)
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङित् विभाषा |
यथा—
ऊर्णु + इतव्य → इतव्य विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्य → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
एवमेव तृच्, तुमुन् अनयोः प्रसङ्गे अपि अस्य धातोः रूपाणि साधनीयानि |
विज इट् (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं न भवतः ? द्वेऽपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः |
स च इडागमः सार्वधातुकप्रक्रियायां न भवति एव |
इति तृच्, तुमुन्, तव्यत् इत्येतेषां त्रयाणां प्रत्ययानां प्रसङ्गे अतिदेशकार्याणि समाप्तानि | ज्ञातं यत् इमानि त्रीणि कार्याणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र परिशीलनीयानि |
तर्हि एतावता अस्माभिः दृष्टं यत् तृच्, तुमुन्, तव्यत् इत्येतेषां प्रसङ्गे धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ?
२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः ?
३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा ?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यम्
केनचित् अतिदेशसूत्रेण तव्यत्, तुमुन्, तृच् प्रत्ययाः ङिद्वत् न भवन्ति चेत्, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति एव |
इगन्तधातवः
नी + तव्यत् → नी + तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतव्य → नेतव्यः, नेतव्या, नेतव्यम्
नी + तुमुन् → नी + तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतुम्
नी + तृच् → नी + तृ → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतृ → नेता , नेत्री , नेतृ
हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतव्यम्
हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतुम्
हु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतृ (होता पुंसि , होतृ नपुंसि , होत्री स्त्रियाम्)
कृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तुम्
कृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तव्यम्
कृ +तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तृ (कर्ता)
इगन्तधातुः सेट् अस्ति चेत्, यान्तवान्तसन्धिरपि भवति |
शी + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शय् + इतव्य → शयितव्यम्
शी + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम् → एचोऽयवायावः (६.१.७७) → शय् + इतुम् → शयितुम्
शी + इतृ → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ → एचोऽयवायावः (६.१.७७) → शय् + इतृ → शयितृ (शयिता )
यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य → एचोऽयवायावः (६.१.७७) → यव् + इतव्य → यवितव्यम्
यु + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् → एचोऽयवायावः (६.१.७७) → यव् + इतुम् → यवितुम् (अव्ययम्)
यु + इतृ→ सार्वधातुकार्धधातुकयोः (७.३.८४)→ यो + इतृ → एचोऽयवायावः (६.१.७७)→ यव् + इतृ → यवितृ (यविता, यवित्री ,यवितृ )
सार्वधातुकार्धधातुकयोः (७.३.८४)
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
एचोऽयवायावः (६.१.७७)
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
लघूपधधातवः (सेट् धातुः )
लिख् → लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्यः, लेखितव्या, लेखितव्यम्
लिख् → लिख् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतुम् → लेखितुम्
लिख् → लिख् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतृ → लेखितृ , लेखिता , लेखित्री
एवमेव,
मिद् → मिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतव्य → मेदितव्यम्
मिद् → मिद् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतुम् → मेदितुम्
मिद् → मिद् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतृ → मेदितृ , मेदिता , मेदित्री
वृष् → वृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतव्य → वर्षितव्यम्
वृष् → वृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतुम् → वर्षितुम्
वृष् → वृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतृ → वर्षितृ , वर्षिता , वर्षित्री
पुगन्तलघूपधस्य च (७.३.८६)
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
विशेषलघूपधधातवः
कृप् धातुः
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
कृप् + तृच् / तुमुन् / तव्यत् →पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + तृच् / तुमुन् / तव्यत् → कृपो रो लः (८.२.१८)→कल्प् + तृच् / तुमुन् / तव्यत् → कल्पिता, कल्पितुम्, कल्पितवव्यम्
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
मृज्-धातोः वृद्धिः
मृज् + तृच् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तृच् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
मृज् + तुमुन् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टुम्
मृज् + तव्यत् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्
अत्र ष्टुना ष्टुः सूत्रेण ष्टुत्वसन्धिकार्यम् अपि भवति |
मृजेर्वृद्धिः (७.२.११४)
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६)
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, तुक्-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
मृज्-धातुः वेट्
अतः 'मृज् + इतव्य ' इति रूपमपि कल्पनीयम् |
अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः ( इतव्य ) अतः हल्सन्ध्यवसरो नास्ति |
तेन अस्य धातोः इड् सहितानि रूपाणि मार्जितव्यम् , मार्जितुं , मार्जिता |
कुटादिगणीयधातवः - अतिदेशः
केनचित् अतिदेशसूत्रेण एते त्रयः प्रत्ययाः ङिद्वत् भवन्ति चेत्, गुणकार्यं निषिध्यते |
एते त्रयः प्रत्ययाः ङिद्वत् चेत् क्क्ङिति च (१.१.५) सूत्रेण गुणनिषेधः प्राप्यते |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
३५ कुटादयः धातवः अपि च विज्-धातुः, आहत्य ३६ धातुभ्यः एते त्रयः प्रत्ययाः ( तव्यत् , तुमुन् , तृच् ) विहिताः चेत् ङिद्वत् भवन्ति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |
कुटादिगणसदस्यः नू धातुः
यथा इगन्तधातुषु—
नू + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भूत्वा → तव्यत् -प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू +इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशो भवति अजादि-प्रत्यये परे → नुव् + इतव्य → नुवितव्यम्
एवमेव चिन्तनम् अपेक्षितं तुमुन्, तृच् योजनसमये अपि |
कुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते |
उपरितनम् उदाहरणं दृष्ट्वा इमानि रूपाणि साधयन्तु |
धू + इतव्य →
धू + इतुम् →
धू + इतृच् →
गु + तव्य →
गु + तुम् →
गु + तृ →
कु + तव्य →
कु + तुम् →
कु + तृ →
कुटादिगणस्य ऊर्णु धातुः
एकस्मिन् पक्षे ङिद्वत्त्वं भवति, अतः गुणनिषेधः |
ऊर्णु + इ + तव्य → इतव्य विकल्पेन ङिद्वत् | अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्
ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ → ऊर्णविता
कुटादिगणस्य लघूपधधातुषु—
कुटादिगणस्य लघूपधधातुषु
डिप् धातुः
डिप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तव्यत् प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपितव्यम्
एवमेव—
पुट् + इतव्य → पुटितव्यम्
पुट् + इतुम् → पुटितुम्
पुट् + इतृ → पुटिता
स्फुर् + इतव्य →स्फुरितव्यम्
स्फुर् + इतुम् → स्फुरितुम्
स्फुर् + इतृ → स्फुरिता
कृड् + इतव्य → कुडितव्यम्
कृड् + इतुम् → कुडितुम्
कृड् + इतृ → कुडिता
उत् उपसर्गपूर्वकः विज् धातुः
उद्विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट् (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तव्यत् प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत् / तुमुन् / तृच् रूपसिद्धिः उक्तः |
एतावत् पर्यन्तम् अङ्गकार्यस्य विषये केचन विशेषाः एव उक्ताः |
पञ्च उपाङ्गकार्याणि / विशिष्ट-अङ्गकार्याणि अपि ज्ञातव्यानि |
तर्हि एतावता अस्माभिः दृष्टं यत् धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया?
२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः?
३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |
४) णिजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
५) सन्नन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
६) यङन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
७) यङ्लुगन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत्, ‘इडादय-प्रत्ययाः' संयोजनीयाः | धातुः अनिट् इति चेत्, ‘अनिडादय-प्रत्ययाः' संयोजनीयाः |
भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |
आकारान्ताः च एजन्ताः च धातवः
सामान्याः आकारान्तधातवः
आकारान्तधातवः सर्वे एकाचः अनिटः सन्ति |
अत्र च किमपि विशिष्टकार्यं न वर्तते |
अतः एतेभ्यः धातुभ्यः अनिट् प्रत्ययः विहितः भवति |
दा + तृच् → दातृ → दाता
पा + तृच् → पातृ →पाता
दा + तुमुन् → दातुम्
पा + तुमुन् → पातुम्
दा + तव्यत् → दातव्य → दातव्यम्
पा + तव्यत् → पातव्य → पातव्यम्
दरिद्रा-धातुः
अनेकाच्-धातवः सर्वे सेटः इति जानीमः |
अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः |
तत्र च एकं वार्तिकमस्ति—
दरिद्रातेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |
दरिद्रा + इ + तृच् → दरिद्र् + इ + तृ → दरिद्रितृ → दरिद्रिता ( पुंसि ) , दरिद्रित्री ( स्त्रियाम् ) , दरिद्रितृ ( नपुंसि )
दरिद्रा + इ + तुमुन् → दरिद्र् + इ + तुम् → दरिद्रितुम् ( अव्ययम् )
दरिद्रा + इ + तव्यत् → दरिद्र् + इ + तव्य → दरिद्रितव्य ( प्रातिपदिकम् )
दरिद्रितव्य प्रातिपदिकस्य सुबन्तरूपाणि त्रिषु लिङ्गेषु रूपाणि → दरिद्रितव्यः , दरिद्रितव्या , दरिद्रितव्यम्
एजन्तधातवः
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
धे + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तव्य → धातव्य → धातव्यम् , धातव्या , धातव्यः
धे + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तुमुन् → धातुम्
धे + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तृ → धातृ → धाता , धात्री , धातृ
ध्यै + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तव्य → ध्यातव्य → ध्यातव्यः , ध्यातव्या , ध्यातव्यम्
ध्यै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तुम् → ध्यातुम्
ध्यै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तृ → ध्यातृ → ध्याता , ध्यात्री , ध्यातृ ( त्रिषु लिङ्गेषु रूपाणि )
शो + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तव्य → शातव्य → शातव्यम् , शातव्यः , शातव्या
शो + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातुम्
शो + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातृ → शाता , शात्री , शातृ
गै + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तव्य → गातव्य → गातव्यः , गातव्या , गातव्यम्
गै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तुम् → गातुम्
गै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तृ → गातृ → गाता , गात्री , गातृ
इकारान्तधातवः |
सामान्याः इकारान्तधातवः |
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |
जि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति →जे + तव्य → जेतव्यम्
जि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तुम् → जेतुम्
जि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तृ → जेता
चि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ चे + तव्य → चेतव्यम्
चि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चे + तुम् → चेतुम्
चि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चेतृ → चेता ,चेत्री , चेतृ
अधि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → अधि + इ + तव्य → अध्येतव्य → अध्येतव्यः , अध्येतव्या , अध्येतव्यम्
अधि + इ + तुमुन्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→अधि + इ + तुम् → अध्येतुम्
अधि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → अधि + ए + तृ → अध्येतृ → अध्येता , अध्येत्री , अध्येतृ
श्रि, श्वि इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
श्रि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतव्य → एचोऽयवायावः (६.१.७७) → श्रयितव्य → श्रयितव्यम्
श्रि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतुम् → एचोऽयवायावः (६.१.७७) → श्रयितुम्
श्रि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतृ → एचोऽयवायावः (६.१.७७) → श्रयितृ → श्रयिता , श्रयित्री , श्रयितृ
श्वि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इतव्य → एचोऽयवायावः (६.१.७७) → श्वयितव्य → श्वयितव्यम्
श्वि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इतुम् → एचोऽयवायावः (६.१.७७) → श्वयितुम्
श्वि + इ+ तृच् →सार्वधातुकार्धधातुकयोः (७.३.८४)→ श्वे + इतृ → एचोऽयवायावः (६.१.७७) → श्वयितृ → श्वयिता, श्वयित्री, श्वयितृ
डुमिञ् प्रेक्षणे
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
क्र्यादौ मीञ् हिंसायां,
स्वादौ डुमिञ् प्रक्षेपणे,
दिवादौ दीङ् क्षये
इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये |
नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति |
डुमिञ् + तव्यत् → मि + तव्य → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तव्य → मातव्य → मातव्यः , मातव्या , मातव्यम्
डुमिञ् + तुमुन् → मि + तुम् → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तुम् → मातुम्
डुमिञ् + तृच् → मि + तृ → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये ,
→ मा + तृ → माता, मात्री , मातृ
एवमेव
१.क्र्यादौ मीञ् हिंसायां,
२.दिवादौ दीङ् क्षये
धातुद्वयस्य तव्यत् , तुमुन् , तृच् रूपसिद्धिः अपि भवति |
ईकारान्तधातवः
ईकारान्तधातवः सामान्याः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
डीङ्, शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |
नी + तव्यत्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तव्य → नेतव्यम्
नी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तुमु → नेतुम्
नी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ ने + तृ→ नेतृ → नेता
भी + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतव्य → भेतव्यः , भेतव्या , भेतव्यम्
भी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतुम्
भी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतृ → भेता , भेत्री , भेतृ
क्री + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तव्य → क्रेतव्य → क्रेतव्यः , क्रेतव्या , क्रेतव्यम्
क्री + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तुम् → क्रेतुम्
क्री + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तृ → क्रेतृ → क्रेता , क्रेत्री , क्रेतृ
डीङ्, शीङ् इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
डीङ् + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतव्य → एचोऽयवायावः (६.१.७७) → डयितव्य → डयितव्यम्
डीङ् + इतुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतुम् → एचोऽयवायावः (६.१.७७) → डयितुम्
डीङ् + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतृ → एचोऽयवायावः (६.१.७७) → डयितृ → डयिता , डयित्री , डयितृ
शीङ् + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शयितव्य →शयितव्यम्
शीङ् + इतुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम् → एचोऽयवायावः (६.१.७७) → शयितुम्
शीङ् + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ → एचोऽयवायावः (६.१.७७) → शयितृ →शयिता , शयित्री ,शयितृ
दीधी, वेवी
दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ
दीधीवेवीटाम् (१.१.६) = दीधीङ्, वेवीङ् इति धात्वोः च इट् इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम् | इको गुणवृद्धी (१.१.३) इत्यस्मात् गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |
यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे देधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |
दीधी + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतव्य → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतव्य → दीधितव्य → दीधितव्यः , दीधितव्या , दीधितव्यम्
दीधी + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतुम् → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतुम् → दीधितुम्
दीधी + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इ + तृ → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतृ → दीधितृ → दीधिता , दीधित्री , दीधितृ
एवमेव वेवी धातुतः तव्यत् , तुमुन् , तृच् प्रत्ययान्तरूपाणि निर्मातुं शक्यन्ते |
मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
(प्र +) मीञ् + तव्यत् → मी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तव्य → प्रमातव्य → प्रमातव्यम्
(प्र +) मीञ् + तुमुन् → मी + तुम् → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तुम् → प्रमातुम्
(प्र +) मीञ् + तृच् → मी + तृ → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तृ → प्रमातृ → प्रमाता , प्रमात्री , प्रमातृ
(उप ) + दीङ् + तव्यत् → दी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप +दा + तव्य → उपदातव्य → उपदातव्यः , उपदातव्या , उपदातव्यम्
लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये
अस्य धातोः तव्यदन्तरूपाणि आत्वादेशो भवति चेत् एवम् |
वि + ली → वि + ले → वि + ला → विलातव्यः , विलातव्या , विलातव्यम्
आत्वाभावे अस्य रूपाणि विलेतव्यः , विलेतव्या , विलेतव्यम् |
अस्य धातोः तुमुन् प्रत्ययान्तरूपाणि आत्वादेशो भवति चेत् |
वि + ली → वि + ले → वि + ला → विलातुम्
आत्वाभावे अस्य रूपं विलेतुम् |
अस्य धातोः तृजन्तरूपाणि एवम् |
वि + ली → वि + ले → वि + ला → विलाता , विलात्री , विलातृ |
आत्वाभावे अस्य रूपाणि विलेता , विलेत्री , विलेतृ |
उकारान्तधातवः
सामान्याः उकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान् धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |
अनिट् उकारान्तधातवः
हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तव्यत् → होतव्य → होतव्यः , होतव्या , होतव्यम्
हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तुमुन् → होतुम्
हु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तृ → होतृ → होता , होत्री , होतृ
एवमेव
द्रु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तव्य → द्रोतव्य
द्रु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तुम् → द्रोतुम्
द्रु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तृ → द्रोतृ → द्रोता , द्रोत्री , द्रोतृ
षट् सेटः उकारान्तधातवः
यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः |
यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य → एचोऽयवायावः (६.१.७७) → यवितव्य → यवितव्यम्
यु + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् → एचोऽयवायावः (६.१.७७) → यवितुम्
यु + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतृ → एचोऽयवायावः (६.१.७७) → यवितृ → यविता , यवित्री , यवितृ
एवमेव रु, नु, स्नु, क्षु, क्ष्णु |
उकारान्ताः कुटादिधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
तव्यत्, तुमुन्, तृच् प्रत्ययाः ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
गु पुरीषोत्सर्गे
गु + तव्यत् → गुतव्य → गुतव्यः , गुतव्या , गुतव्यः
गु + तुमुन् → गुतुम्
गु + तृच् → गुतृ → गुता , गुत्री , गुतृ
ध्रु गतिस्थैर्ययोः
ध्रु + तव्यत् → ध्रुतव्य
ध्रु + तुमुन् → ध्रुतुम्
ध्रु + तृच् → ध्रुता , ध्रुत्री , ध्रुतृ
एवमेव कुङ् शब्दे धातोः प्रसङ्गे अपि |
कु + तव्यत् / तुमुन् / तृच् → कुतव्यं , कुतुं , कुता
ऊर्णु-धातुः
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङिट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङिट् विभाषा |
यथा—
ऊर्णु + इ + तव्य → इतव्य विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्
ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ → ऊर्णविता
ऊकारान्तधातवः
सामान्याः ऊकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |
भू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तव्य → एचोऽयवायावः (६.१.७७) → भवितव्यम्
भू + इ+ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तुम् → एचोऽयवायावः (६.१.७७) → भवितुम्
भू + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तृ → एचोऽयवायावः (६.१.७७) → भवितृ → भविता
पू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तव्य → एचोऽयवायावः (६.१.७७) → पवितव्यम्
पू + इ+ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तुम् → एचोऽयवायावः (६.१.७७) → पवितुम्
पू + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तृ → एचोऽयवायावः (६.१.७७) → पवितृ → पविता
वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्-धातुपाठे |
एते चत्वारः वेट्-धातवः सन्ति—
द्वौ धू-धातू (धूञ् कम्पने , स्वादौ क्र्यादौ च),
द्वौ सू-धातू ('षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे) |
धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |
इडादिपक्षे—
धू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इ + तव्य → एचोऽयवायावः (६.१.७७) → धवितव्यम् |
सू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → सो + इ + तव्य → एचोऽयवायावः (६.१.७७) → सवितव्यम् |
धावितुं , धवितृ ( धविता ) अपि एवमेव |
सवितुं , सवितृ ( सविता ) अपि एवमेव |
अनिडादिपक्षे—
धू + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तव्यत् → धोतव्य → धोतव्यम्
धू + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तुम् → धोतव्य → धोतुम्
धू + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तृ → धोतृ → धोता , धोत्री , धोतृ
एवेमेव
सू + तव्यत् →
सू + तुमुन् →
सू + तृच् →
कुटादिधातवः
कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः |
द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्-आदेशः |
णू स्तवने → नुवितव्यं , नवितुं , नवितृ ( नविता )
धू विधूनने → धुवितव्यं , धवितुं , धवितृ ( धविता )
णू + इ+तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इ+तव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः → न् + उव् + इतव्य → नुवितव्य → नवितव्यम्
एवमेव नवितुं , नवितृ अपि |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |
ब्रू-धातोः वच् इति धात्वादेशः
ब्रू + तव्यत् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच् + तव्य → वच् + तव्य → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वक्तव्य → वक्तव्यम्
एवमेव वक्तुं , वक्तृ ( वक्ता ) अपि |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
ऋकारान्तधातवः
सामान्याः ऋकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
वृङ्,वृञ् इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्; एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः |
कृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तव्य → कर्तव्यम्
कृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तुम् → कर्तुम्
कृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तृ → कर्तृ → कर्ता , कर्त्री , कर्तृ ( त्रिषु लिङ्गेषु )
धृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
धृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
धृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृङ्,वृञ् इति द्वौ धातू सेटौ
वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
वृङ् + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतव्य → वॄतो वा (७.२.३८) → वरितव्यं / वरीतव्यम्
वृङ् + इ+ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतुम् → वॄतो वा (७.२.३८) → वरितुम् / वरीतुम्
वृङ् + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतृ → वॄतो वा (७.२.३८) → वरितृ / वरीतृ → वरिता / वरीता
वृञ् + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृञ् + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृञ् + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
स्वृ-धातुः वेट्
इडादिपक्षे—
स्वृ + इ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इतव्य → स्वरितव्यम् |
स्वृ + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इ तुम् → स्वरितुम् |
स्वृ + इ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इतृ → स्वरितृ → स्वरिता , स्वरित्री , स्वरितृ |
अनिडादिपक्षे—
स्वृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तव्य → स्वर्तव्यम्
स्वृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तुम् → स्वर्तुम्
स्वृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तृ → स्वर्तृ → स्वर्ता , स्वर्त्री , स्वर्तृ
ॠकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः |
तॄ + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर् + इ + तव्य → तरितव्य → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीतव्य → तरितव्यं , तरीतव्यम् |
एवमेव तरितुं , तरीतुम् |
एवमेव तरितृ (तरिता , तरित्री , तरितृ) / तरीतृ (तरीता , तरीत्री , तरीतृ )
शॄ + इतव्य →
जॄ + इतव्य →
गॄ + इतव्य →
शॄ + इतुम् →
जॄ + इतुम् →
गॄ + इतुम् →
शॄ + इ + तृच् →
जॄ + इ + तृच् →
गॄ + इ + तृच् →
इति सर्वेषाम् अजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः समाप्तः |
सेटां हलन्तधातूनां तव्यत् , तुमुन् तृच् रूपसिद्धिः
भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां रूपसिद्धिः
हलन्तधातवः आधिक्येन सेटः | यावन्तः हलन्तधातवः सेटः, तेषु ये लघूपधधातवः न, एषां किमपि कार्यं नास्ति— केवलं वर्णमेलनम् |
यथा—
अर्च पूजायाम् → अर्च् → अर्च् + इतव्य → अर्चितव्यम्
चर्च परिभाषणहिंसातर्जनेषु → चर्च् → चर्च् + इतव्य → चर्चितव्यम्
टुयाचृ याञ्चायाम् → याच् → याच् + इतव्य → याचितव्यम्
घट चेष्टायाम् → घट् + इतव्य → घटितव्यम्
वन शब्दे → वन् + इतव्य → वनितव्यम्
प्रस् विस्तारे → प्रस् → प्रस् + इतव्य → प्रसितव्यम्
एवमेव—
पठ् + इतव्य → पठितव्यम्
वद् + इतव्य → वदितव्यम्
मील् + इतव्य → मीलितव्यम्
मूष् + इतव्य → मूषितव्यम्
एवमेव तुमुन् रूपाणि , तृच् रूपाणि च वक्तव्यानि |
पठितुं , वदितुं ,मीलितुं , मूषितुं - तुमुन्नन्तानि |
पठिता , वदिता , मीलिता , मूषिता - तृजन्तानि |
ये सेट्-धातवः लघूपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
सेट् इदुपधधातवः
लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्यम्
मिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतव्य → मेदितव्यम्
चित् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → चेत् + इतव्य → चेतितव्यम्
डिप्-धातुः
सेट् इदुपधधातुः एकः एव कुटादिगणीयः — डिप्-धातुः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
डिप् + इतुमुन् → डिपितुम्
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
विज्-धातुः
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इतव्यत् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
उद् + विज् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितुम्
उद् + विज् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
सेट् उदुपधधातवः
ये सेट्-धातवः उदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
मुद् + इतव्य→ पुगन्तलघूपधस्य च (७.३.८६) → मोद् + इतव्य → मोदितव्यम्
प्लुष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → प्लोष् + इतव्य → प्लोषितव्यम्
सेट्-उदुपधधातवः कुटादिगणीयाः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कुटादिगणे हलन्तधातवः
धातुः तृच् तव्यत् तुमुन्
डिप क्षेपे डिपिता / डिपितव्यम् / डिपितुम्
कुच सङ्कोचने कुचिता / कुचितव्यम् / कुचितुम्
गुज शब्दे गुजिता / गुजितव्यम् / गुजितुम्
कुटा कौटिल्ये कुटिता / कुटितव्यम् / कुटितुम्
पुट संश्लेषणे पुटिता / पुटितव्यम् / पुटितुम्
स्फुट विकसने स्फुटिता / स्फुटितव्यम् / स्फुटितुम्
मुट आक्षेपमर्दनयोः मुटिता / मुटितव्यम् / मुटितुम्
त्रुट छेदने त्रुटिता / त्रुटितव्यम् / त्रुटितुम्
तुट कलहकर्मणि तुटिता / तुटितव्यम् / तुटितुम्
चुट छेदने चुटिता / चुटितव्यम् / चुटितुम्
छुट छेदने छुटिता / छुटितव्यम् / छुटितुम्
जुट बन्धने जुटिता / जुटितव्यम् / जुटितुम्
लुट संश्लेषणे लुटिता / लुटितव्यम् / लुटितुम्
घुट प्रतिघाते घुटिता / घुटितव्यम् / घुटितुम्
गुड रक्षायाम् गुडिता / गुडितव्यम् गुडितुम्
कुड बाल्ये कुडिता / कुडितव्यम् / कुडितुम्
पुड उत्सर्गे पुडिता / पुडितव्यम् / पुडितुम्
तुड तोडने तुडिता / तुडितव्यम् / तुडितुम्
थुड संवरणे थुडिता / थुडितव्यम् / थुडितुम्
स्थुड संवरणे स्थुडिता / स्थुडितव्यम् / स्थुडितुम्
स्फुड संवरणे स्फुडिता / स्फुडितव्यम् / स्फुडितुम्
चुड संवरणे चुडिता / चुडितव्यम् / चुडितुम्
व्रुड संवरणे व्रुडिता / व्रुडितव्यम् / व्रुडितुम्
क्रुड निमज्जने क्रुडिता / क्रुडितव्यम् / क्रुडितुम्
छुर छेदने छुरिता / छुरितव्यम् / छुरितुम्
गुरी उद्यमाने गुरिता / गुरितव्यम् / गुरितुम्
स्फुर सञ्चलने स्फुरिता / स्फुरितव्यम् / स्फुरितुम्
स्फुल सञ्चलने स्फुलिता / स्फुलितव्यम् / स्फुलितुम्
भृड निमज्जने भृडिता / भृडितव्यम् / भृडितुम्
कृड घनत्वे कृडिता / कृडितव्यम् / कृडितुम्
एतेषु धातुषु गुणनिषेधः भवति क्क्ङिति च (१.१.५) सूत्रेण
सेट् ऋदुपधधातवः
ये सेट्-धातवः ऋदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
वृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतुम् → वर्षितुम्
हृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतुम् → हर्षितुम्
वृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतव्य → वर्षितव्यम्
हृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतव्य → हर्षितव्यम्
वृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतृ → वर्षिता
हृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतृ → हर्षिता
कृड्, भृड् कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ—
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कृड् + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितव्यम्
भृड् + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितव्यम्
कृड् + इतुम् → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितुम्
भृड् + इतुम् → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितुम्
कृड् + इतृ → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडिता
भृड् + इतृ → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडिता
कृप्-धातुः
कृप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + इतव्य → कृपो रो लः (८.२.१८) इत्यनेन् कृप्-धातोः रेफस्य लकारादेशः → कल्प् + इतव्य → कल्पितव्यम्
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
ग्रह्-धातुः
ग्रहोऽलिटि दीर्घः (७.२.३७) =एकाच्-ग्रहेः विहितस्य इटः दीर्घः स्यात् न तु लिटि |
ग्रह् + इतव्य → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतव्य → ग्रहीतव्यम्
ग्रह् + इतुम् → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतुम् → ग्रहीतुम्
ग्रह् + इतृ → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतृ → ग्रहीता
चक्षिङ्-धातुः—
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
चक्ष् + तृच् → ख्या + तृ → ख्याता
चक्ष् + तृच् → क्शा + तृ → क्शाता
चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
एवमेव
ख्यातव्यम् / क्शातव्यम् |
ख्यातुम् / क्शातुम् |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज्-धातुः
अज्-धातोः वी इति आदेशः | यद्यपि अज्-धातुः सेट्, तथापि तस्य वी इति धात्वादेशः अनिट् |
अज् + तव्यत् → वी + तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → वे + तव्य → वेतव्यम्
अजेर्व्यघञपोः (२.४.५६) | अज् → वेतव्यम् , वेतुं , वेता अपि |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्—अजेः वी आर्धधातुके अघञपोः |
अनेन भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां रूपसिद्धिः समाप्तः |
वेटाम् अनिटां च हलन्तधातूनां रूपसिद्धिः भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् |
हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां तव्यत् , तुमुन् , तृच् रूपाणि साधयिष्यामः | धेयं यत् एते प्रत्ययाः तकारादयः | अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |
कवर्गान्तधातवः
धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्, खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |
एक एव एकाच् कवर्गान्तधातुः अनिट् अस्ति—
शक् + तव्यत् → खरि च (८.४.५५) → शक्तव्यम्
शक् + तुमुन् → खरि च (८.४.५५) → शक्तुम्
शक् + तृच् → खरि च (८.४.५५) → शक्ता
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
चवर्गान्तधातवः
एकाच्-चकारान्तधातवः - षड् धातवः अनिटः |
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यथासङ्गं लघूपधधातूनाम् उपधागुणः भवति |
तदा सर्वत्र चोः कुः (८.२.३०) इत्यनेन कुत्वं, तदा खरि च (८.४.५५) इत्यनेन चर्त्वम् |
पच् + तव्य → चोः कुः (८.२.३०) → पक् + तव्य → खरि च (८.४.५५) + तव्य → पक् + तव्य → पक्तव्यम्
पच् + तुम् → चोः कुः (८.२.३०) → पक् + तुम् → खरि च (८.४.५५) + तुम् → पक् + तुम् → पक्तुम्
पच् + तृच् → चोः कुः (८.२.३०) → पक् + तृ → खरि च (८.४.५५) + तृ → पक् + तृ → पक्तृ → पक्ता , पक्त्री , पक्तृ
एवमेव अन्येषां धातूनां रूपाणि निर्मान्तु |
वच् + तव्यत् / तुमुन् / तृच् →
रिच् + तव्यत् / तुमुन् / तृच् →
विच् + तव्यत् / तुमुन् / तृच् →
सिच् + तव्यत् / तुमुन् / तृच् →
मुच् + तव्यत् तुमुन् / तृच् →
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
वेट्-चकारान्तधातवः—तञ्चू, व्रश्च्
तञ्चू, व्रश्च् इत्येतौ द्वौ धातू वेटौ |
तञ्चू-धातुः
इडादिपक्षे—
तञ्च् + इतव्य → तञ्चितव्यम्
तञ्च् + इतुम् → तञ्चितुम्
तञ्च् + इतृ → तञ्चितृ → तञ्चिता
अनिडादिपक्षे—
अस्य साधनार्थं धेयं यत् वस्तुतस्तु नोपधधातूनां मूले दन्त्यनकारः एव अस्ति |
तन्च् + तव्य→ चोः कुः (८.२.३०) → तन्क् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तव्यम्
तन्च् + तुमुन् → चोः कुः (८.२.३०) → तन्क् + तुम् → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तुम् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तुम्
तन्च् + तृच् → चोः कुः (८.२.३०) → तन्क् +तृ → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तृ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्ता
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
व्रश्च-धातुः
इडादिपक्षे—
व्रश्च् + इतव्य → व्रश्चितव्यम्
व्रश्च् + इतुम् → व्रश्चितुम्
व्रश्च् + इतृ → व्रश्चितृ → व्रश्चिता
अनिडादिपक्षे—
व्रश्च् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् +तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → व्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → व्रष्टव्यम्
प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात्?
अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति |
व्रस्च् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + तव्य → व्रष्टव्यम्
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
व्यच्-धातुः
व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | परन्तु तिङ्-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति | तिङ्-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत् न सन्ति | तदर्थं सम्प्रसारणं न भवति |
व्यच् + इतव्य → व्यचितव्यम् |
एवमेव व्यचितुम् , व्यचिता अपि |
प्रच्छ् धातुः
एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् |
प्रच्छ् + तव्य → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → प्रष्टव्यम्
प्रच्छ् + तुमुन् → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + तुम् → ष्टुना ष्टुः (८.४.४१) → प्रष्टुम्
प्रच्छ् + तृच् → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + तृ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + तृ → ष्टुना ष्टुः (८.४.४१) → प्रष्टा
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
जकारान्तधातवः
एकाच्-जकारान्तधातवः - १५ धातवः अनिटः |
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति चोः कुः (८.२.३०) च खरि च (८.४.५५) चेति सूत्राभ्याम् |
त्यज् + तव्यत् → चोः कुः (८.२.३०) → त्यग् + तव्य → खरि च (८.४.५५) → त्यक्तव्यम्
भज् + तुमुन् → चोः कुः (८.२.३०) → भग् + तव्य → खरि च (८.४.५५) → भक्तुम्
निज् + तृच् → पुगन्तलघूपधस्य च (७.३.८६) → नेज् + तृ → चोः कुः (८.२.३०) → खरि च (८.४.५५) → नेक्ता
एवमेव अन्येषां जकारान्तधातूनां रूपाणि साध्यन्ते |
विज् + ता →
भुज् + ता →
रुज् + ता →
युज् + ता →
भञ्ज् + ता →
रञ्ज् + ता →
स्वञ्ज् + ता →
सञ्ज् + ता →
विशिष्ट-अनिट्-जकारान्तधातवः
धातौ आगमः
मस्ज् - मस्जिनशोर्झलि (७.१.६०)
सृज् - सृजिदृशोर्झल्यमकिति (६.१.५८)
मस्ज्-धातुः
मस्ज्-धातोः नुमागमः भवति झलादिप्रत्यये परे |
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
मस्जेरन्त्यात्पूर्व नुम् वक्तव्यः इति वार्तिकेन मस्ज्-धातोः नुम्-आगमः भवति अन्त्यात् वर्णात् पूर्वम् |
मस्ज् + तव्यत् → मस्न्ज + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + तव्य → चोः कुः (८.२.३०) → मन्ग् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → मंग् → तव्य → खरि च (८.४.५५) → मंक् + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्तव्यम्
मस्ज् + तुमुन् → मस्न्ज + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + तुम् → चोः कुः (८.२.३०) → मन्ग् + तुम् → नश्चापदान्तस्य झलि (८.३.२४) → मंग् + तुम् → खरि च (८.४.५५) → मंक् + तुम् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्तुम्
मस्ज् + तृच् → मस्न्ज + तृ → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + तृ → चोः कुः (८.२.३०) → मन्ग् + तृ → नश्चापदान्तस्य झलि (८.३.२४) → मंग् + तृ → खरि च (८.४.५५) → मंक् + तृ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्ता
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
सृज्-धातुः
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
सृज् + तव्यत् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज् + अम् + तव्य → सृ-अ-ज् + तव्य → इको यणचि (६.१.७६) → स्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → स्रष्टव्य → स्रष्टव्यम्
सृज् + तुमुन् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज् + अम् + तुमुन् → सृ-अ-ज् + तुम् → इको यणचि (६.१.७६) → स्रज् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + तुम् → ष्टुना ष्टुः (८.४.४१) → स्रष्टुम्
सृज् + तृच् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज् + अम् + तृ → सृ-अ-ज् + तृ → इको यणचि (६.१.७६) → स्रज् + तृ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + तृ → ष्टुना ष्टुः (८.४.४१) → स्रष्ट्र → स्रष्टा
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
धात्वादेशः
भ्रस्ज् - भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
अज्-धातुः - अजेर्व्यघञपोः (२.४.५६)
विज्-धातुः - विज इट् (१.२.२)
भ्रस्ज्-धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) |
भ्रस्ज् → भर्ष्टा, भ्रष्टा इति तृजन्तरूपद्वयम् |
एवमेव तव्यत् , तुमुन् प्रसङ्गे अपि विकल्पेन रूपद्वयम् |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | 'रम्' इति आगमे अकारः उच्चारणार्थः; मकारः इत्संज्ञकश्च | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + तव्य → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्
तदभावे—
भ्रस्ज् +तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्
एवमेव भ्रष्टुं , भ्रष्टा अपि |
अज् धातुः
अज् + तव्यत् → वेतव्यम् |
अज् + तुमुन् → वेतुम् |
अज् + तृच् → वेतृ → वेता , वेत्री , वेतृ |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्—अजेः वी आर्धधातुके अघञपोः |
विज् धातुः
उद् + विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
उद् + विज् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितुम्
उद् + विज् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितृ → उद्विजिता
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यज्-धातुः - सन्धिविशेषः
यज् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन झलि परे षत्त्वम् |
यज् + तव्यत् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → यष् + तव्य → ष्टुना ष्टुः (८.४.४१) → यष्टव्यम्
वेट्-धातवः - अञ्जू, मृजू
अञ्ज्-धातुः
इडादिपक्षे—
अञ्ज् + इतव्य → अञ्जितव्यम्
अनिडादिपक्षे—
अन्ज् + तव्य → चोः कुः (८.२.३०) → अन्ग् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → अङ्क्तव्यम्
मृज्-धातुः
मृजेर्वृद्धिः (७.२.११४) इत्यनेन मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
इडादिपक्षे—
मृज् + इतव्य → मृजेर्वृद्धिः (७.२.११४) → मार्जितव्यम्
अनिडादिपक्षे—
मृज् + तव्य → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
तवर्गान्तधातवः
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः | एकाच्-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति खरि च (८.४.५५) इति सूत्रेण |
अद् + तव्य → खरि च (८.४.५५) → अत् + तव्य → अत्तव्यम् |
पद् + तव्य → खरि च (८.४.५५) → पत् + तव्य → पत्तव्यम् |
सद् + तव्यत् / तुमुन् / तृच् →
शद् + तव्यत् / तुमुन् / तृच् →
हद् + तव्यत् / तुमुन् / तृच् →
खिद् + तव्यत् / तुमुन् / तृच् →
छिद् + तव्यत् / तुमुन् / तृच् →
भिद् + तव्यत् / तुमुन् / तृच् →
विद्+ तव्यत् / तुमुन् / तृच् →
स्विद् + तव्यत् / तुमुन् / तृच् →
क्षुद् + तव्यत् / तुमुन् / तृच् →
तुद् + तव्यत् / तुमुन् / तृच् →
नुद् + तव्यत् / तुमुन् / तृच् →
स्कन्द + तव्यत् / तुमुन् / तृच् →
दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द्
क्लिद्-धातुः
इडादिपक्षे—
क्लिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितव्यम्
क्लिद् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितुम्
क्लिद् + इ+ तृच् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितृ → क्लेदिता
अनिडादिपक्षे—
क्लिद् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + तव्यत् → खरि च (८.४.५५) → क्लेत्तव्यम्
क्लिद् + तुमुन् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + तुम् → खरि च (८.४.५५) → क्लेत्तुम्
क्लिद् + तृच् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + तृच् → खरि च (८.४.५५) → क्लेत्ता
स्यन्द्-धातुः
इडादिपक्षे—
स्यन्द् + इतव्यत् / इतुम् / इतृ → स्यन्दितव्यम् , स्यन्दितुम् , स्यन्दिता
अनिडादिपक्षे—
स्यन्द् + तव्यत् / तुमुन् / तृच् → स्यन्तव्यम् , स्यन्तुम् , स्यन्ता
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति झषस्तथोर्धोऽधः (८.२.४०), झलां जश् झशि (८.४.५३) इति सूत्राभ्याम् |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
सिध् + तव्यत् → पुगन्तलघूपधस्य च → सेध् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → सेध् + धव्य → झलां जश् झशि (८.४.५३) → सेद् + धव्य → सेद्धव्यम्
सिध् + तुमुन् → पुगन्तलघूपधस्य च → सेध् + तुम् → झषस्तथोर्धोऽधः (८.२.४०) → सेध् + धुम् → झलां जश् झशि (८.४.५३) → सेद् + धुम् → सेद्धुम्
सिध् + तृच् → पुगन्तलघूपधस्य च → सेध् + तृ → झषस्तथोर्धोऽधः (८.२.४०) → सेध् + धृ → झलां जश् झशि (८.४.५३) → सेद् + धृ → सेद्धृ → सेद्धा
व्यध् + तव्यत् / तुमुन् / तृच् →
क्रुध् + तव्यत् / तुमुन् / तृच् →
क्षुध् + तव्यत् / तुमुन् / तृच् →
बुध् + तव्यत् / तुमुन् / तृच् →
युध् + तव्यत् / तुमुन् / तृच् →
शुध् + तव्यत् / तुमुन् / तृच् →
राध् + तव्यत् / तुमुन् / तृच् →
साध् + तव्यत् / तुमुन् / तृच् →
बन्ध् + तव्यत् / तुमुन् / तृच् →
द्वौ धकारान्तौ वेटौ धातू - सिध्, रध्
सिध्-धातुः
इडादिपक्षे—
सिध् + इतव्य → सेधितव्यम्
सिध् + इतुम् → सेधितुम्
सिध् + इतृ → सेधितृ → सेधिता , सेधित्री , सेधितृ
अनिडादिपक्षे—
सिध् + तव्यत् → सेध् + तव्य → सेध् + धव्य → सेद् + धव्य → सेद्धव्यम्
सिध् + तुमुन् → सेध् + तुम् → सेध् + धुम् → सेद् + धुम् → सेद्धुम्
सिध् + तृच् → सेध् + तृ → सेध् + धृ → सेद् + धृ → सेद्धृ → सेद्धा
रध्-धातुः
रधिजभोरचि (७.१.६१) इत्यनेन रध्-धातोः, जभ्-धातोः च नुमागमः अजादिप्रत्यये परे | परन्तु—नेट्यलिटि रधेः (७.१.६२) इत्यनेन रध्-धातोः नुमागमः न भवति लिट्-भिन्नप्रत्यये परे | अतः तव्यत् , तुमुन् , तृच् प्रत्ययानां योजनसमये रध्-धातोः नुमागमो नास्ति |
इडादिपक्षे—
रध् + इतव्य → रधितव्यम्
रध् + इतुम् → रधितुम्
रध् + इतृ → रधितृ → रधिता
अनिडादिपक्षे—
रध् + तव्यत् / तुमुन् / तृच् → झषस्तथोर्धोऽधः (८.२.४०) , झलां जश् झशि (८.४.५३) सन्धिकार्यद्वयेन → रद्धव्यम् , रद्धुम् , रद्धा
एकाच्-धकारान्तधातवः -
द्वौ धातू अनिटौ | मन्, हन् |
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
मन् + तव्यत् / तुमुन् / तृच् →नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् → मन्तव्यम्, मन्तुम् , मन्ता
हन् + ता → नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम्→ हन्तव्यम्, हन्तुम् , हन्ता
एतावता अनिट् नकारान्तधातूनाम् चिन्तनं समाप्तम् |
--------------------------------
अग्रे गत्वा अनिट् पकारान्तधातूनां चिन्तनम् उच्यते |
Swarup March 2023