03 - धातुविज्ञानम्‌

From Samskrita Vyakaranam
03---dhaatuvijjaanam
Jump to navigation Jump to search

धातुविज्ञाने भवतः स्वागतम्‌ !

अनेन मातुः पाठः प्रारभ्यते | गुरुकुलस्य वर्गे सर्वप्रथमं माता अष्टाध्यायी इति ग्रन्थस्य परिचयं दत्ततवती | तस्याः दृष्टिः अद्भुता यतोहि अयं पूर्णग्रन्थः स्वमनसि एव वर्तते | अतः यदा मातुः मुखात्‌ परिचयः दीयते, तदा अयं परिचयः सामान्यः न ! एकं सर्वेक्षणमेव | ग्रन्थस्य परिचयानन्तरं धातुविज्ञान-विषयः आयाति | मातुः वर्गे यत्‌ पाठितं अस्मिन्‌ विषये, तस्य सारांशः अत्र दीयते | यत्‌ किमपि लिखितम्‌ अत्र, तत्‌ सर्वं मातुः वर्गे एव अधीतं; किन्तु कोऽपि दोषः प्राप्यते चेत्‌, सः दोषः ममैव |


अस्मिन्‌ जालस्थले, आरम्भे अयं धातुविज्ञानपाठः दीयते यतः क्रियापदस्य (तिङन्तपदस्य) निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातु-सिद्धिः | निरनुबन्धधातुः अस्ति चेदेव प्रक्रियाम्‌ आरब्धुं शक्यम्‌ | तथापि मम लघु अनुभवानुसारम्‌ अग्रिम-पाठेन (सार्वधातुकप्रकरणम्‌ इत्यनेन) प्रारभ्यते चेत्‌, मार्गः सुलभः | तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत्‌ प्रायः इतोऽपि सौकर्यं स्यात्‌ | तावता भवतः विषय-परिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता, सन्दर्भः च, अवगमिष्येते | परञ्च केवलं विकल्पं वदामि | इच्छति चेत्‌, अधुनैव धातुविज्ञानं पठतु, परम्‌ अग्रे पठतु | द्वयमपि समीचीनं; सर्वे यथा इच्छा कुर्वन्तु


क्रमेण इमे त्रयः पाठाः पठ्यन्ताम्‌—

०१ - धातुविज्ञानम्‌ - १
०२ - धातुविज्ञानम्‌ - २
०३ - धातुविज्ञानम्‌ - ३ (धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च)